Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Drāhyāyaṇaśrautasūtra
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 5, 1, 17.0 try aryamā manuṣo devatāteti sūktaṃ trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 12, 17.0 indram id devatātaya iti sāmapragātho ninṛttavān ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
Atharvaprāyaścittāni
AVPr, 6, 1, 28.0 imo agne vītatamāni havyājasro vakṣi devatātim acchā prati na īṃ surabhīṇi vyantu //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 2, 32.0 baṇ mahāṃ asi sūrya indram iddevatātaye śrāyanta iva sūryamiti mahādivākīrtyasya stotrīyā vikalpante //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 2, 3.1 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 4, 8.1 āṣāḍhyāṃ paurṇamāsyāṃ bījāni dhārayitvopavāsayet tulāṃ cendram id devatātaya ity etena /
Vaitānasūtra
VaitS, 8, 3, 3.1 sākamedhasyendram id devatātaya iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 16.1 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 3, 19.0 indra tridhātu śaraṇaṃ tvam indra pratūrtiṣu mo ṣu tvā vāghataś caneti sadvipada upasamasyed dvipadām indram id devatātaya itītareṣām //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
Ṛgveda
ṚV, 1, 34, 5.1 trir no rayiṃ vahatam aśvinā yuvaṃ trir devatātā trir utāvataṃ dhiyaḥ /
ṚV, 1, 55, 3.2 pra vīryeṇa devatāti cekite viśvasmā ugraḥ karmaṇe purohitaḥ //
ṚV, 1, 58, 1.2 vi sādhiṣṭhebhiḥ pathibhī rajo mama ā devatātā haviṣā vivāsati //
ṚV, 1, 95, 8.2 kavir budhnam pari marmṛjyate dhīḥ sā devatātā samitir babhūva //
ṚV, 1, 127, 9.1 tvam agne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayir na devatātaye /
ṚV, 1, 127, 9.1 tvam agne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayir na devatātaye /
ṚV, 1, 128, 2.1 taṃ yajñasādham api vātayāmasy ṛtasya pathā namasā haviṣmatā devatātā haviṣmatā /
ṚV, 1, 141, 10.1 tvam agne śaśamānāya sunvate ratnaṃ yaviṣṭha devatātim invasi /
ṚV, 3, 19, 1.2 sa no yakṣad devatātā yajīyān rāye vājāya vanate maghāni //
ṚV, 3, 19, 2.2 pradakṣiṇid devatātim urāṇaḥ saṃ rātibhir vasubhir yajñam aśret //
ṚV, 3, 19, 4.2 sa ā vaha devatātiṃ yaviṣṭha śardho yad adya divyaṃ yajāsi //
ṚV, 3, 26, 2.2 bṛhaspatim manuṣo devatātaye vipraṃ śrotāram atithiṃ raghuṣyadam //
ṚV, 4, 6, 1.1 ūrdhva ū ṣu ṇo adhvarasya hotar agne tiṣṭha devatātā yajīyān /
ṚV, 4, 6, 3.1 yatā sujūrṇī rātinī ghṛtācī pradakṣiṇid devatātim urāṇaḥ /
ṚV, 4, 6, 9.2 aruṣāso vṛṣaṇa ṛjumuṣkā ā devatātim ahvanta dasmāḥ //
ṚV, 5, 29, 1.1 try aryamā manuṣo devatātā trī rocanā divyā dhārayanta /
ṚV, 6, 4, 1.1 yathā hotar manuṣo devatātā yajñebhiḥ sūno sahaso yajāsi /
ṚV, 6, 68, 2.1 tā hi śreṣṭhā devatātā tujā śūrāṇāṃ śaviṣṭhā tā hi bhūtam /
ṚV, 7, 1, 18.1 imo agne vītatamāni havyājasro vakṣi devatātim accha /
ṚV, 7, 2, 5.1 svādhyo vi duro devayanto 'śiśrayū rathayur devatātā /
ṚV, 7, 38, 7.1 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ /
ṚV, 7, 39, 1.1 ūrdhvo agniḥ sumatiṃ vasvo aśret pratīcī jūrṇir devatātim eti /
ṚV, 7, 43, 3.2 ā viśvācī vidathyām anaktv agne mā no devatātā mṛdhas kaḥ //
ṚV, 8, 3, 5.1 indram id devatātaya indram prayaty adhvare /
ṚV, 8, 60, 10.2 tvām iddhi nediṣṭhaṃ devatātaya āpiṃ nakṣāmahe vṛdhe //
ṚV, 8, 62, 8.1 gṛṇe tad indra te śava upamaṃ devatātaye /
ṚV, 8, 101, 1.1 ṛdhag itthā sa martyaḥ śaśame devatātaye /
ṚV, 9, 15, 2.1 eṣa purū dhiyāyate bṛhate devatātaye /
ṚV, 9, 17, 7.2 mṛjanti devatātaye //
ṚV, 9, 65, 27.1 taṃ tvā suteṣv ābhuvo hinvire devatātaye /
ṚV, 10, 8, 2.2 sa devatāty udyatāni kṛṇvan sveṣu kṣayeṣu prathamo jigāti //
ṚV, 10, 53, 1.2 sa no yakṣad devatātā yajīyān ni hi ṣatsad antaraḥ pūrvo asmat //
ṚV, 10, 141, 6.2 tvaṃ no devatātaye rāyo dānāya codaya //