Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 1, 6.1 yatpramāṇāni bhūtāni devādīnāṃ ca saṃbhavam /
ViPur, 1, 1, 7.2 devādīnāṃ tathā vaṃśān manūn manvantarāṇi ca //
ViPur, 1, 1, 9.1 devarṣipārthivānāṃ ca caritaṃ yan mahāmune /
ViPur, 1, 2, 46.1 taijasānīndriyāṇy āhur devā vaikārikā daśa /
ViPur, 1, 2, 46.2 ekādaśaṃ manaś cātra devā vaikārikāḥ smṛtāḥ //
ViPur, 1, 2, 57.2 tasminn aṇḍe 'bhavad vipra sadevāsuramānuṣaḥ //
ViPur, 1, 3, 10.2 ayanaṃ dakṣiṇaṃ rātrir devānām uttaraṃ dinam //
ViPur, 1, 3, 25.1 janasthair yogibhir devaś cintyamāno 'bjasaṃbhavaḥ /
ViPur, 1, 4, 2.3 prajāpatipatir devo yathā tan me niśāmaya //
ViPur, 1, 4, 5.2 brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavāpyayam //
ViPur, 1, 4, 33.2 sūktāny aśeṣāṇi saṭākalāpo ghrāṇaṃ samastāni havīṃṣi deva //
ViPur, 1, 4, 34.2 pūrteṣṭadharmaśravaṇo 'si deva sanātanātman bhagavan prasīda //
ViPur, 1, 4, 50.1 brahmarūpadharo devas tato 'sau rajasā vṛtaḥ /
ViPur, 1, 5, 1.2 yathā sasarja devo 'sau devarṣipitṛdānavān /
ViPur, 1, 5, 1.2 yathā sasarja devo 'sau devarṣipitṛdānavān /
ViPur, 1, 5, 3.3 yathā sasarja devo 'sau devādīn akhilān vibhuḥ //
ViPur, 1, 5, 3.3 yathā sasarja devo 'sau devādīn akhilān vibhuḥ //
ViPur, 1, 5, 14.1 tuṣṭyātmakas tṛtīyas tu devasargas tu sa smṛtaḥ /
ViPur, 1, 5, 22.2 tatordhvasrotasāṃ ṣaṣṭho devasargas tu sa smṛtaḥ //
ViPur, 1, 5, 27.2 saṃkṣepāt kathitaḥ sargo devādīnāṃ mune tvayā /
ViPur, 1, 5, 30.1 tato devāsurapitṝn manuṣyāṃś ca catuṣṭayam /
ViPur, 1, 5, 57.2 devāsurapitṝn sṛṣṭvā manuṣyāṃś ca prajāpatiḥ //
ViPur, 1, 5, 63.2 vedaśabdebhya evādau devādīnāṃ cakāra saḥ //
ViPur, 1, 6, 8.1 yajñair āpyāyitā devā vṛṣṭyutsargeṇa vai prajāḥ /
ViPur, 1, 7, 2.2 devādyāḥ sthāvarāntāś ca traiguṇyaviṣaye sthitāḥ //
ViPur, 1, 7, 13.2 bibheda bahudhā devaḥ svarūpair asitaiḥ sitaiḥ //
ViPur, 1, 7, 15.2 svāyambhuvo manur devaḥ patnītve jagṛhe vibhuḥ //
ViPur, 1, 7, 18.2 yāmā iti samākhyātā devāḥ svāyambhuve manau //
ViPur, 1, 8, 4.2 rudras tvaṃ deva nāmnāsi mā rodīr dhairyam āvaha /
ViPur, 1, 8, 14.1 devau dhātṛvidhātārau bhṛgoḥ khyātir asūyata /
ViPur, 1, 8, 25.2 lakṣmīsvarūpam indrāṇī devendro madhusūdanaḥ //
ViPur, 1, 8, 26.2 ṛddhiḥ śrīḥ śrīdharo devaḥ svayam eva dhaneśvaraḥ //
ViPur, 1, 8, 27.2 śrīr devasenā viprendra devasenāpatir hariḥ //
ViPur, 1, 8, 30.1 vibhāvarī śrīr divaso devaś cakragadādharaḥ /
ViPur, 1, 8, 34.1 devatiryaṅmanuṣyeṣu puṃnāmni bhagavān hariḥ /
ViPur, 1, 9, 7.2 trailokyādhipatiṃ devaṃ saha devaiḥ śacīpatim //
ViPur, 1, 9, 7.2 trailokyādhipatiṃ devaṃ saha devaiḥ śacīpatim //
ViPur, 1, 9, 31.2 devān prati balodyogaṃ cakrur daiteyadānavāḥ //
ViPur, 1, 9, 32.2 śriyā vihīnair niḥsattvair devaiś cakrus tato raṇam //
ViPur, 1, 9, 34.1 yathāvat kathito devair brahmā prāha tataḥ surān /
ViPur, 1, 9, 41.2 sarvabhūtaś ca yo devaḥ parāṇām api yaḥ paraḥ //
ViPur, 1, 9, 53.1 yan na devā na munayo na cāhaṃ na ca śaṃkaraḥ /
ViPur, 1, 9, 55.1 śaktayo yasya devasya brahmaviṣṇuśivātmikāḥ /
ViPur, 1, 9, 59.1 ity ante vacasas teṣāṃ devānāṃ brahmaṇas tathā /
ViPur, 1, 9, 59.2 ūcur devarṣayaḥ sarve bṛhaspatipurogamāḥ //
ViPur, 1, 9, 63.2 sādhyā viśve tathā devā devendraś cāyam īśvaraḥ //
ViPur, 1, 9, 63.2 sādhyā viśve tathā devā devendraś cāyam īśvaraḥ //
ViPur, 1, 9, 66.1 taṃ dṛṣṭvā te tadā devāḥ śaṅkhacakragadādharam /
ViPur, 1, 9, 68.1 devā ūcuḥ /
ViPur, 1, 9, 69.1 yo 'yaṃ tavāgato deva samīpaṃ devatāgaṇaḥ /
ViPur, 1, 9, 75.2 tejaso bhavatāṃ devāḥ kariṣyāmy upabṛṃhaṇam /
ViPur, 1, 9, 76.3 mathyatām amṛtaṃ devāḥ sahāye mayy avasthite //
ViPur, 1, 9, 79.2 na prāpsyanty amṛtaṃ devāḥ kevalaṃ kleśabhāginaḥ //
ViPur, 1, 9, 81.1 nānauṣadhīḥ samānīya devadaiteyadānavāḥ /
ViPur, 1, 9, 87.1 rūpeṇānyena devānāṃ madhye cakragadādharaḥ /
ViPur, 1, 9, 89.2 anyena tejasā devān upabṛṃhitavān vibhuḥ //
ViPur, 1, 9, 90.1 mathyamāne tatas tasmin kṣīrābdhau devadānavaiḥ /
ViPur, 1, 9, 91.1 jagmur mudaṃ tato devā dānavāś ca mahāmune /
ViPur, 1, 9, 93.2 gandhena pārijāto 'bhūd devastrīnandanas taruḥ //
ViPur, 1, 9, 96.1 tato dhanvantarir devaḥ śvetāmbaradharaḥ svayam /
ViPur, 1, 9, 103.2 paśyatāṃ sarvadevānāṃ yayau vakṣaḥsthalaṃ hareḥ //
ViPur, 1, 9, 104.1 tato 'valokitā devā harivakṣaḥsthalasthayā /
ViPur, 1, 9, 107.2 dānavebhyas tad ādāya devebhyaḥ pradadau vibhuḥ //
ViPur, 1, 9, 109.1 pīte 'mṛte ca balibhir devair daityacamūs tadā /
ViPur, 1, 9, 110.1 tato devā mudā yuktāḥ śaṅkhacakragadādharam /
ViPur, 1, 9, 114.2 devarājye sthito devīṃ tuṣṭāvābjakarāṃ tataḥ //
ViPur, 1, 9, 125.2 tyajethā mama devasya viṣṇor vakṣaḥsthalālaye //
ViPur, 1, 9, 131.3 śṛṇvatāṃ sarvadevānāṃ sarvabhūtasthitā dvija //
ViPur, 1, 9, 138.2 devadānavayatnena prasūtāmṛtamanthane //
ViPur, 1, 9, 142.1 devatve devadeheyaṃ manuṣyatve ca mānuṣī /
ViPur, 1, 9, 142.1 devatve devadeheyaṃ manuṣyatve ca mānuṣī /
ViPur, 1, 11, 49.2 ārādhyaḥ kathito devo bhavadbhiḥ praṇatasya me /
ViPur, 1, 12, 6.2 ātmany aśeṣadeveśaṃ sthitaṃ viṣṇum amanyata //
ViPur, 1, 12, 12.1 yāmā nāma tadā devā maitreya paramākulāḥ /
ViPur, 1, 12, 33.1 devā ūcuḥ /
ViPur, 1, 12, 34.2 tathāyaṃ tapasā deva prayāty ṛddhim aharniśam //
ViPur, 1, 12, 39.1 yāta devā yathākāmaṃ svasthānaṃ vigatajvarāḥ /
ViPur, 1, 12, 47.2 ity ākulamatir devaṃ tam eva śaraṇaṃ yayau //
ViPur, 1, 12, 49.2 taṃ tvāṃ katham ahaṃ deva stotuṃ śakṣyāmi bālakaḥ //
ViPur, 1, 12, 97.2 devāsurāṇām ācāryaḥ ślokam atrośanā jagau //
ViPur, 1, 13, 22.1 ete cānye ca ye devāḥ śāpānugrahakāriṇaḥ /
ViPur, 1, 13, 22.2 nṛpasyaite śarīrasthāḥ sarvadevamayo nṛpaḥ //
ViPur, 1, 13, 44.1 pitāmahaś ca bhagavān devair āṅgirasaiḥ saha /
ViPur, 1, 13, 90.1 tataś ca devair munibhir daityai rakṣobhir adribhiḥ /
ViPur, 1, 14, 20.1 tatraiva te sthitā devam ekāgramanaso harim /
ViPur, 1, 14, 26.1 bhujyate 'nudinaṃ devaiḥ pitṛbhiś ca sudhātmakaḥ /
ViPur, 1, 14, 30.1 yo mukhaṃ sarvadevānāṃ havyabhuk kavyabhuk tathā /
ViPur, 1, 14, 37.2 tam ātmarūpiṇaṃ devaṃ natāḥ sma puruṣottamam //
ViPur, 1, 14, 49.1 sa cāpi devas taṃ dattvā yathābhilaṣitaṃ varam /
ViPur, 1, 15, 54.3 japatā kaṇḍunā devo yenārādhyata keśavaḥ //
ViPur, 1, 15, 67.1 deva uvāca /
ViPur, 1, 15, 71.1 ityuktvāntardadhe devastāṃ viśālavilocanām /
ViPur, 1, 15, 77.1 tāsu devās tathā daityā nāgā gāvas tathā khagāḥ /
ViPur, 1, 15, 84.2 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
ViPur, 1, 15, 86.2 devān ṛṣīn sagandharvān asurān pannagāṃs tathā //
ViPur, 1, 15, 90.2 saṃgamya priyasaṃvādo devarṣir idam abravīt //
ViPur, 1, 15, 109.1 ye tv anekavasuprāṇā devā jyotiḥpurogamāḥ /
ViPur, 1, 15, 128.1 āgacchata drutaṃ devā aditiṃ sampraviśya vai /
ViPur, 1, 15, 137.1 kṛśāśvasya tu devarṣer devapraharaṇāḥ sutāḥ //
ViPur, 1, 15, 137.1 kṛśāśvasya tu devarṣer devapraharaṇāḥ sutāḥ //
ViPur, 1, 15, 138.2 sarve devagaṇās tāta trayas triṃśat tu chandajāḥ /
ViPur, 1, 15, 139.2 evaṃ devanikāyās te sambhavanti yuge yuge //
ViPur, 1, 17, 5.1 devāḥ svargaṃ parityajya tattrāsān munisattama /
ViPur, 1, 19, 47.1 devā manuṣyāḥ paśavaḥ pakṣivṛkṣasarīsṛpāḥ /
ViPur, 1, 19, 67.1 devā yakṣāsurāḥ siddhā nāgā gandharvakiṃnarāḥ /
ViPur, 1, 19, 73.2 havyakavyabhug ekastvaṃ pitṛdevasvarūpadhṛk //
ViPur, 1, 20, 14.2 tasya taccetaso devaḥ stutim itthaṃ prakurvataḥ /
ViPur, 1, 20, 16.2 deva prapannārtihara prasādaṃ kuru keśava /
ViPur, 1, 20, 21.3 matpitus tatkṛtaṃ pāpaṃ deva tasya praṇaśyatu //
ViPur, 1, 21, 29.2 gandharvabhogidevānāṃ dānavānāṃ ca sattama //
ViPur, 1, 21, 40.2 maruto nāma devās te babhūvur ativeginaḥ //
ViPur, 1, 21, 41.2 devā ekonapañcāśat sahāyā vajrapāṇinaḥ //
ViPur, 1, 22, 6.1 patatriṇāṃ ca garuḍaṃ devānām api vāsavam /
ViPur, 1, 22, 16.1 ye tu devādhipatayo ye ca daityādhipās tathā /
ViPur, 1, 22, 38.2 jagadbhakṣayitā devaḥ samastasya janārdanaḥ //
ViPur, 1, 22, 56.2 tataś ca devā maitreya nyūnā dakṣādayas tataḥ //
ViPur, 1, 22, 80.1 devamānuṣapaśvādisvarūpair bahubhir vibhuḥ /
ViPur, 1, 22, 88.1 devarṣipitṛgandharvayakṣādīnāṃ ca saṃbhavam /
ViPur, 1, 22, 88.2 bhavanti śṛṇvataḥ puṃso devādyā varadā mune //
ViPur, 2, 2, 2.2 vanāni saritaḥ puryo devādīnāṃ tathā mune //
ViPur, 2, 2, 25.2 sarāṃsyetāni catvāri devabhogyāni sarvadā /
ViPur, 2, 2, 45.2 lakṣmīviṣṇvagnisūryādidevānāṃ munisattama /
ViPur, 2, 2, 53.1 na teṣu varṣate devo bhaumānyambhāṃsi teṣu vai /
ViPur, 2, 3, 24.1 gāyanti devāḥ kila gītakāni dhanyāstu ye bhāratabhūmibhāge /
ViPur, 2, 4, 8.2 vasanti devagandharvasahitāḥ satataṃ prajāḥ //
ViPur, 2, 4, 32.1 devānāmatra sāṃnidhyamatīva sumanorame /
ViPur, 2, 4, 37.2 tathaiva devagandharvayakṣakiṃpuruṣādayaḥ //
ViPur, 2, 4, 49.1 tatrāpi devagandharvasevitāḥ sumanoramāḥ /
ViPur, 2, 4, 52.2 nivasanti nirātaṅkāḥ saha devagaṇaiḥ prajāḥ //
ViPur, 2, 4, 80.2 mānasottaraśailasya devadaityādisevitam //
ViPur, 2, 4, 82.1 tulyaveṣāstu manujā devaistatraikarūpiṇaḥ //
ViPur, 2, 5, 14.1 yo 'nantaḥ paṭhyate siddhairdevadevarṣipūjitaḥ /
ViPur, 2, 5, 14.1 yo 'nantaḥ paṭhyate siddhairdevadevarṣipūjitaḥ /
ViPur, 2, 5, 27.2 bibharti mālāṃ lokānāṃ sadevāsuramānuṣām //
ViPur, 2, 6, 15.1 devadvijapitṛdveṣṭā ratnadūṣayitā ca yaḥ /
ViPur, 2, 6, 16.1 pitṛdevātithīn yastu paryaśnāti narādhamaḥ /
ViPur, 2, 6, 33.2 devāścādhomukhān sarvānadhaḥ paśyanti nārakān //
ViPur, 2, 6, 43.2 tasyāntarāyo maitreya devendratvādikaṃ phalam //
ViPur, 2, 7, 14.2 vairājā yatra te devāḥ sthitā dāhavivarjitāḥ //
ViPur, 2, 7, 39.1 tathā karmasvanekeṣu devādyāḥ samavasthitāḥ /
ViPur, 2, 8, 11.2 devayānaḥ paraḥ panthā yogināṃ kleśasaṃkṣaye //
ViPur, 2, 8, 78.2 tadā dānāni deyāni devebhyaḥ prayatātmabhiḥ //
ViPur, 2, 8, 90.2 uttaraḥ savituḥ panthā devayānastu sa smṛtaḥ //
ViPur, 2, 8, 105.2 āpyāyanaṃ ca sarveṣāṃ devādīnāṃ mahāmune //
ViPur, 2, 8, 108.2 gaṅgā devāṅganāṅgānām anulepanapiñjarā //
ViPur, 2, 9, 7.1 tadādhāraṃ jagaccedaṃ sadevāsuramānuṣam //
ViPur, 2, 9, 20.2 kurvantyaharahastaiśca devān āpyāyayanti te //
ViPur, 2, 9, 21.2 sarve devanikāyāśca paśubhūtagaṇāśca ye //
ViPur, 2, 10, 2.1 sa ratho 'dhiṣṭhito devair ādityai ṛṣibhistathā /
ViPur, 2, 11, 21.1 pitṛdevamanuṣyādīnsa sadāpyāyayan prabhuḥ /
ViPur, 2, 11, 25.2 pitṛdevamanuṣyādīn evam āpyāyayatyasau //
ViPur, 2, 11, 26.1 pakṣatṛptiṃ tu devānāṃ pitṝṇāṃ caiva māsikīm /
ViPur, 2, 12, 5.1 krameṇa yena pīto 'sau devaistena niśākaram /
ViPur, 2, 12, 6.2 pibanti devā maitreya sudhāhārā yato 'marāḥ //
ViPur, 2, 12, 7.2 trayastriṃśat tathā devāḥ pibanti kṣaṇadākaram //
ViPur, 2, 12, 14.1 evaṃ devānsite pakṣe kṛṣṇapakṣe tathā pitṝn /
ViPur, 2, 13, 11.1 samitpuṣpakuśādānaṃ cakre devakriyākṛte /
ViPur, 2, 13, 38.1 ātmano 'dhigatajñāno devādīni mahāmune /
ViPur, 2, 13, 94.1 pumānna devo na naro na paśurna ca pādapaḥ /
ViPur, 2, 14, 33.2 devādibhede 'padhvaste nāstyevāvaraṇo hi saḥ //
ViPur, 3, 1, 2.1 devādīnāṃ tathā sṛṣṭir ṛṣīṇāṃ cāpi varṇitā /
ViPur, 3, 1, 4.1 manvantarādhipāṃścaiva śakradevapurogamān /
ViPur, 3, 1, 8.2 devāstatrarṣayaścaiva yathāvatkathitā mayā //
ViPur, 3, 1, 9.2 manvantarādhipānsamyag devarṣīṃstatsutāṃstathā //
ViPur, 3, 1, 10.1 pārāvatāḥ satuṣitā devāḥ svārociṣe 'ntare /
ViPur, 3, 1, 10.2 vipaścittatra devendro maitreyāsīnmahābalaḥ //
ViPur, 3, 1, 13.2 suśāntirnāma devendro maitreyābhūtsureśvaraḥ //
ViPur, 3, 1, 16.1 tāmasasyāntare devāḥ surūpā harayastathā /
ViPur, 3, 1, 20.2 manurvibhuśca tatrendro devāṃścaivāntare śṛṇu //
ViPur, 3, 1, 21.2 ete devagaṇāstatra caturdaśa caturdaśa //
ViPur, 3, 1, 26.2 manojavastathaivendro devānapi nibodha me //
ViPur, 3, 1, 31.1 ādityavasurudrādyā devāścātra mahāmune /
ViPur, 3, 1, 35.2 manvantareṣvaśeṣeṣu devatvenādhitiṣṭhati //
ViPur, 3, 1, 36.2 ākūtyāṃ mānaso deva utpannaḥ prathame 'ntare //
ViPur, 3, 1, 37.1 tataḥ punaḥ sa vai devaḥ prāpte svārociṣe 'ntare /
ViPur, 3, 1, 40.1 raivate 'pyantare devaḥ saṃbhūtyāṃ mānaso 'bhavat /
ViPur, 3, 1, 40.2 sambhūto rājasaiḥ sārdhaṃ devairdevavaro hariḥ //
ViPur, 3, 1, 40.2 sambhūto rājasaiḥ sārdhaṃ devairdevavaro hariḥ //
ViPur, 3, 1, 41.1 cākṣuṣe cāntare devo vaikuṇṭhaḥ puruṣottamaḥ /
ViPur, 3, 1, 46.1 sarve ca devā manavaḥ samastāḥ saptarṣayo ye manusūnavaśca /
ViPur, 3, 2, 7.1 vājirūpadharaḥ so 'pi tasyāṃ devāvathāśvinau /
ViPur, 3, 2, 12.1 śaktiṃ guhasya devānām anyeṣāṃ ca yadāyudham /
ViPur, 3, 2, 16.1 teṣāṃ gaṇastu devānām ekaiko viṃśakaḥ smṛtaḥ /
ViPur, 3, 2, 21.2 bhaviṣyanti tadā devā ekaiko dvādaśo gaṇaḥ //
ViPur, 3, 2, 30.2 gaṇāstvete tadā mukhyā devānāṃ ca bhaviṣyatām /
ViPur, 3, 2, 34.1 haritā lohitā devāstathā sumanaso dvija /
ViPur, 3, 2, 38.2 trayastriṃśadvibhedāste devānāṃ ye tu vai gaṇāḥ //
ViPur, 3, 2, 43.2 vācāvṛddhāśca vai devāḥ saptarṣīnapi me śṛṇu //
ViPur, 3, 2, 47.2 devā yajñabhujaste tu yāvanmanvantaraṃ tu tat //
ViPur, 3, 2, 49.1 manuḥ saptarṣayo devā bhūpālāśca manoḥ sutāḥ /
ViPur, 3, 2, 54.1 manavo bhūbhujaḥ sendrā devāḥ saptarṣayastathā /
ViPur, 3, 5, 21.2 sattvadhāmadharo devo namastasmai vivasvate //
ViPur, 3, 5, 22.2 yasminnanudite tasmai namo devāya bhāsvate //
ViPur, 3, 5, 24.2 ādityāyādibhūtāya devādīnāṃ namo namaḥ //
ViPur, 3, 6, 29.1 jñeyā brahmarṣayaḥ pūrvaṃ tebhyo devarṣayaḥ punaḥ /
ViPur, 3, 7, 6.1 yātanābhyaḥ paribhraṣṭā devādyāsvatha yoniṣu /
ViPur, 3, 8, 1.2 bhagavanbhagavāndevaḥ saṃsāravijigīṣubhiḥ /
ViPur, 3, 8, 16.1 devadvijagurūṇāṃ yaḥ śuśrūṣāsu sadodyataḥ /
ViPur, 3, 8, 22.1 dānaṃ dadyādyajeddevānyajñaiḥ svādhyāyatatparaḥ /
ViPur, 3, 9, 9.1 nivāpena pitṝnarced yajñairdevāṃstathātithīn /
ViPur, 3, 10, 8.2 devapūrvaṃ narākhyaṃ hi śarmavarmādisaṃyutam //
ViPur, 3, 11, 27.1 śucivastradharaḥ snāto devarṣipitṛtarpaṇam /
ViPur, 3, 11, 28.1 trirapaḥ prīṇanārthāya devānāmapavarjayet /
ViPur, 3, 11, 32.2 upakārāya bhūtānāṃ kṛtadevāditarpaṇaḥ //
ViPur, 3, 11, 33.1 devāsurāstathā yakṣā nāgā gandharvarākṣasāḥ /
ViPur, 3, 11, 45.1 gṛhasya puruṣavyāghra digdevānapi me śṛṇu //
ViPur, 3, 11, 51.1 devā manuṣyāḥ paśavo vayāṃsi siddhāḥ sayakṣoragadaityasaṅghāḥ /
ViPur, 3, 11, 76.1 snāto yathāvatkṛtvā ca devarṣipitṛtarpaṇam /
ViPur, 3, 11, 119.2 bhāvyaṃ sacchāstradevejyādhyānajapyaparairnaraiḥ //
ViPur, 3, 11, 120.2 devadvijagurūṇāṃ ca vyavāyī nāśraye bhavet //
ViPur, 3, 12, 1.2 devagobrāhmaṇān siddhavṛddhācāryāṃstathārcayet /
ViPur, 3, 12, 14.1 pūjyadevadvijajyotiśchāyāṃ nātikramedbudhaḥ /
ViPur, 3, 12, 19.2 muktakacchaśca nācāmeddevādyarcāṃ ca varjayet //
ViPur, 3, 12, 20.1 homadevārcanādyāsu kriyāsvācamane tathā /
ViPur, 3, 12, 33.1 devarṣipūjakaḥ samyakpitṛpiṇḍodakapradaḥ /
ViPur, 3, 13, 2.1 yugmān devāṃśca pitryāṃśca samyaksavyakramāddvijān /
ViPur, 3, 13, 3.2 devatīrthena vai piṇḍāndadyātkāyena vā nṛpa //
ViPur, 3, 14, 9.2 vāruṇe cāpyamāvāsyā devānāmapi durlabhā //
ViPur, 3, 15, 14.2 pitṝṇāmayujo yugmāndevānāmicchayā dvijān //
ViPur, 3, 15, 15.1 devānāmekamekaṃ vā pitṝṇāṃ ca niyojayet //
ViPur, 3, 15, 17.1 prāṅmukhānbhojayedviprān devānāmubhayātmakān /
ViPur, 3, 15, 18.2 kuryādāvāhanaṃ prājño devānāṃ tadanujñayā //
ViPur, 3, 15, 19.1 yavāmbunā ca devānāṃ dadyādarghyaṃ vidhānataḥ /
ViPur, 3, 15, 36.2 viśve ca devāḥ paramāṃ prayāntu tṛptiṃ praṇaśyantu ca yātudhānāḥ //
ViPur, 3, 15, 46.2 paścādvisarjayeddevānpūrvaṃ paitrānmahāmate //
ViPur, 3, 15, 47.1 mātāmahānāmapyevaṃ saha devaiḥ kramaḥ smṛtaḥ /
ViPur, 3, 15, 48.1 āpādaśaucanāt pūrvaṃ kuryāddevadvijanmasu /
ViPur, 3, 17, 9.2 tasminparājitā devā daityairhrādapurogamaiḥ //
ViPur, 3, 17, 11.1 devā ūcuḥ /
ViPur, 3, 17, 17.2 vayamevaṃ svarūpaṃ te tasmai devātmane namaḥ //
ViPur, 3, 17, 26.1 saṃbhakṣya sarvabhūtāni devādīnyaviśeṣataḥ /
ViPur, 3, 17, 30.1 tiryaṅmanuṣyadevādivyomaśabdādikaṃ ca yat /
ViPur, 3, 17, 36.1 tamūcuḥ sakalā devāḥ praṇipātapuraḥsaram /
ViPur, 3, 17, 36.2 prasīda deva daityebhyastrāhīti śaraṇārthinaḥ //
ViPur, 3, 17, 43.2 brahmaṇo hyadhikārasya devā daityādikāḥ surāḥ //
ViPur, 3, 17, 45.2 ityuktāḥ praṇipatyainaṃ yayurdevā yathāgatam /
ViPur, 3, 18, 25.1 kecidvinindāṃ vedānāṃ devānāmapare dvija /
ViPur, 3, 18, 27.1 yajñairanekairdevatvamavāpyendreṇa bhujyate /
ViPur, 3, 18, 34.2 hatāśca te 'surā devaiḥ sanmārgaparipanthinaḥ //
ViPur, 3, 18, 43.1 devarṣipitṛbhūtāni yasya niḥśvasya veśmani /
ViPur, 3, 18, 44.1 devādiniḥśvāsahataṃ śarīraṃ yasya veśma ca /
ViPur, 3, 18, 50.1 anabhyarcya ṛṣīndevānpitṛbhūtātithīṃstathā /
ViPur, 3, 18, 52.1 śraddhāvadbhiḥ kṛtaṃ yatnāddevānpitṛpitāmahān /
ViPur, 4, 1, 66.1 yaḥ sṛjyate sargakṛd ātmanaiva yaḥ pālyate pālayitā ca devaḥ /
ViPur, 4, 2, 16.1 prasannaś ca devānām anādinidhanaḥ sakalajagatparāyaṇo nārāyaṇaḥ prāha /
ViPur, 4, 2, 17.4 ityākarṇya samastadevair indreṇa ca bāḍham ity evaṃ samanvicchitam //
ViPur, 4, 3, 5.1 taiś ca gandharvavīryavidhūtair bhagavān aśeṣadeveśastavaśravaṇonmīlitonnidrapuṇḍarīkanayano jalaśayano nidrāvasānād vibuddhaḥ praṇipatyābhihitaḥ /
ViPur, 4, 4, 12.1 tataścāsamañjasacaritānukāribhiḥ sāgarair apadhvastayajñaiḥ sanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tadartham ūcuḥ //
ViPur, 4, 4, 76.1 tasmāc ca khaṭvāṅgaḥ yo 'sau devāsurasaṃgrāme devair abhyarthito 'surāñ jaghāna //
ViPur, 4, 4, 77.1 svarge ca kṛtapriyair devair varagrahaṇāya coditaḥ prāha //
ViPur, 4, 4, 80.1 yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitaṃ na ca sakaladevamānuṣapaśupakṣivṛkṣādikeṣvacyutavyatirekavatī dṛṣṭir mamābhūt /
ViPur, 4, 4, 80.2 tathā tam evaṃ munijanānusmṛtaṃ bhagavantam askhalitagatiḥ prāpayeyam ityaśeṣadevagurau bhagavaty anirdeśyavapuṣi sattāmātrātmanyātmānaṃ paramātmani vāsudevākhye yuyoja /
ViPur, 4, 4, 95.1 baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ bhāryāṃ tadvadhād apahṛtakalaṅkām apy analapraveśaśuddhām aśeṣadevasaṅghaiḥ stūyamānaśīlāṃ janakarājakanyām ayodhyām āninye //
ViPur, 4, 5, 14.1 yajñasamāptau bhāgagrahaṇāya devān āgatān ṛtvija ūcuḥ /
ViPur, 4, 5, 15.1 devaiśca chandito 'sau nimir āha //
ViPur, 4, 5, 18.1 tad aham icchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartum ityevam uktair devair asāv aśeṣabhūtānāṃ netreṣv avatāritaḥ //
ViPur, 4, 6, 10.1 madāvalepāc ca sakaladevaguror bṛhaspates tārāṃ nāma patnīṃ jahāra //
ViPur, 4, 6, 11.1 bahuśaś ca bṛhaspaticoditena bhagavatā brahmaṇā codyamānaḥ sakalaiś ca devarṣibhir yācamāno 'pi na mumoca //
ViPur, 4, 6, 15.1 bṛhaspater api sakaladevasainyayutaḥ sahāyaḥ śakro 'bhavat //
ViPur, 4, 6, 17.1 tataś ca samastaśastrāṇyasureṣu rudrapurogamā devā deveṣu cāśeṣadānavā mumucuḥ //
ViPur, 4, 6, 17.1 tataś ca samastaśastrāṇyasureṣu rudrapurogamā devā deveṣu cāśeṣadānavā mumucuḥ //
ViPur, 4, 6, 18.1 evaṃ devāsurāhavasaṃkṣobhakṣubdhahṛdayam aśeṣaṃ eva jagad brahmāṇaṃ śaraṇaṃ jagāma //
ViPur, 4, 6, 19.1 tataś ca bhagavān abjayonir apyuśanasaṃ śaṃkaram asurān devāṃś ca nivārya bṛhaspataye tārām adāpayat //
ViPur, 4, 6, 23.1 sa cotsṛṣṭamātra evātitejasā devānāṃ tejāṃsyācikṣepa //
ViPur, 4, 6, 24.1 bṛhaspatim induṃ ca tasya kumārasyāticārutayā sābhilāṣau dṛṣṭvā devāḥ samutpannasaṃdehās tārāṃ papracchuḥ //
ViPur, 4, 6, 27.1 bahuśo 'pyabhihitā yadāsau devebhyo nācacakṣe tataḥ sa kumāras tāṃ śaptum udyataḥ prāha //
ViPur, 4, 7, 5.1 athainaṃ devarṣayaḥ prasādayāmāsuḥ //
ViPur, 4, 7, 37.1 viśvāmitraputras tu bhārgava eva śunaḥśepo devair dattaḥ tataś ca devarātanāmābhavat //
ViPur, 4, 9, 2.1 devāsurasaṃgrāmārambhe ca parasparavadhepsavo devāś cāsurāś ca brahmāṇam upetya papracchuḥ //
ViPur, 4, 9, 2.1 devāsurasaṃgrāmārambhe ca parasparavadhepsavo devāś cāsurāś ca brahmāṇam upetya papracchuḥ //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 9.1 rajināpi devasainyasahāyenānekair mahāstrais tad aśeṣamahāsurabalaṃ niṣūditam //
ViPur, 4, 9, 10.1 atha jitāripakṣaś ca devendro rajicaraṇayugalam ātmanaḥ śirasā nipīḍyāha //
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 4, 13, 5.2 babhruḥ śreṣṭho manuṣyāṇāṃ devair devāvṛdhaḥ samaḥ //
ViPur, 4, 13, 115.1 kāśīrājasya viṣaye tvanāvṛṣṭyā ca śvaphalko nītaḥ tataś ca tatkṣaṇād devo vavarṣa //
ViPur, 4, 14, 25.1 devagarbhasyāpi śūraḥ //
ViPur, 4, 14, 28.1 vasudevasya jātamātrasyaiva tadgṛhe bhagavadaṃśāvatāram avyāhatadṛṣṭyā paśyadbhir devair divyānakadundubhayo vāditāḥ //
ViPur, 4, 15, 47.1 devāsurahatā ye tu daiteyāḥ sumahābalāḥ /
ViPur, 4, 15, 48.1 teṣām utsādanārthāya bhuvi devā yadoḥ kule /
ViPur, 4, 19, 11.1 yannāmaheturdevaiḥ śloko gīyate //
ViPur, 4, 20, 14.1 tasya ca śaṃtano rāṣṭre dvādaśavarṣāṇi devo na vavarṣa //
ViPur, 4, 20, 15.1 tataś cāśeṣarāṣṭravināśam avekṣyāsau rājā brāhmaṇān apṛcchat kasmād asmākaṃ rāṣṭre devo na varṣati ko mamāparādha iti //
ViPur, 5, 1, 34.2 ityuktvā prayayau tatra saha devaiḥ pitāmahaḥ /
ViPur, 5, 1, 53.2 bho bho brahmaṃstvayā mattaḥ saha devairyad iṣyate /
ViPur, 5, 1, 54.3 tuṣṭāva bhūyo deveṣu sādhvasāvanatātmasu //
ViPur, 5, 1, 57.1 eṣā mahī deva mahīprasūtairmahāsuraiḥ pīḍitaśailabandhā /
ViPur, 5, 2, 9.2 aditirdevagarbhā tvaṃ daityagarbhā tathā ditiḥ //
ViPur, 5, 2, 16.1 tadantarye sthitā devā daityagandharvacāraṇāḥ /
ViPur, 5, 3, 1.2 evaṃ saṃstūyamānā sā devairdevamadhārayat /
ViPur, 5, 3, 1.2 evaṃ saṃstūyamānā sā devairdevamadhārayat /
ViPur, 5, 3, 6.1 sasṛjuḥ puṣpavarṣāṇi devā bhuvyantarikṣagāḥ /
ViPur, 5, 3, 10.3 divyaṃ rūpamidaṃ deva prasādenopasaṃhara //
ViPur, 5, 3, 11.1 adyaiva deva kaṃso 'yaṃ kurute mama yātanām /
ViPur, 5, 3, 28.1 sarvasvabhūto devānāmāsīnmṛtyuḥ purā sa te /
ViPur, 5, 4, 11.2 kāryo devāpakārāya teṣāṃ sarvātmanā vadhaḥ //
ViPur, 5, 5, 15.2 varāharūpadhṛgdevaḥ sa tvāṃ rakṣatu keśavaḥ //
ViPur, 5, 7, 58.3 prasīda deva deveti prāha vākyaṃ śanaiḥ śanaiḥ //
ViPur, 5, 7, 58.3 prasīda deva deveti prāha vākyaṃ śanaiḥ śanaiḥ //
ViPur, 5, 9, 28.1 divyaṃ hi rūpaṃ tava vetti nānyo devairaśeṣairavatārarūpam /
ViPur, 5, 11, 24.1 vyabhre nabhasi devendre vitathātmavacasyatha /
ViPur, 5, 12, 10.1 sādhitaṃ kṛṣṇa devānāmahaṃ manye prayojanam /
ViPur, 5, 12, 15.1 abhiṣicya gavāṃ vākyāddevendro vai janārdanam /
ViPur, 5, 12, 22.1 hateṣveteṣu devendra bhaviṣyati mahāhavaḥ /
ViPur, 5, 13, 8.1 devo vā dānavo vā tvaṃ yakṣo gandharva eva vā /
ViPur, 5, 13, 12.1 nāhaṃ devo na gandharvo na yakṣo na ca dānavaḥ /
ViPur, 5, 14, 14.2 jambhe hate sahasrākṣaṃ purā devagaṇā yathā //
ViPur, 5, 16, 22.1 turagasyāsya śakro 'pi kṛṣṇa devāśca bibhyati /
ViPur, 5, 16, 27.1 so 'haṃ yāsyāmi govinda devakāryaṃ mahatkṛtam /
ViPur, 5, 17, 5.2 drakṣyāmi tatparaṃ dhāma devānāṃ bhagavanmukham //
ViPur, 5, 18, 55.1 sarvārthāstvamaja vikalpanābhiretaddevādyaṃ jagadakhilaṃ tvameva viśvam /
ViPur, 5, 19, 19.2 sa tarkayāmāsa tadā bhuvaṃ devāvupāgatau //
ViPur, 5, 20, 60.2 khe saṃgatānyavādyanta devatūryāṇyanekaśaḥ //
ViPur, 5, 20, 61.2 ityantardhānagā devāstadocuratiharṣitāḥ //
ViPur, 5, 20, 82.2 prasīda sīdatāṃ deva devānāṃ varada prabho /
ViPur, 5, 20, 82.2 prasīda sīdatāṃ deva devānāṃ varada prabho /
ViPur, 5, 20, 85.1 yajñaistvam ijyase nityaṃ sarvadevamayācyuta /
ViPur, 5, 21, 4.1 gurudevadvijātīnāṃ mātāpitrośca pūjanam /
ViPur, 5, 21, 12.2 mayi bhṛtye sthite devānājñāpayatu kiṃ nṛpaiḥ //
ViPur, 5, 21, 28.2 devānāṃ vavṛdhe tejo yātyadharmaśca saṃkṣayam //
ViPur, 5, 23, 22.1 proktaśca devaiḥ saṃsuptaṃ yastvāmutthāpayiṣyati /
ViPur, 5, 23, 29.1 devāsuramahāyuddhe daityasainyamahābhaṭāḥ /
ViPur, 5, 23, 41.1 devalokagatiṃ prāpto nātha devagaṇo 'pi hi /
ViPur, 5, 23, 41.1 devalokagatiṃ prāpto nātha devagaṇo 'pi hi /
ViPur, 5, 29, 3.1 tvayā nāthena devānāṃ manuṣyatve 'pi tiṣṭhatā /
ViPur, 5, 29, 9.1 devasiddhāsurādīnāṃ nṛpāṇāṃ ca janārdana /
ViPur, 5, 30, 2.2 upatasthustato devāḥ sārghyapātrā janārdanam //
ViPur, 5, 30, 3.1 sa devairarcitaḥ kṛṣṇo devamāturniveśanam /
ViPur, 5, 30, 11.1 devā yakṣāstathā daityā rākṣasāḥ siddhapannagāḥ /
ViPur, 5, 30, 17.1 brahmādyāḥ sakalā devā manuṣyāḥ paśavastathā /
ViPur, 5, 30, 29.2 devodyānāni hṛdyāni nandanādīni sattama //
ViPur, 5, 30, 39.1 śacī vibhūṣaṇārthāya devairamṛtamanthane /
ViPur, 5, 30, 41.1 avaśyamasya devendro niṣkṛtiṃ kṛṣṇa yāsyati /
ViPur, 5, 30, 42.1 tadalaṃ sakalairdevairvigraheṇa tavācyuta /
ViPur, 5, 30, 51.1 tataḥ samastadevānāṃ sainyaiḥ parivṛto harim /
ViPur, 5, 30, 53.2 śakraṃ devaparīvāraṃ yuddhāya samupasthitam //
ViPur, 5, 30, 56.1 ekaikaṃ śastram astraṃ ca devairmuktaṃ sahasradhā /
ViPur, 5, 30, 62.2 bhakṣayaṃstāḍayandevāndārayaṃśca cacāra vai //
ViPur, 5, 30, 64.2 devaiḥ samastairyuyudhe śakreṇa ca janārdanaḥ //
ViPur, 5, 30, 70.1 kīdṛśaṃ devarājyaṃ te pārijātasragujjvalām /
ViPur, 5, 30, 71.2 nīyatāṃ pārijāto 'yaṃ devāḥ santu gatavyathāḥ //
ViPur, 5, 31, 8.2 tathetyuktvā ca devendramājagāma bhuvaṃ hariḥ /
ViPur, 5, 33, 1.3 deva bāhusahasreṇa nirviṇṇo 'haṃ vināhavam //
ViPur, 5, 33, 16.1 tataḥ sa yudhyamānastu sahadevena śārṅgiṇā /
ViPur, 5, 33, 17.2 taṃ vīkṣya kṣamyatāmasyetyāha devaḥ pitāmahaḥ //
ViPur, 5, 33, 42.1 devatiryaṅmanuṣyeṣu śarīragrahaṇātmikā /
ViPur, 5, 33, 48.1 yo 'haṃ sa tvaṃ jagaccedaṃ sadevāsuramānuṣam /
ViPur, 5, 34, 1.3 jigāya śakraṃ śarvaṃ ca sarvāndevāṃśca līlayā //
ViPur, 5, 35, 24.1 ājñāṃ pratīccheddharmeṇa saha devaiḥ śacīpatiḥ /
ViPur, 5, 36, 2.1 narakasyāsurendrasya devapakṣavirodhinaḥ /
ViPur, 5, 36, 4.1 kariṣye sarvadevānāṃ tasmādeṣa pratikriyām /
ViPur, 5, 36, 21.1 puṣpavṛṣṭiṃ tato devā rāmasyopari cikṣipuḥ /
ViPur, 5, 37, 15.1 devaiśca prahito dūtaḥ praṇipatyāha keśavam /
ViPur, 5, 37, 20.1 devairvijñāpyate cedaṃ athātraiva ratistava /
ViPur, 5, 37, 24.2 prāpta evāsmi mantavyo devendreṇa tathā suraiḥ //
ViPur, 5, 37, 27.2 ityukto vāsudevena devadūtaḥ praṇamya tam /
ViPur, 5, 37, 27.3 maitreya divyayā gatyā devarājāntikaṃ yayau //
ViPur, 5, 38, 9.2 yadudevagṛhaṃ tvekaṃ nāplāvayata sāgaraḥ //
ViPur, 5, 38, 56.2 devā manuṣyāḥ paśavas taravaḥ sasarīsṛpāḥ //
ViPur, 5, 38, 59.1 bhārākrāntā dharā yātā devānāṃ samitiṃ purā /
ViPur, 5, 38, 66.1 sa devo 'nyaśarīrāṇi samāviśya jagatsthitim /
ViPur, 6, 1, 11.2 na dāmpatyakramo naiva vahnidevātmakaḥ kramaḥ //
ViPur, 6, 1, 50.1 kiṃ devaiḥ kiṃ dvijair vedaiḥ kiṃ śaucenāmbujanmanā /
ViPur, 6, 7, 50.2 karmabhāvanayā cānye devādyāḥ sthāvarāś carāḥ //
ViPur, 6, 7, 67.1 śakraḥ samastadevebhyas tataś cāpi prajāpatiḥ /
ViPur, 6, 7, 71.2 devatiryaṅmanuṣyādiceṣṭāvanti svalīlayā //
ViPur, 6, 7, 77.2 aśuddhās te samastās tu devādyāḥ karmayonayaḥ //
ViPur, 6, 7, 89.1 tad ekāvayavaṃ devaṃ cetasā hi punar budhaḥ /
ViPur, 6, 8, 14.1 atra devās tathā daityā gandharvoragarākṣasāḥ /
ViPur, 6, 8, 22.1 hiraṇyagarbhadevendrarudrādityāśvivāyubhiḥ /
ViPur, 6, 8, 58.1 kavyaṃ yaḥ pitṛrūpadhṛg vidhihutaṃ havyaṃ ca bhuṅkte vibhur devatve bhagavān anādinidhanaḥ svāhāsvadhāsaṃjñitaḥ /