Occurrences

Mahābhārata
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 127, 21.2 kaścid duryodhanetyevaṃ bruvantaḥ prasthitāstadā //
MBh, 1, 130, 13.2 duryodhana mamāpyetaddhṛdi samparivartate /
MBh, 1, 194, 1.2 duryodhana tava prajñā na samyag iti me matiḥ /
MBh, 1, 195, 5.1 duryodhana yathā rājyaṃ tvam idaṃ tāta paśyasi /
MBh, 2, 43, 18.2 duryodhana kutomūlaṃ niḥśvasann iva gacchasi //
MBh, 2, 44, 1.2 duryodhana na te 'marṣaḥ kāryaḥ prati yudhiṣṭhiram /
MBh, 2, 44, 21.1 idaṃ tu sarvaṃ tvaṃ rājñe duryodhana nivedaya /
MBh, 2, 45, 6.2 duryodhana kutomūlaṃ bhṛśam ārto 'si putraka /
MBh, 2, 63, 25.1 hato 'si duryodhana mandabuddhe yastvaṃ sabhāyāṃ kurupuṃgavānām /
MBh, 2, 71, 45.1 duryodhana niśamyaitat pratipadya yathecchasi /
MBh, 3, 8, 12.2 kāmam īkṣāmahe sarve duryodhana tavepsitam /
MBh, 3, 11, 19.1 duryodhana mahābāho nibodha vadatāṃ vara /
MBh, 3, 241, 15.2 duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava /
MBh, 4, 60, 18.1 moghaṃ tavedaṃ bhuvi nāmadheyaṃ duryodhanetīha kṛtaṃ purastāt /
MBh, 4, 60, 19.1 na te purastād atha pṛṣṭhato vā paśyāmi duryodhana rakṣitāram /
MBh, 5, 48, 24.2 duryodhana tadā tāta smartāsi vacanaṃ mama //
MBh, 5, 57, 2.1 duryodhana nivartasva yuddhād bharatasattama /
MBh, 5, 59, 5.1 duryodhaneyaṃ cintā me śaśvannāpyupaśāmyati /
MBh, 5, 63, 1.2 duryodhana vijānīhi yat tvāṃ vakṣyāmi putraka /
MBh, 5, 67, 6.2 duryodhana hṛṣīkeśaṃ prapadyasva janārdanam /
MBh, 5, 122, 6.1 duryodhana nibodhedaṃ madvākyaṃ kurusattama /
MBh, 5, 123, 19.1 duryodhana na śocāmi tvām ahaṃ bharatarṣabha /
MBh, 5, 123, 23.1 duryodhana nibodhedaṃ śauriṇoktaṃ mahātmanā /
MBh, 5, 123, 26.2 kālaprāptam idaṃ manye mā tvaṃ duryodhanātigāḥ //
MBh, 5, 127, 19.1 duryodhana nibodhedaṃ vacanaṃ mama putraka /
MBh, 5, 145, 15.1 duryodhana nibodhedaṃ kulārthe yad bravīmi te /
MBh, 5, 146, 30.2 etāvatikramya kathaṃ nṛpatvaṃ duryodhana prārthayase 'dya mohāt //
MBh, 5, 147, 2.1 duryodhana nibodhedaṃ yat tvāṃ vakṣyāmi putraka /
MBh, 5, 165, 17.1 duryodhana mahābāho sādhu samyag avekṣyatām /
MBh, 5, 170, 3.2 śṛṇu duryodhana kathāṃ sahaibhir vasudhādhipaiḥ /
MBh, 6, 94, 4.1 kiṃ nu duryodhanaivaṃ māṃ vākśalyair upavidhyasi /
MBh, 6, 105, 24.1 duryodhana vijānīhi sthiro bhava viśāṃ pate /
MBh, 7, 11, 9.2 nāśaṃsasi kriyām etāṃ matto duryodhana dhruvam //
MBh, 7, 126, 6.1 duryodhana kim evaṃ māṃ vākśarair abhikṛntasi /
MBh, 7, 126, 13.2 tasyāvamānād vākyasya duryodhana kṛte tava //
MBh, 7, 126, 23.1 mayyeva hi viśeṣeṇa tathā duryodhana tvayi /
MBh, 7, 126, 38.1 tvaṃ ca duryodhana balaṃ yadi śaknoṣi dhāraya /
MBh, 7, 131, 79.1 tiṣṭha duryodhanādya tvaṃ na kāryaḥ saṃbhramastvayā /
MBh, 7, 149, 6.1 duryodhana tavāmitrān prakhyātān yuddhadurmadān /
MBh, 7, 159, 27.1 cukruśuḥ karṇa karṇeti rājan duryodhaneti ca /
MBh, 7, 165, 33.3 karṇa karṇa maheṣvāsa kṛpa duryodhaneti ca //
MBh, 8, 22, 41.1 adya duryodhanāhaṃ tvāṃ nandayiṣye sabāndhavam /
MBh, 8, 64, 20.2 prasīda duryodhana śāmya pāṇḍavair alaṃ virodhena dhig astu vigraham //
MBh, 9, 3, 9.1 duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava /
MBh, 9, 3, 41.1 rakṣa duryodhanātmānam ātmā sarvasya bhājanam /
MBh, 9, 6, 2.1 duryodhana mahābāho śṛṇu vākyavidāṃ vara /
MBh, 9, 6, 4.3 iti satyaṃ bravīmyeṣa duryodhana na saṃśayaḥ //
MBh, 9, 29, 12.1 teṣām api balaṃ sarvaṃ hataṃ duryodhana tvayā /
MBh, 10, 9, 29.1 duryodhana na śocāmi tvām ahaṃ puruṣarṣabha /
MBh, 10, 9, 47.1 duryodhana jīvasi ced vācaṃ śrotrasukhāṃ śṛṇu /
Bhāratamañjarī
BhāMañj, 5, 216.1 duryodhana na jānīṣe ghoraṃ vyasanamāgatam /
BhāMañj, 5, 405.2 duryodhana vṛthā darpaṃ mā kṛthā vyasanodayam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 20.2 duryodhana mahārāja śrūyatāṃ mahadadbhutam /