Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Śatapathabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Amarakośa
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śivasūtra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mṛgendratantra
Mṛgendraṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Spandakārikānirṇaya
Ānandakanda
Śivasūtravārtika
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 49, 1.1 kṛtaṃ me dakṣiṇe haste savye me jaya āhitaḥ /
Atharvaveda (Śaunaka)
AVŚ, 7, 50, 8.1 kṛtaṃ me dakṣiṇe haste jayo me savya āhitaḥ /
Chāndogyopaniṣad
ChU, 2, 10, 6.2 paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 3, 5.2 sa sa parāṅ iva jayaḥ /
Arthaśāstra
ArthaŚ, 1, 6, 1.1 vidyā vinayahetur indriyajayaḥ kāmakrodhalobhamānamadaharṣatyāgāt kāryaḥ //
ArthaŚ, 1, 6, 2.1 karṇatvagakṣijihvāghrāṇendriyāṇāṃ śabdasparśarūparasagandheṣvavipratipattir indriyajayaḥ śāstrānuṣṭhānaṃ vā //
ArthaŚ, 1, 6, 3.1 kṛtsnaṃ hi śāstram idam indriyajayaḥ //
Avadānaśataka
AvŚat, 10, 4.13 jayo vairaṃ prasavati duḥkhaṃ śete parājitaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 202.0 jayaḥ karaṇam //
Carakasaṃhitā
Ca, Sū., 21, 56.1 upavāso 'sukhā śayyā sattvaudāryaṃ tamojayaḥ /
Ca, Sū., 30, 15.2 tatrāhiṃsā prāṇināṃ prāṇavardhanānām utkṛṣṭatamaṃ vīryaṃ balavardhanānāṃ vidyā bṛṃhaṇānām indriyajayo nandanānāṃ tattvāvabodho harṣaṇānāṃ brahmacaryam ayanānām iti evamāyurvedavido manyante //
Mahābhārata
MBh, 1, 55, 43.2 bhedo rājyavināśaśca jayaśca jayatāṃ vara //
MBh, 1, 57, 99.5 jayaḥ satyavrataścaiva purumitraśca bhārata /
MBh, 1, 159, 18.1 jayaśca niyato rājñaḥ svargaśca syād anantaram /
MBh, 1, 179, 8.3 kecid āhur jayo 'smākaṃ jayo nāsti parājayaḥ /
MBh, 1, 179, 8.3 kecid āhur jayo 'smākaṃ jayo nāsti parājayaḥ /
MBh, 1, 179, 8.4 parājayo jayo vā syāt kuryāt sajyaṃ dhanur dvijāḥ //
MBh, 1, 197, 25.2 yataḥ kṛṣṇastataste syur yataḥ kṛṣṇastato jayaḥ //
MBh, 1, 218, 32.2 jagṛhe ca dhanur dhātā musalaṃ ca jayastathā //
MBh, 2, 8, 14.2 aṅgo 'riṣṭaśca venaśca duḥṣantaḥ saṃjayo jayaḥ //
MBh, 2, 14, 9.1 kṛṣṇe nayo mayi balaṃ jayaḥ pārthe dhanaṃjaye /
MBh, 2, 14, 9.4 jayo 'smākaṃ hi govinda yeṣāṃ nātho bhavān sadā //
MBh, 2, 18, 20.3 nayo jayo balaṃ caiva vikrame siddhim eṣyati //
MBh, 2, 20, 16.1 svargayonir jayo rājan svargayonir mahad yaśaḥ /
MBh, 2, 52, 13.3 viviṃśatiścitrasenaśca rājā satyavrataḥ purumitro jayaśca //
MBh, 2, 53, 7.2 dharmeṇa tu jayo yuddhe tat paraṃ sādhu devanam //
MBh, 3, 3, 26.1 jayo viśālo varadaḥ śīghragaḥ prāṇadhāraṇaḥ /
MBh, 3, 30, 14.2 kṣamāvato jayo nityaṃ sādhor iha satāṃ matam //
MBh, 3, 240, 36.2 mṛtasya bhadrāṇi kutaḥ kauraveya kuto jayaḥ /
MBh, 3, 250, 7.1 prācīṃ rājā dakṣiṇāṃ bhīmaseno jayaḥ pratīcīṃ yamajāvudīcīm /
MBh, 3, 283, 7.1 prayāhi rājan bhadraṃ te ghuṣṭas te nagare jayaḥ /
MBh, 4, 11, 4.1 abhyetya rājānam amitrahābravīj jayo 'stu te pārthiva bhadram astu ca /
MBh, 4, 22, 12.2 jayo jayanto vijayo jayatseno jayadbalaḥ /
MBh, 4, 49, 7.1 taṃ citraseno viśikhair vipāṭhaiḥ saṃgrāmajicchatrusaho jayaśca /
MBh, 4, 63, 21.2 dhruva eva jayastasya yasya yantā bṛhannaḍā //
MBh, 4, 66, 19.1 eteṣāṃ bāhuvīryeṇa yad asmākaṃ jayo mṛdhe /
MBh, 5, 3, 6.2 anakṣajñaṃ yathāśraddhaṃ teṣu dharmajayaḥ kutaḥ //
MBh, 5, 23, 25.2 yatra mandāñ śatruvaśaṃ prayātān amocayad bhīmaseno jayaśca //
MBh, 5, 25, 7.2 kastat kuryājjātu karma prajānan parājayo yatra samo jayaśca //
MBh, 5, 39, 7.3 na cotsahe sutaṃ tyaktuṃ yato dharmastato jayaḥ //
MBh, 5, 51, 10.2 dhruvastasya jayastāta yathendrasya jayastathā //
MBh, 5, 51, 10.2 dhruvastasya jayastāta yathendrasya jayastathā //
MBh, 5, 57, 7.2 satyavrataḥ purumitro jayo bhūriśravāstathā //
MBh, 5, 62, 31.2 yudhyator hi dvayor yuddhe naikāntena bhavejjayaḥ //
MBh, 5, 66, 9.2 tato bhavati govindo yataḥ kṛṣṇastato jayaḥ //
MBh, 5, 70, 52.1 jayaścaivobhayor dṛṣṭa ubhayośca parājayaḥ /
MBh, 5, 70, 59.1 jayo vairaṃ prasṛjati duḥkham āste parājitaḥ /
MBh, 5, 71, 4.1 jayo vadho vā saṃgrāme dhātrā diṣṭaḥ sanātanaḥ /
MBh, 5, 101, 16.1 virajā dhāraṇaścaiva subāhur mukharo jayaḥ /
MBh, 5, 134, 17.1 jayo nāmetihāso 'yaṃ śrotavyo vijigīṣuṇā /
MBh, 5, 140, 3.1 dhruvo jayaḥ pāṇḍavānām itīdaṃ na saṃśayaḥ kaścana vidyate 'tra /
MBh, 5, 141, 33.2 viditaṃ me hṛṣīkeśa yato dharmastato jayaḥ //
MBh, 5, 142, 13.2 adhanasya mṛtaṃ śreyo na hi jñātikṣaye jayaḥ //
MBh, 5, 146, 16.2 bahunā kiṃ pralāpena yato dharmastato jayaḥ //
MBh, 5, 154, 30.1 dhruvo jayaḥ pāṇḍavānām iti me niścitā matiḥ /
MBh, 5, 188, 9.2 upapadyet kathaṃ deva striyo mama jayo yudhi /
MBh, 6, 2, 14.2 na caiva śakyaṃ saṃyantuṃ yato dharmastato jayaḥ //
MBh, 6, 4, 23.2 sadā yodhāśca hṛṣṭāśca yeṣāṃ teṣāṃ dhruvaṃ jayaḥ //
MBh, 6, 4, 35.1 na bāhulyena senāyā jayo bhavati bhārata /
MBh, 6, 4, 35.2 adhruvo hi jayo nāma daivaṃ cātra parāyaṇam /
MBh, 6, 17, 6.1 jayo 'stu pāṇḍuputrāṇām ityūcatur ariṃdamau /
MBh, 6, 18, 11.2 satyavrataḥ purumitro jayo bhūriśravāḥ śalaḥ //
MBh, 6, 20, 12.1 vārddhakṣatriḥ sarvasainyasya madhye bhūriśravāḥ purumitro jayaśca /
MBh, 6, 20, 15.1 saṃśaptakānām ayutaṃ rathānāṃ mṛtyur jayo vārjunasyeti sṛṣṭāḥ /
MBh, 6, 21, 11.2 yudhyadhvam anahaṃkārā yato dharmastato jayaḥ //
MBh, 6, 21, 12.1 evaṃ rājan vijānīhi dhruvo 'smākaṃ raṇe jayaḥ /
MBh, 6, 21, 12.2 yathā me nāradaḥ prāha yataḥ kṛṣṇastato jayaḥ //
MBh, 6, 21, 13.1 guṇabhūto jayaḥ kṛṣṇe pṛṣṭhato 'nveti mādhavam /
MBh, 6, 21, 14.2 puruṣaḥ sanātanatamo yataḥ kṛṣṇastato jayaḥ //
MBh, 6, BhaGī 10, 36.2 jayo 'smi vyavasāyo 'smi sattvaṃ sattvavatāmaham //
MBh, 6, 41, 19.2 dhruvastasya jayo yuddhe bhaved iti matir mama //
MBh, 6, 41, 52.2 yotsyāmi kauravasyārthe tavāśāsyo jayo mayā //
MBh, 6, 41, 55.1 yato dharmastataḥ kṛṣṇo yataḥ kṛṣṇastato jayaḥ /
MBh, 6, 42, 16.2 purumitro jayo bhojaḥ saumadattiśca vīryavān //
MBh, 6, 61, 16.2 śriyā paramayā yuktā yato dharmastato jayaḥ /
MBh, 6, 62, 33.2 yoddhā jayaśca jetā ca sarvaprakṛtir īśvaraḥ //
MBh, 6, 62, 34.2 yataḥ kṛṣṇastato dharmo yato dharmastato jayaḥ //
MBh, 6, 62, 35.2 dhṛtāḥ pāṇḍusutā rājañ jayaścaiṣāṃ bhaviṣyati //
MBh, 6, 95, 16.2 yattā rakṣantu gāṅgeyaṃ tasmin gupte dhruvo jayaḥ //
MBh, 6, 103, 89.2 jayo vāstu vadho vā me kathaṃ vā kṛṣṇa manyase //
MBh, 6, 115, 64.1 anāścaryo jayasteṣāṃ yeṣāṃ tvam asi keśava /
MBh, 6, 117, 33.2 na caiva śakitaḥ kartuṃ yato dharmas tato jayaḥ //
MBh, 7, 10, 37.1 na kenacid upāyena kurūṇāṃ dṛśyate jayaḥ /
MBh, 7, 11, 18.1 so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati /
MBh, 7, 19, 13.1 jayadratho bhīmarathaḥ sāṃyātrikasabho jayaḥ /
MBh, 7, 24, 43.1 putraste durjayaścaiva jayaśca vijayaśca ha /
MBh, 7, 27, 3.1 tataḥ śvetahayaḥ kṛṣṇam abravīd ajitaṃ jayaḥ /
MBh, 7, 49, 21.1 na me jayaḥ prītikaro na rājyaṃ na cāmaratvaṃ na suraiḥ salokatā /
MBh, 7, 52, 16.1 purumitro jayo bhojaḥ kāmbojaśca sudakṣiṇaḥ /
MBh, 7, 53, 54.2 śrīr dhruvā cāpi dakṣeṣu dhruvo nārāyaṇe jayaḥ //
MBh, 7, 56, 39.2 āśaṃse sārathe tatra bhavitāsya dhruvo jayaḥ //
MBh, 7, 56, 40.2 jaya eva dhruvastasya kuta eva parājayaḥ /
MBh, 7, 61, 27.1 śalyo bhūriśravāścaiva purumitro jayastathā /
MBh, 7, 64, 16.2 jayo jetā sthitaḥ satye pārayiṣyanmahāvratam //
MBh, 7, 66, 36.1 tato jayo mahārāja kṛtavarmā ca sātvataḥ /
MBh, 7, 86, 19.1 so 'yaṃ mama jayo vyaktaṃ vyartha eva bhaviṣyati /
MBh, 7, 103, 33.1 na hi teṣāṃ jayo yuddhe yeṣāṃ dveṣṭāsi pāṇḍava /
MBh, 7, 105, 15.1 na sabhāyāṃ jayo vṛtto nāpi tatra parājayaḥ /
MBh, 7, 108, 4.2 atra manye samāyatto jayo vājaya eva vā //
MBh, 7, 110, 29.1 durmarṣaṇo duḥsahaśca durmado durdharo jayaḥ /
MBh, 7, 120, 12.2 dinakṣayaṃ prāpya narapravīra dhruvaṃ hi naḥ karṇa jayo bhaviṣyati //
MBh, 7, 120, 28.2 tat kariṣyāmi kauravya jayo daive pratiṣṭhitaḥ //
MBh, 7, 120, 29.2 tvadarthaṃ puruṣavyāghra jayo daive pratiṣṭhitaḥ //
MBh, 7, 123, 28.1 anāścaryo jayasteṣāṃ yeṣāṃ nātho 'si mādhava /
MBh, 7, 124, 24.1 durlabho hi jayasteṣāṃ saṃgrāme ripusūdana /
MBh, 7, 131, 85.2 śalyāruṇīndrasenāśca saṃjayo vijayo jayaḥ //
MBh, 7, 133, 33.1 dhruvastatra jayaḥ karṇa yatra yuddhaviśāradau /
MBh, 7, 133, 54.1 duryodhanaśca droṇaśca śakunir durmukho jayaḥ /
MBh, 7, 133, 59.2 bhūriśravā jayaścaiva jalasaṃdhaḥ sudakṣiṇaḥ //
MBh, 7, 133, 64.3 duryodhanahitārthāya jayo daive pratiṣṭhitaḥ //
MBh, 7, 139, 27.1 so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati /
MBh, 7, 158, 62.1 sevethāḥ paramaprīto yato dharmastato jayaḥ /
MBh, 8, 2, 9.1 jayo vāpi vadho vāpi yudhyamānasya saṃyuge /
MBh, 8, 4, 101.1 hrīniṣedhā bharatā rājaputrāś citrāyudhaḥ śrutakarmā jayaś ca /
MBh, 8, 26, 21.1 jayaś ca te 'stu bhadraṃ ca prayāhi puruṣarṣabha /
MBh, 8, 26, 65.2 iṣubhir ajayad agnigauravāt svabhilaṣitaṃ ca havir dadau jayaḥ //
MBh, 8, 27, 62.2 sarveṣāṃ pāṇḍuputrāṇāṃ jayaḥ pārthe pratiṣṭhitaḥ /
MBh, 8, 45, 19.2 tato raśmīn rathāśvānāṃ kṣurapraiś cicchide jayaḥ //
MBh, 8, 45, 49.2 jitasya tu hṛṣīkeśa vadha eva kuto jayaḥ //
MBh, 8, 52, 3.1 tvayā nāthena govinda dhruva eṣa jayo mama /
MBh, 8, 57, 36.1 svapsye vā nihatas tābhyām asatyo hi raṇe jayaḥ /
MBh, 8, 67, 15.1 yaśaś ca dharmaś ca jayaś ca māriṣa priyāṇi sarvāṇi ca tena ketunā /
MBh, 8, 69, 25.1 jayaś caiva dhruvo 'smākaṃ na tv asmākaṃ parājayaḥ /
MBh, 9, 5, 20.2 śakyaḥ prāptuṃ jayo 'smābhir devaiḥ skandam ivājitam //
MBh, 9, 6, 33.1 tavaiva hi jayo nūnaṃ hate madreśvare yudhi /
MBh, 9, 15, 15.1 jayo vāstu vadho veti kṛtabuddhir mahārathaḥ /
MBh, 9, 18, 23.1 kathaṃ teṣāṃ jayo na syād yeṣāṃ yoddhā dhanaṃjayaḥ /
MBh, 9, 18, 25.2 kathaṃ teṣāṃ jayo na syād yeṣāṃ dharmo vyapāśrayaḥ //
MBh, 9, 57, 10.2 jayaḥ prāpto yaśaścāgryaṃ vairaṃ ca pratiyātitam /
MBh, 9, 60, 57.2 anyathā pāṇḍaveyānāṃ nābhaviṣyajjayaḥ kvacit //
MBh, 9, 61, 30.2 yato dharmastataḥ kṛṣṇo yataḥ kṛṣṇastato jayaḥ /
MBh, 9, 62, 58.2 śṛṇu mūḍha vaco mahyaṃ yato dharmastato jayaḥ //
MBh, 10, 10, 12.2 jayo 'yam ajayākāro jayastasmāt parājayaḥ //
MBh, 10, 10, 12.2 jayo 'yam ajayākāro jayastasmāt parājayaḥ //
MBh, 11, 13, 9.2 uktavatyasi gāndhāri yato dharmastato jayaḥ //
MBh, 11, 17, 6.2 abruvaṃ puruṣavyāghra yato dharmastato jayaḥ //
MBh, 12, 1, 15.2 jayo 'yam ajayākāro bhagavan pratibhāti me //
MBh, 12, 44, 5.1 yathāsukhaṃ yathājoṣaṃ jayo 'yam anubhūyatām /
MBh, 12, 45, 19.2 jayaḥ prāpto yaśaścāgryaṃ na ca dharmāccyutā vayam //
MBh, 12, 96, 16.2 dharmeṇa nidhanaṃ śreyo na jayaḥ pāpakarmaṇā //
MBh, 12, 101, 17.1 yato vāyur yataḥ sūryo yataḥ śukrastato jayaḥ /
MBh, 12, 103, 17.2 yādṛcchiko yudhi jayo daivo veti vicāraṇam //
MBh, 12, 104, 5.1 senayor vyatiṣaṅgeṇa jayaḥ sādhāraṇo bhavet /
MBh, 12, 107, 17.1 naiva nityaṃ jayastāta naiva nityaṃ parājayaḥ /
MBh, 12, 140, 5.2 jayo bhavati kauravya tadā tad viddhi me vacaḥ //
MBh, 12, 189, 8.2 manaḥsamādhir atrāpi tathendriyajayaḥ smṛtaḥ //
MBh, 12, 330, 67.1 eṣa te kathitaḥ pārtha nārāyaṇajayo mṛdhe /
MBh, 13, 17, 55.1 ugratejā mahātejā jayo vijayakālavit /
MBh, 13, 33, 21.2 śreyān parājayastebhyo na jayo jayatāṃ vara //
MBh, 13, 151, 51.2 dhruvo jayo me nityaṃ syāt paratra ca parā gatiḥ //
MBh, 13, 153, 39.2 yataḥ kṛṣṇastato dharmo yato dharmastato jayaḥ //
MBh, 14, 30, 5.2 manaso me balaṃ jātaṃ mano jitvā dhruvo jayaḥ /
MBh, 14, 51, 6.1 tvatprasādājjayaḥ prāpto rājñā vṛṣṇikulodvaha /
MBh, 14, 51, 19.1 bhavatā tat kṛtaṃ karma yenāvāpto jayo mayā /
MBh, 14, 77, 41.1 ityuktvā bahu sāntvādi prasādam akarojjayaḥ /
MBh, 14, 80, 18.1 yadi nottiṣṭhati jayaḥ pitā me bharatarṣabhaḥ /
MBh, 14, 82, 23.1 ityuktvāthābravīt putraṃ maṇipūreśvaraṃ jayaḥ /
MBh, 14, 89, 8.2 na hyanyad anupaśyāmi yenāsau duḥkhabhāg jayaḥ //
MBh, 16, 8, 73.2 yathārhaṃ saṃvibhajyainān vajre paryadadajjayaḥ //
MBh, 18, 5, 39.1 jayo nāmetihāso 'yaṃ śrotavyo bhūtim icchatā /
Manusmṛti
ManuS, 10, 115.1 sapta vittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ /
Rāmāyaṇa
Rām, Ār, 39, 10.1 rājamūlo hi dharmaś ca jayaś ca jayatāṃ vara /
Rām, Su, 37, 16.2 tvannimitto hi rāmasya jayo janakanandini //
Rām, Yu, 7, 13.1 jayaśca vipulaḥ prāpto mṛtyuśca pratiṣedhitaḥ /
Rām, Yu, 14, 7.2 prāptuṃ lakṣmaṇa loke 'smiñ jayo vā raṇamūrdhani //
Rām, Yu, 19, 34.2 tataḥ prayatnaḥ paramo vidhīyatāṃ yathā jayaḥ syānna paraiḥ parājayaḥ //
Rām, Yu, 87, 18.1 abhyatikramya saumitriṃ rāvaṇaḥ samitiṃjayaḥ /
Rām, Utt, 35, 9.2 prāpto mayā jayaścaiva rājyaṃ mitrāṇi bāndhavāḥ //
Rām, Utt, 91, 5.2 saptarātraṃ mahābhīmaṃ na cānyatarayor jayaḥ //
Saundarānanda
SaundĀ, 9, 22.2 jayaśca te 'trāsti mahacca te balaṃ parājayaśced vitathaṃ ca te balam //
Yogasūtra
YS, 3, 47.1 grahaṇasvarūpāsmitānvayārthavattvasaṃyamād indriyajayaḥ //
YS, 3, 48.1 tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaś ca //
Amarakośa
AKośa, 2, 115.1 jayo 'tha kuṭajaḥ śakro vatsako girimallikā /
AKośa, 2, 576.2 abhyavaskandanaṃ tvabhyāsādanaṃ vijayo jayaḥ //
Divyāvadāna
Divyāv, 17, 451.1 paścādrājā mūrdhātaḥ kathayati kasya jayo yato 'mātyāḥ kathayanti devasya jayaḥ //
Divyāv, 17, 451.1 paścādrājā mūrdhātaḥ kathayati kasya jayo yato 'mātyāḥ kathayanti devasya jayaḥ //
Harivaṃśa
HV, 21, 16.2 yato dhṛtiś ca śrīś caiva dharmas tatra jayas tathā //
Kirātārjunīya
Kir, 2, 52.2 sujayaḥ khalu tādṛg antare vipadantā hy avinītasampadaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 32.2 jayaś caivāvasāyaś ca dve phale samudāhṛte //
KātySmṛ, 1, 941.2 dṛśyate ca jayas tasya yasmin rakṣā vyavasthitā //
Liṅgapurāṇa
LiPur, 1, 9, 47.1 sarvabhūtaprasādaś ca mṛtyukālajayas tathā /
LiPur, 1, 65, 80.2 ugratejā mahātejā jayo vijayakālavit //
LiPur, 1, 94, 16.1 tvayaiva deveśa vibho kṛtaś ca jayaḥ surāṇāmasureśvarāṇām /
LiPur, 2, 49, 12.2 yavahomena cāyuṣyaṃ ghṛtena ca jayastadā //
LiPur, 2, 55, 10.1 samastavyastayogena jayo vāyoḥ prakīrtitaḥ /
Matsyapurāṇa
MPur, 50, 3.1 mudgalaśca jayaścaiva rājā bṛhadiṣustathā /
MPur, 50, 57.1 abhimanyoḥ parīkṣittu putraḥ parapurajayaḥ /
MPur, 56, 1.3 śāntirmuktiśca bhavati jayaḥ puṃsāṃ viśeṣataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 7, 1.0 atra jitatā jayaḥ //
PABh zu PāśupSūtra, 5, 8, 17.0 taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate //
PABh zu PāśupSūtra, 5, 37, 9.0 evaṃ viṣayebhya indriyāṇāṃ jayaḥ kartavyaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 106.0 saṅgādinivṛtterupāyāntaramindriyajaya ityeke //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 110.0 lakṣaṇabhedādīndriyotsargagrahayoḥ prabhutvam indriyajayaḥ //
Viṣṇupurāṇa
ViPur, 4, 5, 31.3 tasyāpi subhāṣaḥ tasya suśrutaḥ tasmāt suśrutājjayaḥ tasya putro vijayaḥ vijayasya ṛtaḥ ṛtāt sunayaḥ sunayād vītahavyaḥ tasmād dhṛtiḥ dhṛter bahulāśvaḥ tasya putraḥ kṛtiḥ //
ViPur, 4, 9, 26.1 tatputraḥ sañjayaḥ tasyāpi jayaḥ tasyāpi vijayaḥ tasmāc ca jajñe kṛtaḥ //
ViPur, 5, 38, 46.1 yasyāvalokanād asmāñśrīr jayaḥ saṃpad unnatiḥ /
ViPur, 6, 6, 29.1 paralokajayas tasya pṛthivī sakalā mama /
ViPur, 6, 6, 29.2 na hanmi cel lokajayo mama tv asya vasuṃdharā //
ViPur, 6, 6, 30.1 paralokajayo 'nantaḥ svalpakālo mahījayaḥ /
ViPur, 6, 6, 30.1 paralokajayo 'nantaḥ svalpakālo mahījayaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 24.1, 1.3 yathā jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate /
YSBhā zu YS, 2, 18.1, 12.1 yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 41.1, 2.1 śuceḥ sattvaśuddhis tataḥ saumanasyaṃ tata aikāgryaṃ tata indriyajayas tataścātmadarśanayogyatvaṃ buddhisattvasya bhavatīty etac chaucasthairyād adhigamyata iti //
YSBhā zu YS, 2, 55.1, 1.1 śabdādiṣvavyasanam indriyajaya iti kecit //
YSBhā zu YS, 2, 55.1, 5.1 rāgadveṣābhāve sukhaduḥkhaśūnyaṃ śabdādijñānam indriyajaya iti kecit //
YSBhā zu YS, 3, 44.1, 24.1 teṣv idānīṃ bhūteṣu pañcasu pañcarūpeṣu saṃyamāt tasya tasya rūpasya svarūpadarśanaṃ jayaśca prādurbhavati //
YSBhā zu YS, 3, 47.1, 8.1 pañcasv eteṣv indriyarūpeṣu yathākramaṃ saṃyamastatra tatra jayaṃ kṛtvā pañcarūpajayād indriyajayaḥ prādurbhavati yoginaḥ //
YSBhā zu YS, 3, 48.1, 3.1 sarvaprakṛtivikāravaśitvaṃ pradhānajaya iti //
Śivasūtra
ŚSūtra, 3, 7.1 mohajayād anantābhogāt sahajavidyājayaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 6.2 triṣaḍekādaśaśīrṣodayeṣu mārgeṣu ca jayaḥ syāt //
Ṭikanikayātrā, 5, 5.2 diganuddhāreṣu jayo vidvāraṣv āvahobhaṅgaḥ //
Ṭikanikayātrā, 7, 16.2 balasiddhiḥ saumyaphalair balibhiḥ krūrair jayo yuddhe //
Abhidhānacintāmaṇi
AbhCint, 2, 89.2 tanayastu jayantaḥ syājjayadatto jayaśca saḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 2.2 etau tau pārṣadau mahyaṃ jayo vijaya eva ca /
BhāgPur, 3, 28, 5.1 maunaṃ sadāsanajayaḥ sthairyaṃ prāṇajayaḥ śanaiḥ /
BhāgPur, 3, 28, 5.1 maunaṃ sadāsanajayaḥ sthairyaṃ prāṇajayaḥ śanaiḥ /
BhāgPur, 11, 19, 36.2 titikṣā duḥkhasammarṣo jihvopasthajayo dhṛtiḥ //
Bhāratamañjarī
BhāMañj, 1, 1167.2 nirapāyo jayastūlameka eva parākramaḥ //
BhāMañj, 5, 123.2 mitrabandhukṣayātprāpto jayo 'pyatra parājayaḥ //
BhāMañj, 5, 272.2 jayo yatra suhṛdbandhubhṛtyajīvitavikrayaiḥ //
BhāMañj, 5, 460.1 jayo vā saṃśayo lakṣmyā vadho vā svargado yudhi /
BhāMañj, 6, 124.3 akṣaro 'hamahaṃ kālo jayo 'haṃ bhūtirapyaham //
BhāMañj, 7, 266.1 pūrvalabdhaṃ mahāstraṃ taddṛṣṭvā pāśupataṃ jayaḥ /
BhāMañj, 7, 696.2 dharmavīra tyaja krodhaṃ sadā dharmānugo jayaḥ //
BhāMañj, 8, 178.2 kṛṣṇo yatra jayastatretyūcaturniścitaṃ purā //
BhāMañj, 10, 104.2 yuvābhyāmeva coktaṃ prāgyato dharmastato jayaḥ //
BhāMañj, 13, 380.2 ghoreṇa kalahenāpto jaghanyo hi jayaḥ smṛtaḥ //
Garuḍapurāṇa
GarPur, 1, 28, 3.1 paścime balaprabalau jayaśca vijayo yajet /
GarPur, 1, 38, 10.2 vārisarṣapabhasmādikṣepādyuddhādike jayaḥ //
GarPur, 1, 44, 10.1 āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ /
GarPur, 1, 44, 10.2 pratyāhāro jayaḥ prokto dhyānamīśvaracintanam //
GarPur, 1, 46, 8.2 āpaścaivātha sāvitrī jayo rudrastathaiva ca //
GarPur, 1, 49, 33.2 āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ //
GarPur, 1, 61, 5.2 pravāso hānimṛnyṛ ca jayo hāse 'ratiḥ sukham //
GarPur, 1, 61, 9.1 daśame kāryaniṣpattir dhruvamekādaśe jayaḥ /
GarPur, 1, 66, 11.1 nandano vijayaścaiva jayo manmathadurmukhau /
GarPur, 1, 138, 58.1 jayastu suśrutājjajñe jayāttu vijayo 'bhavat /
Hitopadeśa
Hitop, 2, 120.6 upāyena jayo yādṛg ripos tādṛṅ na hetibhiḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 205.1 nityotsavo nityatā ca nityaśrīr nityaśo jayaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 45.2 agnimantho jayaḥ keturaraṇirvaijayantikā /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 27.2 jayaḥ phalaṃ vācyaśeṣaṃ patyā skandhāntareritam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.3 yasya ca vāyoḥ prāṇāderyatsthānaṃ dhāraṇe sati jayaśca tajjayāt phalaṃ tadetadvaktavyaśeṣabhūtaṃ bhagavatā prakaraṇāntareṇa yogapādākhyenādiṣṭam //
Rasārṇava
RArṇ, 12, 349.2 raṇe rājakule dyūte divye kāmye jayo bhavet /
Ratnadīpikā
Ratnadīpikā, 1, 54.2 gajavājijayo raktaḥ pīto vairakṣayo bhavet //
Rājamārtaṇḍa
RājMār zu YS, 3, 48.1, 3.0 sarvavaśitvaṃ pradhānajayaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 7.2 naiva cāmṛtayogena kālamṛtyujayo bhavet //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 6.1 iti mitasiddhyabhilāṣiṇo yoginaḥ samāveśābhyāsarasena dehaṃ vidhyato valīpalitādivyādhijayo bhavatītyapi bhaṅgyānena pratipāditam //
Ānandakanda
ĀK, 1, 22, 32.2 tasya corabhayaṃ nāsti kare dyūtajayo bhavet //
ĀK, 1, 22, 66.2 bandhayeddakṣiṇe haste sadā dyūtajayo bhavet //
ĀK, 1, 22, 70.2 bandhayeddakṣiṇe haste nityaṃ dyūtajayo bhavet //
ĀK, 1, 23, 548.2 raṇe rājakule dyūte divye kāme jayo bhavet //
ĀK, 1, 24, 70.1 sarvavyādhijayo devi palaikena subhakṣite /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 5.1, 5.0 bhūtānāṃ bhūjalādīnāṃ jayo yaḥ sa udīryate //
ŚSūtraV zu ŚSūtra, 3, 7.1, 4.0 bhavet sahajavidyāyā jayo lābho yoginaḥ //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 23.1 agnimantho jayaḥ sa syāc chrīparṇī gaṇikārikā /
Dhanurveda
DhanV, 1, 92.1 śrameṇa citravedhitvaṃ śrameṇa prāpyate jayaḥ /
DhanV, 1, 193.1 lābhasteṣāṃ jayasteṣāṃ kutasteṣāṃ parājayaḥ /
DhanV, 1, 224.2 anusarve'pi piśitā yasya yānti raṇe jayaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 81.2 yudhyamānasya me deva jayo bhavatu sarvadā /
Haribhaktivilāsa
HBhVil, 3, 61.2 lābhas teṣāṃ jayas teṣāṃ kutas teṣāṃ parābhavaḥ /
HBhVil, 5, 11.7 jayaḥ savijayaḥ paścād balaḥ prabala uttare /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 78.2 arogatā bindujayo'gnidīpanaṃ nāḍīviśuddhir haṭhasiddhilakṣaṇam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 32, 4.2 indrasya dayito 'tyarthaṃ jaya ityeva cāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 8.2 sa rāmo rāmabhadreṇa tasya saṃkhye kathaṃ jayaḥ //