Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5666
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
atha duryodhanaḥ karṇo duḥśāsanaviviṃśatī / (1.2) Par.?
droṇaśca saha putreṇa kṛpaścātiratho raṇe // (1.3) Par.?
punar īyuḥ susaṃrabdhā dhanaṃjayajighāṃsayā / (2.1) Par.?
visphārayantaścāpāni balavanti dṛḍhāni ca // (2.2) Par.?
tān prakīrṇapatākena rathenādityavarcasā / (3.1) Par.?
pratyudyayau mahārāja samastān vānaradhvajaḥ // (3.2) Par.?
tataḥ kṛpaśca karṇaśca droṇaśca rathināṃ varaḥ / (4.1) Par.?
taṃ mahāstrair mahāvīryaṃ parivārya dhanaṃjayam // (4.2) Par.?
śaraughān samyag asyanto jīmūtā iva vārṣikāḥ / (5.1) Par.?
vavarṣuḥ śaravarṣāṇi prapatantaṃ kirīṭinam // (5.2) Par.?
iṣubhir bahubhistūrṇaṃ samare lomavāhibhiḥ / (6.1) Par.?
adūrāt paryavasthāya pūrayāmāsur ādṛtāḥ // (6.2) Par.?
tathāvakīrṇasya hi tair divyair astraiḥ samantataḥ / (7.1) Par.?
na tasya dvyaṅgulam api vivṛtaṃ samadṛśyata // (7.2) Par.?
tataḥ prahasya bībhatsur divyam aindraṃ mahārathaḥ / (8.1) Par.?
astram ādityasaṃkāśaṃ gāṇḍīve samayojayat // (8.2) Par.?
sa raśmibhir ivādityaḥ pratapan samare balī / (9.1) Par.?
kirīṭamālī kaunteyaḥ sarvān prācchādayat kurūn // (9.2) Par.?
yathā balāhake vidyut pāvako vā śiloccaye / (10.1) Par.?
tathā gāṇḍīvam abhavad indrāyudham ivātatam // (10.2) Par.?
yathā varṣati parjanye vidyud vibhrājate divi / (11.1) Par.?
tathā daśa diśaḥ sarvāḥ patad gāṇḍīvam āvṛṇot // (11.2) Par.?
trastāśca rathinaḥ sarve babhūvustatra sarvaśaḥ / (12.1) Par.?
sarve śāntiparā bhūtvā svacittāni na lebhire / (12.2) Par.?
saṃgrāmavimukhāḥ sarve yodhāste hatacetasaḥ // (12.3) Par.?
evaṃ sarvāṇi sainyāni bhagnāni bharatarṣabha / (13.1) Par.?
prādravanta diśaḥ sarvā nirāśāni svajīvite // (13.2) Par.?
Duration=0.082026958465576 secs.