Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9686
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
bhīṣmadroṇau mahātmānau dhṛtarāṣṭraś ca pārthivaḥ / (1.2) Par.?
virāṭadrupadau cobhau śaṅkhaś caivottaras tathā // (1.3) Par.?
dhṛṣṭaketur jayatseno rājā caiva sa satyajit / (2.1) Par.?
duryodhanasutāś caiva śakuniś caiva saubalaḥ // (2.2) Par.?
karṇaputrāś ca vikrāntā rājā caiva jayadrathaḥ / (3.1) Par.?
ghaṭotkacādayaś caiva ye cānye nānukīrtitāḥ // (3.2) Par.?
ye cānye kīrtitās tatra rājāno dīptamūrtayaḥ / (4.1) Par.?
svarge kālaṃ kiyantaṃ te tasthus tad api śaṃsa me // (4.2) Par.?
āho svicchāśvataṃ sthānaṃ teṣāṃ tatra dvijottama / (5.1) Par.?
ante vā karmaṇaḥ kāṃ te gatiṃ prāptā nararṣabhāḥ / (5.2) Par.?
etad icchāmyahaṃ śrotuṃ procyamānaṃ tvayā dvija // (5.3) Par.?
sūta uvāca / (6.1) Par.?
ity uktaḥ sa tu viprarṣir anujñāto mahātmanā / (6.2) Par.?
vyāsena tasya nṛpater ākhyātum upacakrame // (6.3) Par.?
vaiśaṃpāyana uvāca / (7.1) Par.?
gantavyaṃ karmaṇām ante sarveṇa manujādhipa / (7.2) Par.?
śṛṇu guhyam idaṃ rājan devānāṃ bharatarṣabha / (7.3) Par.?
yad uvāca mahātejā divyacakṣuḥ pratāpavān // (7.4) Par.?
muniḥ purāṇaḥ kauravya pārāśaryo mahāvrataḥ / (8.1) Par.?
agādhabuddhiḥ sarvajño gatijñaḥ sarvakarmaṇām // (8.2) Par.?
vasūn eva mahātejā bhīṣmaḥ prāpa mahādyutiḥ / (9.1) Par.?
aṣṭāveva hi dṛśyante vasavo bharatarṣabha // (9.2) Par.?
bṛhaspatiṃ viveśātha droṇo hy aṅgirasāṃ varam / (10.1) Par.?
kṛtavarmā tu hārdikyaḥ praviveśa marudgaṇam // (10.2) Par.?
sanatkumāraṃ pradyumnaḥ praviveśa yathāgatam / (11.1) Par.?
dhṛtarāṣṭro dhaneśasya lokān prāpa durāsadān // (11.2) Par.?
dhṛtarāṣṭreṇa sahitā gāndhārī ca yaśasvinī / (12.1) Par.?
patnībhyāṃ sahitaḥ pāṇḍur mahendrasadanaṃ yayau // (12.2) Par.?
virāṭadrupadau cobhau dhṛṣṭaketuś ca pārthivaḥ / (13.1) Par.?
niśaṭhākrūrasāmbāś ca bhānuḥ kampo viḍūrathaḥ // (13.2) Par.?
bhūriśravāḥ śalaś caiva bhūriś ca pṛthivīpatiḥ / (14.1) Par.?
ugrasenas tathā kaṃso vasudevaś ca vīryavān // (14.2) Par.?
uttaraś ca saha bhrātrā śaṅkhena narapuṃgavaḥ / (15.1) Par.?
viśveṣāṃ devatānāṃ te viviśur narasattamāḥ // (15.2) Par.?
varcā nāma mahātejāḥ somaputraḥ pratāpavān / (16.1) Par.?
so 'bhimanyur nṛsiṃhasya phalgunasya suto 'bhavat // (16.2) Par.?
sa yuddhvā kṣatradharmeṇa yathā nānyaḥ pumān kvacit / (17.1) Par.?
viveśa somaṃ dharmātmā karmaṇo 'nte mahārathaḥ // (17.2) Par.?
āviveśa raviṃ karṇaḥ pitaraṃ puruṣarṣabha / (18.1) Par.?
dvāparaṃ śakuniḥ prāpa dhṛṣṭadyumnas tu pāvakam // (18.2) Par.?
dhṛtarāṣṭrātmajāḥ sarve yātudhānā balotkaṭāḥ / (19.1) Par.?
ṛddhimanto mahātmānaḥ śastrapūtā divaṃ gatāḥ / (19.2) Par.?
dharmam evāviśat kṣattā rājā caiva yudhiṣṭhiraḥ // (19.3) Par.?
ananto bhagavān devaḥ praviveśa rasātalam / (20.1) Par.?
pitāmahaniyogāddhi yo yogād gām adhārayat // (20.2) Par.?
ṣoḍaśastrīsahasrāṇi vāsudevaparigrahaḥ / (21.1) Par.?
nyamajjanta sarasvatyāṃ kālena janamejaya / (21.2) Par.?
tāś cāpyapsaraso bhūtvā vāsudevam upāgaman // (21.3) Par.?
hatās tasmin mahāyuddhe ye vīrās tu mahārathāḥ / (22.1) Par.?
ghaṭotkacādayaḥ sarve devān yakṣāṃś ca bhejire // (22.2) Par.?
duryodhanasahāyāś ca rākṣasāḥ parikīrtitāḥ / (23.1) Par.?
prāptās te kramaśo rājan sarvalokān anuttamān // (23.2) Par.?
bhavanaṃ ca mahendrasya kuberasya ca dhīmataḥ / (24.1) Par.?
varuṇasya tathā lokān viviśuḥ puruṣarṣabhāḥ // (24.2) Par.?
etat te sarvam ākhyātaṃ vistareṇa mahādyute / (25.1) Par.?
kurūṇāṃ caritaṃ kṛtsnaṃ pāṇḍavānāṃ ca bhārata // (25.2) Par.?
sūta uvāca / (26.1) Par.?
etacchrutvā dvijaśreṣṭhāt sa rājā janamejayaḥ / (26.2) Par.?
vismito 'bhavad atyarthaṃ yajñakarmāntareṣv atha // (26.3) Par.?
tataḥ samāpayāmāsuḥ karma tat tasya yājakāḥ / (27.1) Par.?
āstīkaś cābhavat prītaḥ parimokṣya bhujaṃgamān // (27.2) Par.?
tato dvijātīn sarvāṃs tān dakṣiṇābhir atoṣayat / (28.1) Par.?
pūjitāś cāpi te rājñā tato jagmur yathāgatam // (28.2) Par.?
visarjayitvā viprāṃs tān rājāpi janamejayaḥ / (29.1) Par.?
tatas takṣaśilāyāḥ sa punar āyād gajāhvayam // (29.2) Par.?
etat te sarvam ākhyātaṃ vaiśaṃpāyanakīrtitam / (30.1) Par.?
vyāsājñayā samākhyātaṃ sarpasatre nṛpasya ha // (30.2) Par.?
puṇyo 'yam itihāsākhyaḥ pavitraṃ cedam uttamam / (31.1) Par.?
kṛṣṇena muninā vipra niyataṃ satyavādinā // (31.2) Par.?
sarvajñena vidhijñena dharmajñānavatā satā / (32.1) Par.?
atīndriyeṇa śucinā tapasā bhāvitātmanā // (32.2) Par.?
aiśvarye vartatā caiva sāṃkhyayogavidā tathā / (33.1) Par.?
naikatantravibuddhena dṛṣṭvā divyena cakṣuṣā // (33.2) Par.?
kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām / (34.1) Par.?
anyeṣāṃ kṣatriyāṇāṃ ca bhūridraviṇatejasām // (34.2) Par.?
ya idaṃ śrāvayed vidvān sadā parvaṇi parvaṇi / (35.1) Par.?
dhūtapāpmā jitasvargo brahmabhūyāya gacchati // (35.2) Par.?
yaś cedaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ / (36.1) Par.?
akṣayyam annapānaṃ vai pitṝṃstasyopatiṣṭhate // (36.2) Par.?
ahnā yad enaḥ kurute indriyair manasāpi vā / (37.1) Par.?
mahābhāratam ākhyāya paścāt saṃdhyāṃ pramucyate // (37.2) Par.?
dharme cārthe ca kāme ca mokṣe ca bharatarṣabha / (38.1) Par.?
yad ihāsti tad anyatra yan nehāsti na tat kvacit // (38.2) Par.?
jayo nāmetihāso 'yaṃ śrotavyo bhūtim icchatā / (39.1) Par.?
rājñā rājasutaiś cāpi garbhiṇyā caiva yoṣitā // (39.2) Par.?
svargakāmo labhet svargaṃ jayakāmo labhejjayam / (40.1) Par.?
garbhiṇī labhate putraṃ kanyāṃ vā bahubhāginīm // (40.2) Par.?
anāgataṃ tribhir varṣaiḥ kṛṣṇadvaipāyanaḥ prabhuḥ / (41.1) Par.?
saṃdarbhaṃ bhāratasyāsya kṛtavān dharmakāmyayā // (41.2) Par.?
nārado 'śrāvayad devān asito devalaḥ pitṝn / (42.1) Par.?
rakṣo yakṣāñśuko martyān vaiśaṃpāyana eva tu // (42.2) Par.?
itihāsam imaṃ puṇyaṃ mahārthaṃ vedasaṃmitam / (43.1) Par.?
śrāvayed yas tu varṇāṃs trīn kṛtvā brāhmaṇam agrataḥ // (43.2) Par.?
sa naraḥ pāpanirmuktaḥ kīrtiṃ prāpyeha śaunaka / (44.1) Par.?
gacchet paramikāṃ siddhim atra me nāsti saṃśayaḥ // (44.2) Par.?
bhāratādhyayanāt puṇyād api pādam adhīyataḥ / (45.1) Par.?
śraddadhānasya pūyante sarvapāpāny aśeṣataḥ // (45.2) Par.?
maharṣirbhagavān vyāsaḥ kṛtvemāṃ saṃhitāṃ purā / (46.1) Par.?
ślokaiścaturbhirbhagavān putram adhyāpayacchukam // (46.2) Par.?
mātāpitṛsahasrāṇi putradāraśatāni ca / (47.1) Par.?
saṃsāreṣv anubhūtāni yānti yāsyanti cāpare // (47.2) Par.?
harṣasthānasahasrāṇi bhayasthānaśatāni ca / (48.1) Par.?
divase divase mūḍham āviśanti na paṇḍitam // (48.2) Par.?
ūrdhvabāhurviraumyeṣa na ca kaścicchṛṇoti me / (49.1) Par.?
dharmād arthaśca kāmaśca sa kimarthaṃ na sevyate // (49.2) Par.?
na jātu kāmān na bhayān na lobhād dharmaṃ tyajej jīvitasyāpi hetoḥ / (50.1) Par.?
nityo dharmaḥ sukhaduḥkhe tvanitye jīvo nityo hetur asya tv anityaḥ // (50.2) Par.?
imāṃ bhāratasāvitrīṃ prātar utthāya yaḥ paṭhet / (51.1) Par.?
sa bhārataphalaṃ prāpya paraṃ brahmādhigacchati // (51.2) Par.?
yathā samudro bhagavān yathā ca himavān giriḥ / (52.1) Par.?
khyātāv ubhau ratnanidhī tathā bhāratam ucyate // (52.2) Par.?
mahābhāratam ākhyānaṃ yaḥ paṭhet susamāhitaḥ / (53.1) Par.?
sa gacchet paramāṃ siddhim iti me nāsti saṃśayaḥ // (53.2) Par.?
dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca / (54.1) Par.?
yo bhārataṃ samadhigacchati vācyamānaṃ kiṃ tasya puṣkarajalair abhiṣecanena // (54.2) Par.?
Duration=0.21136498451233 secs.