Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9323
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
karṇa uvāca / (1.1) Par.?
trayaḥ kileme adhanā bhavanti dāsaḥ śiṣyaścāsvatantrā ca nārī / (1.2) Par.?
dāsasya patnī tvaṃ dhanam asya bhadre hīneśvarā dāsadhanaṃ ca dāsī // (1.3) Par.?
praviśya sā naḥ paricārair bhajasva tat te kāryaṃ śiṣṭam āveśya veśma / (2.1) Par.?
īśāḥ sma sarve tava rājaputri bhavanti te dhārtarāṣṭrā na pārthāḥ // (2.2) Par.?
anyaṃ vṛṇīṣva patim āśu bhāmini yasmād dāsyaṃ na labhase devanena / (3.1) Par.?
anavadyā vai patiṣu kāmavṛttir nityaṃ dāsye viditaṃ vai tavāstu // (3.2) Par.?
parājito nakulo bhīmaseno yudhiṣṭhiraḥ sahadevo 'rjunaśca / (4.1) Par.?
dāsībhūtā praviśa yājñaseni parājitāste patayo na santi // (4.2) Par.?
prayojanaṃ cātmani kiṃ nu manyate parākramaṃ pauruṣaṃ ceha pārthaḥ / (5.1) Par.?
pāñcālyasya drupadasyātmajām imāṃ sabhāmadhye yo 'tidevīd glaheṣu // (5.2) Par.?
vaiśaṃpāyana uvāca / (6.1) Par.?
tad vai śrutvā bhīmaseno 'tyamarṣī bhṛśaṃ niśaśvāsa tadārtarūpaḥ / (6.2) Par.?
rājānugo dharmapāśānubaddho dahann ivainaṃ kopaviraktadṛṣṭiḥ // (6.3) Par.?
bhīma uvāca / (7.1) Par.?
nāhaṃ kupye sūtaputrasya rājann eṣa satyaṃ dāsadharmaḥ praviṣṭaḥ / (7.2) Par.?
kiṃ vidviṣo vādya māṃ dhārayeyur nādevīstvaṃ yadyanayā narendra // (7.3) Par.?
vaiśaṃpāyana uvāca / (8.1) Par.?
rādheyasya vacaḥ śrutvā rājā duryodhanastadā / (8.2) Par.?
yudhiṣṭhiram uvācedaṃ tūṣṇīṃbhūtam acetasam // (8.3) Par.?
bhīmārjunau yamau caiva sthitau te nṛpa śāsane / (9.1) Par.?
praśnaṃ prabrūhi kṛṣṇāṃ tvam ajitāṃ yadi manyase // (9.2) Par.?
evam uktvā sa kaunteyam apohya vasanaṃ svakam / (10.1) Par.?
smayann ivaikṣat pāñcālīm aiśvaryamadamohitaḥ // (10.2) Par.?
kadalīdaṇḍasadṛśaṃ sarvalakṣaṇapūjitam / (11.1) Par.?
gajahastapratīkāśaṃ vajrapratimagauravam // (11.2) Par.?
abhyutsmayitvā rādheyaṃ bhīmam ādharṣayann iva / (12.1) Par.?
draupadyāḥ prekṣamāṇāyāḥ savyam ūrum adarśayat // (12.2) Par.?
vṛkodarastad ālokya netre utphālya lohite / (13.1) Par.?
provāca rājamadhye taṃ sabhāṃ viśrāvayann iva // (13.2) Par.?
pitṛbhiḥ saha sālokyaṃ mā sma gacched vṛkodaraḥ / (14.1) Par.?
yadyetam ūruṃ gadayā na bhindyāṃ te mahāhave // (14.2) Par.?
kruddhasya tasya srotobhyaḥ sarvebhyaḥ pāvakārciṣaḥ / (15.1) Par.?
vṛkṣasyeva viniśceruḥ koṭarebhyaḥ pradahyataḥ // (15.2) Par.?
vidura uvāca / (16.1) Par.?
paraṃ bhayaṃ paśyata bhīmasenād budhyadhvaṃ rājño varuṇasyeva pāśāt / (16.2) Par.?
daiverito nūnam ayaṃ purastāt paro 'nayo bharateṣūdapādi // (16.3) Par.?
atidyūtaṃ kṛtam idaṃ dhārtarāṣṭrā ye 'syāṃ striyaṃ vivadadhvaṃ sabhāyām / (17.1) Par.?
yogakṣemo dṛśyate vo mahābhayaḥ pāpānmantrān kuravo mantrayanti // (17.2) Par.?
imaṃ dharmaṃ kuravo jānatāśu durdṛṣṭe 'smin pariṣat sampraduṣyet / (18.1) Par.?
imāṃ cet pūrvaṃ kitavo 'glahīṣyad īśo 'bhaviṣyad aparājitātmā // (18.2) Par.?
svapne yathaitaddhi dhanaṃ jitaṃ syāt tad evaṃ manye yasya dīvyatyanīśaḥ / (19.1) Par.?
gāndhāriputrasya vaco niśamya dharmād asmāt kuravo māpayāta // (19.2) Par.?
duryodhana uvāca / (20.1) Par.?
bhīmasya vākye tadvad evārjunasya sthito 'haṃ vai yamayoścaivam eva / (20.2) Par.?
yudhiṣṭhiraṃ cet pravadantyanīśam atho dāsyānmokṣyase yājñaseni // (20.3) Par.?
arjuna uvāca / (21.1) Par.?
īśo rājā pūrvam āsīd glahe naḥ kuntīputro dharmarājo mahātmā / (21.2) Par.?
īśastvayaṃ kasya parājitātmā tajjānīdhvaṃ kuravaḥ sarva eva // (21.3) Par.?
vaiśaṃpāyana uvāca / (22.1) Par.?
tato rājño dhṛtarāṣṭrasya gehe gomāyur uccair vyāharad agnihotre / (22.2) Par.?
taṃ rāsabhāḥ pratyabhāṣanta rājan samantataḥ pakṣiṇaścaiva raudrāḥ // (22.3) Par.?
taṃ ca śabdaṃ vidurastattvavedī śuśrāva ghoraṃ subalātmajā ca / (23.1) Par.?
bhīṣmadroṇau gautamaścāpi vidvān svasti svastītyapi caivāhur uccaiḥ // (23.2) Par.?
tato gāndhārī viduraścaiva vidvāṃs tam utpātaṃ ghoram ālakṣya rājñe / (24.1) Par.?
nivedayāmāsatur ārtavat tadā tato rājā vākyam idaṃ babhāṣe // (24.2) Par.?
hato 'si duryodhana mandabuddhe yastvaṃ sabhāyāṃ kurupuṃgavānām / (25.1) Par.?
striyaṃ samābhāṣasi durvinīta viśeṣato draupadīṃ dharmapatnīm // (25.2) Par.?
evam uktvā dhṛtarāṣṭro manīṣī hitānveṣī bāndhavānām apāyāt / (26.1) Par.?
kṛṣṇāṃ pāñcālīm abravīt sāntvapūrvaṃ vimṛśyaitat prajñayā tattvabuddhiḥ // (26.2) Par.?
dhṛtarāṣṭra uvāca / (27.1) Par.?
varaṃ vṛṇīṣva pāñcāli matto yad abhikāṅkṣasi / (27.2) Par.?
vadhūnāṃ hi viśiṣṭā me tvaṃ dharmaparamā satī // (27.3) Par.?
draupadyuvāca / (28.1) Par.?
dadāsi ced varaṃ mahyaṃ vṛṇomi bharatarṣabha / (28.2) Par.?
sarvadharmānugaḥ śrīmān adāso 'stu yudhiṣṭhiraḥ // (28.3) Par.?
manasvinam ajānanto mā vai brūyuḥ kumārakāḥ / (29.1) Par.?
eṣa vai dāsaputreti prativindhyaṃ tam āgatam // (29.2) Par.?
rājaputraḥ purā bhūtvā yathā nānyaḥ pumān kvacit / (30.1) Par.?
lālito dāsaputratvaṃ paśyannaśyeddhi bhārata // (30.2) Par.?
dhṛtarāṣṭra uvāca / (31.1) Par.?
dvitīyaṃ te varaṃ bhadre dadāmi varayasva mām / (31.2) Par.?
mano hi me vitarati naikaṃ tvaṃ varam arhasi // (31.3) Par.?
draupadyuvāca / (32.1) Par.?
sarathau sadhanuṣkau ca bhīmasenadhanaṃjayau / (32.2) Par.?
nakulaṃ sahadevaṃ ca dvitīyaṃ varaye varam // (32.3) Par.?
dhṛtarāṣṭra uvāca / (33.1) Par.?
tṛtīyaṃ varayāsmatto nāsi dvābhyāṃ susatkṛtā / (33.2) Par.?
tvaṃ hi sarvasnuṣāṇāṃ me śreyasī dharmacāriṇī // (33.3) Par.?
draupadyuvāca / (34.1) Par.?
lobho dharmasya nāśāya bhagavannāham utsahe / (34.2) Par.?
anarhā varam ādātuṃ tṛtīyaṃ rājasattama // (34.3) Par.?
ekam āhur vaiśyavaraṃ dvau tu kṣatrastriyā varau / (35.1) Par.?
trayastu rājño rājendra brāhmaṇasya śataṃ varāḥ // (35.2) Par.?
pāpīyāṃsa ime bhūtvā saṃtīrṇāḥ patayo mama / (36.1) Par.?
vetsyanti caiva bhadrāṇi rājan puṇyena karmaṇā // (36.2) Par.?
Duration=0.2611141204834 secs.