Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Geography

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8463
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
kathito bhavatā brahman sargaḥ svāyambhuvasya me / (1.2) Par.?
śrotum icchāmyahaṃ tvattaḥ sakalaṃ maṇḍalaṃ bhuvaḥ // (1.3) Par.?
yāvantaḥ sāgarā dvīpāstathā varṣāṇi parvatāḥ / (2.1) Par.?
vanāni saritaḥ puryo devādīnāṃ tathā mune // (2.2) Par.?
yatpramāṇam idaṃ sarvaṃ yadādhāraṃ yadātmakam / (3.1) Par.?
saṃsthānam asya ca mune yathāvad vaktum arhasi // (3.2) Par.?
parāśara uvāca / (4.1) Par.?
maitreya śrūyatām etat saṃkṣepād gadato mama / (4.2) Par.?
nāsya varṣaśatenāpi vaktuṃ śaknomi vistaram // (4.3) Par.?
jambūplakṣāhvayau dvīpau śālmalaścāparo dvija / (5.1) Par.?
kuśaḥ krauñcastathā śākaḥ puṣkaraścaiva saptamaḥ // (5.2) Par.?
ete dvīpāḥ samudrais tu sapta saptabhirāvṛtāḥ / (6.1) Par.?
lavaṇekṣusurāsarpirdadhidugdhajalaiḥ samam // (6.2) Par.?
jambūdvīpaḥ samastānām eteṣāṃ madhyasaṃsthitaḥ / (7.1) Par.?
tasyāpi merurmaitreya madhye kanakaparvataḥ // (7.2) Par.?
caturaśītisāhasro yojanairasya cocchrayaḥ // (8.1) Par.?
praviṣṭaḥ ṣoḍaśādhastād dvātriṃśanmūrdhni vistṛtaḥ / (9.1) Par.?
mūle ṣoḍaśasāhasro vistāras tasya sarvataḥ // (9.2) Par.?
bhūpadmasyāsya śailo 'sau karṇikākārasaṃsthitaḥ // (10.1) Par.?
himavān hemakūṭaśca niṣadhaścāsya dakṣiṇe / (11.1) Par.?
nīlaḥ śvetaś ca śṛṅgī ca uttare varṣaparvatāḥ // (11.2) Par.?
lakṣapramāṇau dvau madhyau daśahīnās tathāpare / (12.1) Par.?
sahasradvitayocchrāyāstāvadvistāriṇaśca te // (12.2) Par.?
bhārataṃ prathamaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam / (13.1) Par.?
harivarṣaṃ tathaivānyanmerordakṣiṇato dvija // (13.2) Par.?
ramyakaṃ cottaraṃ varṣaṃ tasyaivānu hiraṇmayam / (14.1) Par.?
uttarāḥ kuravaś caiva yathā vai bhārataṃ tathā // (14.2) Par.?
navasāhasram ekaikam eteṣāṃ dvijasattama / (15.1) Par.?
ilāvṛtaṃ ca tanmadhye sauvarṇo merur ucchritaḥ // (15.2) Par.?
meroścaturdiśaṃ tatra navasāhasravistṛtam / (16.1) Par.?
ilāvṛtaṃ mahābhāga catvāraścātra parvatāḥ // (16.2) Par.?
viṣkambhā racitā meror yojanāyutam ucchritāḥ / (17.1) Par.?
pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ / (17.2) Par.?
vipulaḥ paścime pārśve supārśvaścottare smṛtaḥ // (17.3) Par.?
kadambasteṣu jambūśca pippalo vaṭa eva ca / (18.1) Par.?
ekādaśaśatāyāmāḥ pādapā giriketavaḥ // (18.2) Par.?
jambūdvīpasya sā jambūr nāmahetur mahāmune / (19.1) Par.?
mahāgajapramāṇāni jambvāstasyāḥ phalāni vai / (19.2) Par.?
patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ // (19.3) Par.?
rasena teṣāṃ prakhyātā tatra jambūnadīti vai / (20.1) Par.?
sarit pravartate sā ca pīyate tannivāsibhiḥ // (20.2) Par.?
na svedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ / (21.1) Par.?
tatpānāt svacchamanasāṃ janānāṃ tatra jāyate // (21.2) Par.?
tīramṛt tadrasaṃ prāpya sukhavāyuviśoṣitā / (22.1) Par.?
jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam // (22.2) Par.?
bhadrāśvaṃ pūrvato meroḥ ketumālaṃ ca paścime / (23.1) Par.?
varṣe dve tu muniśreṣṭha tayor madhyam ilāvṛtam // (23.2) Par.?
vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanam / (24.1) Par.?
vaibhrājaṃ paścime tadvad uttare nandanaṃ smṛtam // (24.2) Par.?
aruṇodaṃ mahābhadram asitodaṃ samānasam / (25.1) Par.?
sarāṃsyetāni catvāri devabhogyāni sarvadā / (25.2) Par.?
śītāmbhaśca kumundaśca kurarī mālyavāṃstathā / (25.3) Par.?
vaikaṅkapramukhā meroḥ pūrvataḥ kesarācalāḥ // (25.4) Par.?
trikūṭaḥ śiśiraś caiva pataṃgo rucakas tathā / (26.1) Par.?
niṣadhādyā dakṣiṇatastasya kesaraparvatāḥ // (26.2) Par.?
śikhivāsāḥ savaiḍūryaḥ kapilo gandhamādanaḥ / (27.1) Par.?
jārudhipramukhāstadvat paścime kesarācalāḥ // (27.2) Par.?
meroranantarāṅgeṣu jaṭharādiṣvavasthitāḥ / (28.1) Par.?
śaṅkhakūṭo 'tha ṛṣabho haṃso nāgastathāparaḥ / (28.2) Par.?
kālañjanādyāśca tadā uttare kesarācalāḥ // (28.3) Par.?
caturdaśasahasrāṇi yojanānāṃ mahāpurī / (29.1) Par.?
meror upari maitreya brahmaṇaḥ prathitā divi // (29.2) Par.?
tasyāḥ samantataścāṣṭau diśāsu vidiśāsu ca / (30.1) Par.?
indrādilokapālānāṃ prakhyātāḥ pravarāḥ puraḥ // (30.2) Par.?
viṣṇupādaviniṣkrāntā plāvayitvendumaṇḍalam / (31.1) Par.?
samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divaḥ // (31.2) Par.?
sā tatra patitā dikṣu caturdhā pratipadyate / (32.1) Par.?
sītā cālakanandā ca cakṣurbhadrā ca vai kramāt // (32.2) Par.?
pūrveṇa sītā śailāt tu śailaṃ yātyantarikṣagā / (33.1) Par.?
tataśca pūrvavarṣeṇa bhadrāśvenaiti sārṇavam // (33.2) Par.?
tathaivālakanandāpi dakṣiṇenaitya bhāratam / (34.1) Par.?
prayāti sāgaraṃ bhūtvā saptabhedā mahāmune // (34.2) Par.?
cakṣuś ca paścimagirīn atītya sakalāṃstataḥ / (35.1) Par.?
paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti sāgaram // (35.2) Par.?
bhadrā tathottaragirīn uttarāṃśca tathā kurūn / (36.1) Par.?
atītyottaram ambhodhiṃ samabhyeti mahāmune // (36.2) Par.?
ānīlaniṣadhāyāmau mālyavadgandhamādanau / (37.1) Par.?
tayor madhyagato meruḥ karṇikākārasaṃsthitaḥ // (37.2) Par.?
bhāratāḥ ketumālāś ca bhadrāśvāḥ kuravastathā / (38.1) Par.?
patrāṇi lokapadmasya maryādāśailabāhyataḥ // (38.2) Par.?
jaṭharo devakūṭaś ca maryādāparvatāvubhau / (39.1) Par.?
tau dakṣiṇottarāyāmāvānīlaniṣadhāyatau // (39.2) Par.?
gandhamādanakailāsau pūrvapaścāyatāvubhau / (40.1) Par.?
aśītiyojanāyāmāvarṇavāntarvyavasthitau // (40.2) Par.?
niṣadhaḥ pāriyātraśca maryādāparvatāvubhau / (41.1) Par.?
meroḥ paścimadigbhāge yathāpūrvau tathā sthitau // (41.2) Par.?
triśṛṅgo jārudhiś caiva uttarau varṣaparvatau / (42.1) Par.?
pūrvapaścāyatāvetāvarṇavāntarvyavasthitau // (42.2) Par.?
ityete munivaryoktā maryādāparvatās tava / (43.1) Par.?
jaṭharādyāḥ sthitā meror yeṣāṃ dvau dvau caturdiśam // (43.2) Par.?
meroścaturdiśaṃ ye tu proktāḥ kesaraparvatāḥ / (44.1) Par.?
śītādyāś ca mune teṣām atīva hi manoramāḥ / (44.2) Par.?
śailānām antaradroṇyaḥ siddhacāraṇasevitāḥ // (44.3) Par.?
suramyāṇi tathā tāsu kānanāni purāṇi ca / (45.1) Par.?
lakṣmīviṣṇvagnisūryādidevānāṃ munisattama / (45.2) Par.?
tāsvāyatanavaryāṇi juṣṭāni varakiṃnaraiḥ // (45.3) Par.?
gandharvayakṣarakṣāṃsi tathā daiteyadānavāḥ / (46.1) Par.?
krīḍanti tāsu ramyāsu śailadroṇīṣvaharniśam // (46.2) Par.?
bhaumā hyete smṛtāḥ svargā dharmiṇām ālayā mune / (47.1) Par.?
naiteṣu pāpakartāro yānti janmaśatairapi // (47.2) Par.?
bhadrāśve bhagavān viṣṇur āste hayaśirā dvija / (48.1) Par.?
varāhaḥ ketumāle tu bhārate kūrmarūpadhṛk // (48.2) Par.?
matsyarūpaśca govindaḥ kuruṣvāste janārdanaḥ / (49.1) Par.?
viśvarūpeṇa sarvatra sarvaḥ sarveśvaro hariḥ // (49.2) Par.?
sarvasyādhārabhūto 'sau maitreyāste 'khilātmakaḥ // (50.1) Par.?
yāni kiṃpuruṣādyāni varṣāṇyaṣṭau mahāmune / (51.1) Par.?
na teṣu śoko nāyāso nodvegaḥ kṣudbhayādikam // (51.2) Par.?
svasthāḥ prajā nirātaṅkāḥ sarvaduḥkhavivarjitāḥ / (52.1) Par.?
daśa dvādaśavarṣāṇāṃ sahasrāṇi sthirāyuṣaḥ // (52.2) Par.?
na teṣu varṣate devo bhaumānyambhāṃsi teṣu vai / (53.1) Par.?
kṛtatretādikā naiva teṣu sthāneṣu kalpanā // (53.2) Par.?
sarveṣveteṣu varṣeṣu sapta sapta kulācalāḥ / (54.1) Par.?
nadyaśca śataśastebhyaḥ prasūtā yā dvijottama // (54.2) Par.?
Duration=0.18825006484985 secs.