Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 90, 20.1 adya putraṃ hataṃ saṃkhye kaikeyī rājyakāmukā /
Rām, Ār, 11, 32.1 anena dhanuṣā rāma hatvā saṃkhye mahāsurān /
Rām, Ār, 18, 6.1 nihatasya mayā saṃkhye śarasaṃkṛttamarmaṇaḥ /
Rām, Ār, 27, 27.2 ṣaṣṭhena ca śiraḥ saṃkhye cicheda kharasāratheḥ //
Rām, Ār, 28, 12.2 tān adya nihataḥ saṃkhye sasainyo 'nugamiṣyasi //
Rām, Ār, 32, 3.2 kharaś ca nihataḥ saṃkhye dūṣaṇas triśirās tathā //
Rām, Ār, 34, 9.1 kharaś ca nihataḥ saṃkhye dūṣaṇaś ca nipātitaḥ /
Rām, Ār, 54, 5.2 śayitā tvaṃ hataḥ saṃkhye janasthāne yathā kharaḥ //
Rām, Ār, 64, 2.2 rākṣasena hataḥ saṃkhye prāṇāṃs tyajati dustyajān //
Rām, Ki, 17, 9.1 taṃ tathā patitaṃ saṃkhye gatārciṣam ivānalam /
Rām, Ki, 37, 33.2 nihatya rāvaṇaṃ saṃkhye hy ānayiṣyanti maithilīm //
Rām, Ki, 38, 5.1 tvatsanāthaḥ sakhe saṃkhye jetāsmi sakalān arīn /
Rām, Su, 14, 8.1 virādhaśca hataḥ saṃkhye rākṣaso bhīmavikramaḥ /
Rām, Su, 14, 10.1 kharaśca nihataḥ saṃkhye triśirāśca nipātitaḥ /
Rām, Su, 32, 31.1 nacirād rāvaṇaṃ saṃkhye yo vadhiṣyati vīryavān /
Rām, Su, 35, 10.2 rāvaṇaṃ mārgate saṃkhye mṛtyuḥ kālavaśaṃ gatam //
Rām, Yu, 25, 26.1 nihatya rāvaṇaṃ saṃkhye sarvathā niśitaiḥ śaraiḥ /
Rām, Yu, 38, 26.2 senā bhramati saṃkhyeṣu hatakarṇeva naur jale //
Rām, Yu, 39, 26.2 yuddhaṃ kesariṇā saṃkhye ghoraṃ saṃpātinā kṛtam //
Rām, Yu, 44, 17.2 yathā hi namuciṃ saṃkhye vajreṇeva puraṃdaraḥ //
Rām, Yu, 47, 3.1 saṃkhye prahastaṃ nihataṃ niśamya śokārditaḥ krodhaparītacetāḥ /
Rām, Yu, 47, 106.2 śakyaṃ bhujābhyām uddhartuṃ na saṃkhye bharatānujaḥ //
Rām, Yu, 47, 118.3 rathasthaṃ rāvaṇaṃ saṃkhye dadarśa manujādhipaḥ //
Rām, Yu, 48, 13.1 sa hi saṃkhye mahābāhuḥ kakudaṃ sarvarakṣasām /
Rām, Yu, 56, 2.1 śrutvā vinihataṃ saṃkhye kumbhakarṇaṃ mahābalam /
Rām, Yu, 57, 89.2 babhūva tasminnihate 'gryavīre narāntake vālisutena saṃkhye //
Rām, Yu, 59, 40.2 vivyādhābhimukhaḥ saṃkhye bhīmakāyo niśācaraḥ //
Rām, Yu, 59, 95.2 avadhyakavacaḥ saṃkhye rākṣaso naiva vivyathe //
Rām, Yu, 60, 49.1 sa tat tadā vānararājasainyaṃ rāmaṃ ca saṃkhye saha lakṣmaṇena /
Rām, Yu, 64, 19.1 vicukruśustadā saṃkhye bhīmaṃ laṅkānivāsinaḥ /
Rām, Yu, 80, 4.2 ghoram indrajitaḥ saṃkhye kaśmalaṃ prāviśanmahat //
Rām, Yu, 81, 12.1 ekaikaṃ rākṣasaṃ saṃkhye śataṃ vānarapuṃgavāḥ /
Rām, Yu, 82, 15.1 kharaśca nihataḥ saṃkhye dūṣaṇastriśirāstathā /
Rām, Yu, 83, 15.1 saśarair adya vadanaiḥ saṃkhye vānarayūthapāḥ /
Rām, Yu, 83, 42.1 daśānanaḥ krodhavivṛttanetro yato yato 'bhyeti rathena saṃkhye /
Rām, Yu, 87, 19.1 sa saṃkhye rāmam āsādya krodhasaṃraktalocanaḥ /
Rām, Yu, 95, 13.2 krodhajenāgninā saṃkhye pradīpta iva cābhavat //
Rām, Yu, 96, 19.2 jayatāṃ rāghavaḥ saṃkhye rāvaṇaṃ rākṣaseśvaram //
Rām, Yu, 107, 3.2 apāvṛttaṃ tvayā saṃkhye rāma rāvaṇajaṃ bhayam //
Rām, Yu, 111, 20.1 kharaśca nihataḥ saṃkhye dūṣaṇaśca nipātitaḥ /
Rām, Yu, 112, 13.2 yathā ca nihataḥ saṃkhye rāvaṇo devakaṇṭakaḥ //
Rām, Utt, 1, 19.1 saṃkhye tasya na kiṃcit tu rāvaṇasya parābhavaḥ /
Rām, Utt, 7, 34.1 sa tayā garuḍaṃ saṃkhye īśānam iva cāntakaḥ /
Rām, Utt, 15, 13.1 sa dṛṣṭvā bhrātaraṃ saṃkhye śāpād vibhraṣṭagauravam /
Rām, Utt, 22, 13.2 saptarātraṃ kṛte saṃkhye na bhagno vijito 'pi vā //
Rām, Utt, 23, 27.1 samīkṣya svabalaṃ saṃkhye varuṇasya sutāstadā /
Rām, Utt, 24, 27.3 tenāsau nihataḥ saṃkhye mayā bhartā tava svasaḥ //
Rām, Utt, 27, 42.1 taṃ dṛṣṭvā nihataṃ saṃkhye rākṣasāste samantataḥ /