Occurrences

Toḍalatantra

Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 5.1 samudramathane devi kālakūṭaṃ samutthitam /
ToḍalT, Prathamaḥ paṭalaḥ, 13.1 kabandhapūjanāddevi sarvasiddhīśvaro bhavet /
ToḍalT, Prathamaḥ paṭalaḥ, 23.1 tadaiva sahasā devi śavarūpaḥ sadāśivaḥ /
ToḍalT, Prathamaḥ paṭalaḥ, 23.2 tatkṣaṇāc cañcalāpāṅgi sā devī śavavāhanā //
ToḍalT, Prathamaḥ paṭalaḥ, 25.3 śaktyā yukto yadā devi tadaiva śivarūpakaḥ /
ToḍalT, Dvitīyaḥ paṭalaḥ, 1.2 śṛṇu devi pravakṣyāmi yogasāraṃ samāsataḥ /
ToḍalT, Dvitīyaḥ paṭalaḥ, 15.2 etasmin samaye devi varṇamālāṃ vicintayet //
ToḍalT, Dvitīyaḥ paṭalaḥ, 23.1 bahu kiṃ kathyate devi mahāvyādhivināśanam /
ToḍalT, Dvitīyaḥ paṭalaḥ, 23.2 bahu kiṃ kathyate devi mantracaitanyakāraṇam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 2.2 śṛṇu devi pravakṣyāmi baddhayoniṃ samāsataḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 9.2 śṛṇu devi sadānande kālikāmantramuttamam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 19.2 śmaśānakālikā devi mahākālīti cāṣṭadhā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 38.1 mudrācatuṣṭayaṃ devi darśayed bahuyatnataḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 42.2 gaṅge cetyādinā devi tīrthamāvāhanaṃ caret //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 45.2 anena manunā devi tajjalaṃ cābhimantritam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 48.1 tataḥ piṅgalayā devi tattoyaṃ tu virecayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 52.1 vāsinīṃ ṅeyutāṃ devi dhīmahīti tato vadet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 54.2 iṣṭadevīṃ maheśāni dhyātvā tu parimaṇḍale //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 55.2 dhīmahīti tataḥ paścāttato devi pracodayāt //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 62.2 ṣoḍhānyāsaṃ tato devi vyāpakaṃ tadanantaram //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 63.2 bījanyāsaṃ tato devi vyāpakaṃ vinyaset sudhīḥ //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 67.1 khaḍgādīn gurupaṅktiṃ ca punardevīṃ prapūjayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 68.2 etasmin samaye devi kāraṇādīn samāharet //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 76.2 khaḍgādīn pūjayitvā tu punardevīṃ prapūjayet //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 77.2 devyā haste japaphalaṃ samarpaṇamathācaret //
ToḍalT, Caturthaḥ paṭalaḥ, 4.1 śikhāṃ baddhvā tato devi trividhaṃ vighnanāśanam /
ToḍalT, Caturthaḥ paṭalaḥ, 15.2 yathaiva budbude devi pratibimbaṃ prapaśyati //
ToḍalT, Caturthaḥ paṭalaḥ, 21.2 tatra devīṃ cintayecca yathoktadhyānayogataḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 25.1 sudhādevīṃ samānīya pañcīkaraṇamācaret /
ToḍalT, Caturthaḥ paṭalaḥ, 29.1 vāruṇaṃ trir japeddevi cāmṛtaṃ saptadhā japet /
ToḍalT, Caturthaḥ paṭalaḥ, 36.2 punardevīṃ prapūjyātha baliṃ dadyādvicakṣaṇaḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 37.2 japaṃ kṛtvā maheśāni devyā haste samarpayet //
ToḍalT, Caturthaḥ paṭalaḥ, 44.2 saṃkṣepapūjanaṃ devi mānasaṃ tattvavarjitam //
ToḍalT, Caturthaḥ paṭalaḥ, 45.2 anyatsaṃcāraṇāddevi kruddhā bhavati tāriṇī //
ToḍalT, Caturthaḥ paṭalaḥ, 46.2 ityetat kathitaṃ devi kimanyat śrotumicchasi //
ToḍalT, Pañcamaḥ paṭalaḥ, 5.2 praṇavādi yadā devi tadā mantraṃ ṣaḍakṣaram //
ToḍalT, Pañcamaḥ paṭalaḥ, 7.2 kaṇṭhe tu garalaṃ devi na kalau bhāvayet kvacit //
ToḍalT, Pañcamaḥ paṭalaḥ, 8.2 tadaiva sahasā devi nīlakaṇṭham upāsate //
ToḍalT, Pañcamaḥ paṭalaḥ, 9.1 duradṛṣṭavaśād devi nīlakaṇṭhastavādikam /
ToḍalT, Pañcamaḥ paṭalaḥ, 11.2 kaṇṭhe tu garalaṃ devi yadi pūjāparo bhavet //
ToḍalT, Pañcamaḥ paṭalaḥ, 13.2 śṛṇu devi pravakṣyāmi pārthivaṃ śivapūjanam //
ToḍalT, Pañcamaḥ paṭalaḥ, 16.1 anena manunā devi jīvanyāso vidhīyate /
ToḍalT, Pañcamaḥ paṭalaḥ, 21.2 vedādyaṃ yojayeddevi brāhmaṇaḥ sādhakottamaḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 34.1 aṣṭamūrtis tato devi pūjayet sādhakottamaḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 35.2 niṣiddhācaraṇāddevi pāpabhāg jāyate naraḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 41.1 śivasnānodakaṃ devi mūrdhni saṃdhārayed yadi /
ToḍalT, Pañcamaḥ paṭalaḥ, 42.1 śivarūpī svayaṃ bhūtvā devīpūjāṃ samācaret /
ToḍalT, Pañcamaḥ paṭalaḥ, 45.2 bahu kiṃ kathyate devi bhūyaḥ kiṃ śrotumicchasi //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 2.2 śṛṇu devi mahāmantravāsanāṃ sarvasiddhidām /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 10.1 sarvavighnaharaṃ devi kakāraṃ toyarūpakam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 11.2 mahāmokṣapradā devī tasmānmāyā prakīrtitā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 14.1 māyāyuktaṃ yadā devi tadā muktipradaṃ mahat /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 15.1 kakāraṃ dharmadaṃ devi īkāraścārthadāyakam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 16.1 ekatroccāraṇāddevi nirvāṇamokṣadāyinī /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 19.1 vāgbhavaṃ praṇavaṃ devi etadrūpaṃ na saṃśayaḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 22.2 divyavīramate devi rātrau lakṣaṃ japet sudhīḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 23.1 atha ṣaḍakṣarasyāsya śṛṇu devi puraskriyām /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 48.1 binducakrāmṛtā devi plavantī cārdhamātrayā /
ToḍalT, Saptamaḥ paṭalaḥ, 1.2 mahāyogamayī devī khecarī paramā kalā /
ToḍalT, Saptamaḥ paṭalaḥ, 5.2 mūlādhāre sthitā devi saptadvīpā vasuṃdharā /
ToḍalT, Saptamaḥ paṭalaḥ, 8.1 pṛthivyāṃ vartate devi yadrūpā mānavādayaḥ /
ToḍalT, Saptamaḥ paṭalaḥ, 9.1 ṣaṇṇavatyaṅgulaṃ devi mārutaṃ parikīrtitam /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 21.2 ataḥ sā kuṇḍalī devī mukhenācchādya saṃsthitā //
ToḍalT, Navamaḥ paṭalaḥ, 7.2 śṛṇu devi pravakṣyāmi yena dīrghāyuṣaṃ bhavet /
ToḍalT, Navamaḥ paṭalaḥ, 8.1 pūjayet kālikāṃ devīṃ tāriṇīṃ vātha sundarīm /
ToḍalT, Navamaḥ paṭalaḥ, 13.4 tadgarbhasthā ca yā śaktiḥ sā devī kuṇḍarūpikā //
ToḍalT, Navamaḥ paṭalaḥ, 14.1 sadā kuṇḍalinī devī pañcāśadvarṇabhūṣitā /
ToḍalT, Navamaḥ paṭalaḥ, 19.2 recanāt kāminī devī praviśantī svaketanam //
ToḍalT, Navamaḥ paṭalaḥ, 25.2 yajet kātyāyanīṃ devīṃ bhūtapūrvāṃ prayatnataḥ //
ToḍalT, Navamaḥ paṭalaḥ, 35.2 iti te kathitaṃ devi cirajīvī yathā bhavet //
ToḍalT, Navamaḥ paṭalaḥ, 38.1 bhūtakātyāyanī devī dharmārthakāmadā sadā /
ToḍalT, Navamaḥ paṭalaḥ, 42.2 sāmānyārghyaṃ tato devi svavāme vinyasettataḥ //
ToḍalT, Navamaḥ paṭalaḥ, 45.1 tataśca pūjayed devīṃ śūnyāgāre dinatrayam /
ToḍalT, Navamaḥ paṭalaḥ, 47.1 tataḥ siddhirbhaved devi satyaṃ satyaṃ hi supriye /
ToḍalT, Daśamaḥ paṭalaḥ, 6.2 yathā hemagirirdevi yathā vegavatī nadī //
ToḍalT, Daśamaḥ paṭalaḥ, 7.1 candrādikaṃ yathā devi cirajīvī tathā bhavet /
ToḍalT, Daśamaḥ paṭalaḥ, 8.2 kā vā devī kathaṃbhūtā vada me parameśvara //
ToḍalT, Daśamaḥ paṭalaḥ, 9.2 tārā devī nīlarūpā vagalā kūrmamūrtikā /
ToḍalT, Daśamaḥ paṭalaḥ, 12.1 iti te kathitaṃ devyavatāraṃ daśamameva hi /
ToḍalT, Daśamaḥ paṭalaḥ, 12.2 etāsāṃ pūjanād devi mahādevasamo bhavet /