Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2117
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevī uvāca / (1.1) Par.?
tripurāyā mahāmantraṃ nityātantre śrutaṃ mayā / (1.2) Par.?
idānīṃ śrotum icchāmi navārṇasya ca vāsanām // (1.3) Par.?
śrīśiva uvāca / (2.1) Par.?
bhūmiś candraḥ śivo māyā śaktiḥ kṛśānusādanau / (2.2) Par.?
ardhacandraśca binduśca navārṇo merurucyate // (2.3) Par.?
bhūmibījajapādeva bhūpatir jāyate 'cirāt / (3.1) Par.?
candrabījajapādeva mahāsaundaryamāpnuyāt // (3.2) Par.?
śivabījajapād eva śivavadviharet kṣitau / (4.1) Par.?
ekatroccāraṇāt satyaṃ caturvargaphalapradam // (4.2) Par.?
śrīdevī uvāca / (5.1) Par.?
yattvayā kathitaṃ nātha yogajñānādikaṃ layam / (5.2) Par.?
yāvat kāmādi saṃdīpyo bhāvayogo na labhyate // (5.3) Par.?
ūrdhvaretā mahāyogī tadadhaḥ śaktiyogataḥ / (6.1) Par.?
brūhi me jagatāṃnātha kathaṃ dīrghāyuṣaṃ bhavet // (6.2) Par.?
śrīśiva uvāca / (7.1) Par.?
śṛṇu devi pravakṣyāmi yena dīrghāyuṣaṃ bhavet / (7.2) Par.?
śrutvā gopaya yatnena na prakāśyaṃ kadācana // (7.3) Par.?
pūjayet kālikāṃ devīṃ tāriṇīṃ vātha sundarīm / (8.1) Par.?
ṣoḍaśenopacāreṇa pañcatattvena pārvati // (8.2) Par.?
dinatrayaṃ pūjayitvā ṣaṭcakraṃ cintayedatha / (9.1) Par.?
tatastu parameśāni mālāmantraṃ samabhyaset // (9.2) Par.?
ṣoḍaśī vā mahāpūrvā pattre cābhyāsamācaret / (10.1) Par.?
catuṣpattre cāṣṭavāraṃ ṣaṭpattre dvādaśaṃ japet // (10.2) Par.?
daśapattre viṃśatiṃ ca dvādaśe vedanetrakam / (11.1) Par.?
ṣoḍaśe daśasaṃkhyaṃ tu caturvāraṃ śruvo'ṣṭakam // (11.2) Par.?
kumbhakena japenmantraṃ mālāṣaṭke sureśvari / (12.1) Par.?
evaṃ krameṇa deveśi sthiramāyuryadā bhavet // (12.2) Par.?
prajapedakṣamālāyāṃ yena mṛtyuṃjayo bhavet / (13.1) Par.?
śrīdevī uvāca / (13.2) Par.?
mūlacakrācchiro'ntā ca suṣumnā parikīrtitā / (13.3) Par.?
tadgarbhasthā ca yā śaktiḥ sā devī kuṇḍarūpikā // (13.4) Par.?
sadā kuṇḍalinī devī pañcāśadvarṇabhūṣitā / (14.1) Par.?
mālārūpā kathaṃ deva iti me saṃśayo hṛdi // (14.2) Par.?
śrīśiva uvāca / (15.1) Par.?
sahasrāre mahāpadme bījakośe śivālaye / (15.2) Par.?
haṃsena vāyuyogena pūrakeṇa samānayet // (15.3) Par.?
sahasrāraṃ tu samprāpya śivaṃ dṛṣṭvā tu kāminī / (16.1) Par.?
mālākāreṇa talliṅgaṃ saṃveṣṭya kuṇḍalī sadā // (16.2) Par.?
akārādilakārāntā kṣakāraṃ vaktrasaṃyutam / (17.1) Par.?
caramārṇaṃ sarandhraṃ ca nijapucchena kāminī // (17.2) Par.?
bhedayitvā svapucchena nāgapāśaṃ tadūrdhvake / (18.1) Par.?
etatkāraṇaṃ saṃvyāpya saṃsthitā kuṇḍalī yadā // (18.2) Par.?
tadaiva prajapenmantram amaratvaṃ sa vindati / (19.1) Par.?
recanāt kāminī devī praviśantī svaketanam // (19.2) Par.?
na tatra prajapenmantraṃ japānmṛtyumavāpnuyāt / (20.1) Par.?
recake chinnamālāyāṃ satyaṃ hi suravandite // (20.2) Par.?
chinne sūtre bhavenmṛtyuḥ puraiva kathitaṃ mayā / (21.1) Par.?
iti te kathitaṃ kānte yato mṛtyuṃjayo bhavet // (21.2) Par.?
athavā nijanāsāgre dṛṣṭimāropya yatnataḥ / (22.1) Par.?
vāyuṃ saṃdhārya yatnena ekoccāreṇa coccaret // (22.2) Par.?
mālāmantraṃ ṣoḍaśīṃ vā tathā cāṣṭādaśākṣarīm / (23.1) Par.?
sahasraṃ prajapenmantraṃ pratyahaṃ yadi pārvati // (23.2) Par.?
jitvā mṛtyuṃ jarāṃ rogaṃ dīrghakālaṃ sa jīvati / (24.1) Par.?
etadanyaṃ mahāyogaṃ bhogārthī nahi labhyate // (24.2) Par.?
athavā parameśāni ḍāmaroktavidhānataḥ / (25.1) Par.?
yajet kātyāyanīṃ devīṃ bhūtapūrvāṃ prayatnataḥ // (25.2) Par.?
tadā pañcasahasrābdaṃ niścitaṃ tu sa jīvati / (26.1) Par.?
iti te kathitaṃ sarvaṃ deharakṣaṇakāraṇam // (26.2) Par.?
na bhogī bhogamāpnoti yogī yogo na labhyate / (27.1) Par.?
etattattvena deveśi bhogo yogāyate dhruvam // (27.2) Par.?
śrīdevī uvāca / (28.1) Par.?
yanmālāyāṃ japenaiva kiṃ phalaṃ labhate naraḥ / (28.2) Par.?
pṛthak pṛthaṅ mahādeva pattramālāphalaṃ vada // (28.3) Par.?
śrīśiva uvāca / (29.1) Par.?
bhūmikāmī japen mantraṃ mūlādhāre catuṣṭaye / (29.2) Par.?
svādhiṣṭhāne japādeva mahendro jāyate'cirāt // (29.3) Par.?
maṇipūre japādeva bhavet svargasya bhājanam / (30.1) Par.?
anāhate mahāpadme japād brahmapuraṃ vrajet // (30.2) Par.?
viśuddhākhye japādeva viṣṇuloke vased dhruvam / (31.1) Par.?
ājñācakre ca japtavye śvetadvīpe vaset sadā // (31.2) Par.?
yanmālā parameśāni bāhyamālā prakīrtitā / (32.1) Par.?
antarmālā mahāmālā pañcāśadvarṇarūpiṇī // (32.2) Par.?
māhātmyaṃ tasya deveśi kiṃ vaktuṃ śakyate mayā / (33.1) Par.?
sahasrāre sthirībhūya yadi cāṣṭaśataṃ japet // (33.2) Par.?
tatphalāt koṭibhāgaikaṃ bhāgaṃ cānyena vidyate / (34.1) Par.?
pṛthivyāmavyayo deho bhavatyeva na saṃśayaḥ // (34.2) Par.?
yanmālāyāṃ japenmantramabhyāsārthaṃ hi pārvati / (35.1) Par.?
iti te kathitaṃ devi cirajīvī yathā bhavet // (35.2) Par.?
idānīṃ parameśāni bhūtakātyāyanīṃ śṛṇu / (36.1) Par.?
vedādyaṃ śabdabījaṃ ca mahāmāyāṃ tataḥ param // (36.2) Par.?
astrayugmaṃ vahnijāyā manuḥ saptākṣaraḥ paraḥ / (37.1) Par.?
śrīśivo'sya ṛṣiḥ prokto virāṭ chanda udāhṛtam // (37.2) Par.?
bhūtakātyāyanī devī dharmārthakāmadā sadā / (38.1) Par.?
praṇavena ṣaḍaṅgaṃ ca prāṇāyāmaṃ ca sundari // (38.2) Par.?
dhyānamasyāḥ pravakṣyāmi śṛṇu sundari sādaram / (39.1) Par.?
gauravarṇāṃ muktakeśīṃ sarvābharaṇabhūṣitām // (39.2) Par.?
paṭṭavastraparīdhānāṃ sadā ghūrṇitalocanām / (40.1) Par.?
vāmapāṇau raktapūrṇakharparaṃ dakṣiṇe kare // (40.2) Par.?
madyapūrṇasvarṇapātrāṃ grīvāyāṃ hārabhūṣitām / (41.1) Par.?
śaraccandrasamābhāsāṃ pādāṅgulivirājitām // (41.2) Par.?
evaṃ tāṃ varadāṃ nityāṃ bhāvayet siddhihetave / (42.1) Par.?
sāmānyārghyaṃ tato devi svavāme vinyasettataḥ // (42.2) Par.?
jīvanyāsādikaṃ kṛtvā pūjayet parameśvarīm / (43.1) Par.?
ṣoḍaśenopacāreṇa pañcatattvena sundari // (43.2) Par.?
yajettāṃ bahuyatnena gṛhamadhye dinatrayam / (44.1) Par.?
tato japenmahāmantraṃ gajāntakasahasrakam // (44.2) Par.?
tataśca pūjayed devīṃ śūnyāgāre dinatrayam / (45.1) Par.?
pratyahaṃ prajapenmantraṃ gajāntakasahasrakam // (45.2) Par.?
eva kṛte maheśāni yadi siddhirna jāyate / (46.1) Par.?
tataśca prajapenmantraṃ pitṛbhūmau dinatrayam // (46.2) Par.?
tataḥ siddhirbhaved devi satyaṃ satyaṃ hi supriye / (47.1) Par.?
tadvākyaṃ prārthanāvākyaṃ ḍāmarākhye mayoditam // (47.2) Par.?
Duration=0.32817578315735 secs.