Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11265
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agna ā yāhy agnibhir hotāraṃ tvā vṛṇīmahe / (1.1) Par.?
ā tvām anaktu prayatā haviṣmatī yajiṣṭham barhir āsade // (1.2) Par.?
acchā hi tvā sahasaḥ sūno aṅgiraḥ srucaś caranty adhvare / (2.1) Par.?
ūrjo napātaṃ ghṛtakeśam īmahe 'gniṃ yajñeṣu pūrvyam // (2.2) Par.?
agne kavir vedhā asi hotā pāvaka yakṣyaḥ / (3.1) Par.?
mandro yajiṣṭho adhvareṣv īḍyo viprebhiḥ śukra manmabhiḥ // (3.2) Par.?
adrogham ā vahośato yaviṣṭhya devāṁ ajasra vītaye / (4.1) Par.?
abhi prayāṃsi sudhitā vaso gahi mandasva dhītibhir hitaḥ // (4.2) Par.?
tvam it saprathā asy agne trātar ṛtas kaviḥ / (5.1) Par.?
tvāṃ viprāsaḥ samidhāna dīdiva ā vivāsanti vedhasaḥ // (5.2) Par.?
śocā śociṣṭha dīdihi viśe mayo rāsva stotre mahāṁ asi / (6.1) Par.?
devānāṃ śarman mama santu sūrayaḥ śatrūṣāhaḥ svagnayaḥ // (6.2) Par.?
yathā cid vṛddham atasam agne saṃjūrvasi kṣami / (7.1) Par.?
yathā
indecl.
cit
indecl.
vṛdh
PPP, ac.s.n.
atasa
ac.s.n.
agni
v.s.m.
← dah (7.2) [vocative]
saṃjūrv
2. sg., Pre. ind.
← dah (7.2) [advcl]
kṣam,
l.s.f.
evā daha mitramaho yo asmadhrug durmanmā kaś ca venati // (7.2) Par.?
eva
indecl.
dah
2. sg., Pre. imp.
root
→ agni (7.1) [vocative]
→ saṃjūrv (7.1) [advcl:manner]
mitra
comp.
∞ mahat,
v.s.m.
yad
n.s.m.
asmadruh
n.s.m.
durmanman
n.s.m.
ka
n.s.m.
ca
indecl.
ven.
3. sg., Pre. ind.
mā no martāya ripave rakṣasvine māghaśaṃsāya rīradhaḥ / (8.1) Par.?
asredhadbhis taraṇibhir yaviṣṭhya śivebhiḥ pāhi pāyubhiḥ // (8.2) Par.?
pāhi no agna ekayā pāhy uta dvitīyayā / (9.1) Par.?
pāhi gīrbhis tisṛbhir ūrjām pate pāhi catasṛbhir vaso // (9.2) Par.?
pāhi viśvasmād rakṣaso arāvṇaḥ pra sma vājeṣu no 'va / (10.1) Par.?
tvām iddhi nediṣṭhaṃ devatātaya āpiṃ nakṣāmahe vṛdhe // (10.2) Par.?
ā no agne vayovṛdhaṃ rayim pāvaka śaṃsyam / (11.1) Par.?
rāsvā ca na upamāte puruspṛhaṃ sunītī svayaśastaram // (11.2) Par.?
yena vaṃsāma pṛtanāsu śardhatas taranto arya ādiśaḥ / (12.1) Par.?
sa tvaṃ no vardha prayasā śacīvaso jinvā dhiyo vasuvidaḥ // (12.2) Par.?
śiśāno vṛṣabho yathāgniḥ śṛṅge davidhvat / (13.1) Par.?
śā
Pre. ind., n.s.m.
vṛṣabha
n.s.m.
root
yathā
indecl.
∞ agni
n.s.m.
śṛṅga
ac.d.n.
dodhu.
Pre. ind., n.s.m.
tigmā asya hanavo na pratidhṛṣe sujambhaḥ sahaso yahuḥ // (13.2) Par.?
nahi te agne vṛṣabha pratidhṛṣe jambhāso yad vitiṣṭhase / (14.1) Par.?
sa tvaṃ no hotaḥ suhutaṃ haviṣ kṛdhi vaṃsvā no vāryā puru // (14.2) Par.?
śeṣe vaneṣu mātroḥ saṃ tvā martāsa indhate / (15.1) Par.?
atandro havyā vahasi haviṣkṛta ād id deveṣu rājasi // (15.2) Par.?
sapta hotāras tam id īᄆate tvāgne sutyajam ahrayam / (16.1) Par.?
saptan
n.p.m.
hotṛ
n.p.m.
tad
ac.s.m.
id
indecl.
īḍ
3. pl., Pre. ind.
root
tvad
ac.s.a.
∞ agni
v.s.m.
su
indecl.
∞ tyaj
ac.s.m.
ahraya.
ac.s.m.
bhinatsy adriṃ tapasā vi śociṣā prāgne tiṣṭha janāṁ ati // (16.2) Par.?
agnim agniṃ vo adhriguṃ huvema vṛktabarhiṣaḥ / (17.1) Par.?
agniṃ hitaprayasaḥ śaśvatīṣv ā hotāraṃ carṣaṇīnām // (17.2) Par.?
ketena śarman sacate suṣāmaṇy agne tubhyaṃ cikitvanā / (18.1) Par.?
iṣaṇyayā naḥ pururūpam ā bhara vājaṃ nediṣṭham ūtaye // (18.2) Par.?
agne jaritar viśpatis tepāno deva rakṣasaḥ / (19.1) Par.?
aproṣivān gṛhapatir mahāṁ asi divas pāyur duroṇayuḥ // (19.2) Par.?
mā no rakṣa ā veśīd āghṛṇīvaso mā yātur yātumāvatām / (20.1) Par.?
parogavyūty anirām apa kṣudham agne sedha rakṣasvinaḥ // (20.2) Par.?
Duration=0.078732013702393 secs.