Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3256
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
praśasya tu praśastavyāṃ sītāṃ tāṃ haripuṃgavaḥ / (1.1) Par.?
guṇābhirāmaṃ rāmaṃ ca punaścintāparo 'bhavat // (1.2) Par.?
sa muhūrtam iva dhyātvā bāṣpaparyākulekṣaṇaḥ / (2.1) Par.?
sītām āśritya tejasvī hanumān vilalāpa ha // (2.2) Par.?
mānyā guruvinītasya lakṣmaṇasya gurupriyā / (3.1) Par.?
yadi sītāpi duḥkhārtā kālo hi duratikramaḥ // (3.2) Par.?
rāmasya vyavasāyajñā lakṣmaṇasya ca dhīmataḥ / (4.1) Par.?
nātyarthaṃ kṣubhyate devī gaṅgeva jaladāgame // (4.2) Par.?
tulyaśīlavayovṛttāṃ tulyābhijanalakṣaṇām / (5.1) Par.?
rāghavo 'rhati vaidehīṃ taṃ ceyam asitekṣaṇā // (5.2) Par.?
tāṃ dṛṣṭvā navahemābhāṃ lokakāntām iva śriyam / (6.1) Par.?
jagāma manasā rāmaṃ vacanaṃ cedam abravīt // (6.2) Par.?
asyā hetor viśālākṣyā hato vālī mahābalaḥ / (7.1) Par.?
rāvaṇapratimo vīrye kabandhaśca nipātitaḥ // (7.2) Par.?
virādhaśca hataḥ saṃkhye rākṣaso bhīmavikramaḥ / (8.1) Par.?
vane rāmeṇa vikramya mahendreṇeva śambaraḥ // (8.2) Par.?
caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām / (9.1) Par.?
nihatāni janasthāne śarair agniśikhopamaiḥ // (9.2) Par.?
kharaśca nihataḥ saṃkhye triśirāśca nipātitaḥ / (10.1) Par.?
dūṣaṇaśca mahātejā rāmeṇa viditātmanā // (10.2) Par.?
aiśvaryaṃ vānarāṇāṃ ca durlabhaṃ vālipālitam / (11.1) Par.?
asyā nimitte sugrīvaḥ prāptavāṃl lokasatkṛtam // (11.2) Par.?
sāgaraśca mayā krāntaḥ śrīmānnadanadīpatiḥ / (12.1) Par.?
asyā hetor viśālākṣyāḥ purī ceyaṃ nirīkṣitā // (12.2) Par.?
yadi rāmaḥ samudrāntāṃ medinīṃ parivartayet / (13.1) Par.?
asyāḥ kṛte jagaccāpi yuktam ityeva me matiḥ // (13.2) Par.?
rājyaṃ vā triṣu lokeṣu sītā vā janakātmajā / (14.1) Par.?
trailokyarājyaṃ sakalaṃ sītāyā nāpnuyāt kalām // (14.2) Par.?
iyaṃ sā dharmaśīlasya maithilasya mahātmanaḥ / (15.1) Par.?
sutā janakarājasya sītā bhartṛdṛḍhavratā // (15.2) Par.?
utthitā medinīṃ bhittvā kṣetre halamukhakṣate / (16.1) Par.?
padmareṇunibhaiḥ kīrṇā śubhaiḥ kedārapāṃsubhiḥ // (16.2) Par.?
vikrāntasyāryaśīlasya saṃyugeṣvanivartinaḥ / (17.1) Par.?
snuṣā daśarathasyaiṣā jyeṣṭhā rājño yaśasvinī // (17.2) Par.?
dharmajñasya kṛtajñasya rāmasya viditātmanaḥ / (18.1) Par.?
iyaṃ sā dayitā bhāryā rākṣasīvaśam āgatā // (18.2) Par.?
sarvān bhogān parityajya bhartṛsnehabalāt kṛtā / (19.1) Par.?
acintayitvā duḥkhāni praviṣṭā nirjanaṃ vanam // (19.2) Par.?
saṃtuṣṭā phalamūlena bhartṛśuśrūṣaṇe ratā / (20.1) Par.?
yā parāṃ bhajate prītiṃ vane 'pi bhavane yathā // (20.2) Par.?
seyaṃ kanakavarṇāṅgī nityaṃ susmitabhāṣiṇī / (21.1) Par.?
sahate yātanām etām anarthānām abhāginī // (21.2) Par.?
imāṃ tu śīlasampannāṃ draṣṭum icchati rāghavaḥ / (22.1) Par.?
rāvaṇena pramathitāṃ prapām iva pipāsitaḥ // (22.2) Par.?
asyā nūnaṃ punar lābhād rāghavaḥ prītim eṣyati / (23.1) Par.?
rājā rājyaparibhraṣṭaḥ punaḥ prāpyeva medinīm // (23.2) Par.?
kāmabhogaiḥ parityaktā hīnā bandhujanena ca / (24.1) Par.?
dhārayatyātmano dehaṃ tatsamāgamakāṅkṣiṇī // (24.2) Par.?
naiṣā paśyati rākṣasyo nemān puṣpaphaladrumān / (25.1) Par.?
ekasthahṛdayā nūnaṃ rāmam evānupaśyati // (25.2) Par.?
bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇād api / (26.1) Par.?
eṣā hi rahitā tena śobhanārhā na śobhate // (26.2) Par.?
duṣkaraṃ kurute rāmo hīno yad anayā prabhuḥ / (27.1) Par.?
dhārayatyātmano dehaṃ na duḥkhenāvasīdati // (27.2) Par.?
imām asitakeśāntāṃ śatapatranibhekṣaṇām / (28.1) Par.?
sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathitaṃ manaḥ // (28.2) Par.?
kṣitikṣamā puṣkarasaṃnibhākṣī yā rakṣitā rāghavalakṣmaṇābhyām / (29.1) Par.?
sā rākṣasībhir vikṛtekṣaṇābhiḥ saṃrakṣyate saṃprati vṛkṣamūle // (29.2) Par.?
himahatanalinīva naṣṭaśobhā vyasanaparamparayā nipīḍyamānā / (30.1) Par.?
sahacararahiteva cakravākī janakasutā kṛpaṇāṃ daśāṃ prapannā // (30.2) Par.?
asyā hi puṣpāvanatāgraśākhāḥ śokaṃ dṛḍhaṃ vai janayantyaśokāḥ / (31.1) Par.?
himavyapāyena ca mandaraśmir abhyutthito naikasahasraraśmiḥ // (31.2) Par.?
ityevam arthaṃ kapir anvavekṣya sīteyam ityeva niviṣṭabuddhiḥ / (32.1) Par.?
saṃśritya tasminniṣasāda vṛkṣe balī harīṇām ṛṣabhastarasvī // (32.2) Par.?
Duration=0.099220991134644 secs.