Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Taittirīyāraṇyaka
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasahṛdayatantra
Rasamañjarī
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Saddharmapuṇḍarīkasūtra
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 5, 23, 7.1 duḥsvapnyaṃ durjīvitaṃ rakṣo abhvam arāyyaḥ /
Atharvaveda (Śaunaka)
AVŚ, 6, 134, 1.1 ayaṃ vajras tarpayatām ṛtasyāvāsya rāṣṭram apa hantu jīvitam /
Taittirīyāraṇyaka
TĀ, 2, 20, 3.1 namo gaṅgāyamunayor madhye ye vasanti te me prasannātmānaś ciraṃ jīvitaṃ vardhayanti namo gaṅgāyamunayor munibhyaś ca namo namo gaṅgāyamunayor munibhyaś ca namaḥ //
Avadānaśataka
AvŚat, 18, 3.3 dṛṣṭvā ca punar bhagavataḥ pādayor nipatya bhagavantam idam avocat varāho 'smi bhagavan iṣṭaṃ me jīvitaṃ prayaccheti /
Carakasaṃhitā
Ca, Sū., 1, 3.1 dīrghaṃ jīvitamanvicchanbharadvāja upāgamat /
Ca, Sū., 1, 29.2 lebhire paramaṃ śarma jīvitaṃ cāpyanitvaram //
Ca, Sū., 11, 5.2 tatropakaraṇopāyān anuvyākhyāsyāmaḥ tadyathā kṛṣipāśupālyavāṇijyarājopasevādīni yāni cānyānyapi satāmavigarhitāni karmāṇi vṛttipuṣṭikarāṇi vidyāttānyārabheta kartuṃ tathā kurvan dīrghajīvitaṃ jīvatyanavamataḥ puruṣo bhavati /
Ca, Sū., 11, 62.1 sa trātāram anāsādya bālastyajati jīvitam /
Ca, Sū., 21, 8.2 vikārān dāruṇān kṛtvā nāśayantyāśu jīvitam //
Ca, Nid., 6, 5.2 sāhasaṃ varjayet karma rakṣañjīvitamātmanaḥ /
Ca, Indr., 4, 27.3 maraṇaṃ jīvitaṃ caiva sa bhiṣak jñātumarhati //
Ca, Indr., 5, 8.2 svapne yakṣmāṇamāsādya jīvitaṃ sa vimuñcati //
Ca, Indr., 5, 9.2 sughoraṃ jvaramāsādya jīvitaṃ sa vimuñcati //
Ca, Indr., 6, 24.2 sahasā sahasā tasya mṛtyurharati jīvitam //
Ca, Indr., 9, 15.2 saṃśayaprāptamātreyo jīvitaṃ tasya manyate //
Ca, Indr., 9, 20.2 sa rogaḥ śaṅkhako nāmnā trirātrāddhanti jīvitam //
Ca, Indr., 10, 4.2 tṛṣṇayābhiparītasya sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 5.2 vāyuḥ śarīre vicaran sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 6.2 tasya hikkākaro rogaḥ sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 7.2 ubhe manye same yasya sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 8.2 kṛśasya vaṃkṣaṇau gṛhṇan sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 9.2 stimitasyāyatākṣasya sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 10.2 durbalasya viśeṣeṇa sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 11.2 śvāsaṃ saṃjanayañjantoḥ sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 12.2 pracchinnaṃ janayañchūlaṃ sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 14.2 bhinnaṃ purīṣaṃ tṛṣṇā ca sadyo jahyāt sa jīvitam //
Ca, Indr., 10, 15.2 bhinnaṃ purīṣaṃ tṛṣṇā ca sadyo jahyāt sa jīvitam //
Ca, Indr., 10, 17.2 tṛṣṇā gudagrahaścograḥ sadyo jahyāt sa jīvitam //
Ca, Indr., 10, 18.2 kaṇṭhe ghurghurakaṃ kṛtvā sadyo harati jīvitam //
Ca, Indr., 10, 21.3 sa jīvitaṃ ca martyānāṃ maraṇaṃ cāvabudhyate //
Ca, Cik., 1, 4, 60.2 chittvā vaivasvatān pāśān jīvitaṃ yaḥ prayacchati //
Mahābhārata
MBh, 1, 110, 15.2 maraṇaṃ jīvitaṃ caiva nābhinandan na ca dviṣan //
MBh, 1, 110, 28.2 adyaivāvāṃ prahāsyāvo jīvitaṃ nātra saṃśayaḥ //
MBh, 1, 114, 31.4 nivātakavacāḥ sarve prahāsyanti ca jīvitam /
MBh, 1, 116, 30.30 tasmājjīvitam evaitad yuvayor vidma śobhanam /
MBh, 1, 117, 28.2 praviṣṭā pāvakaṃ mādrī hitvā jīvitam ātmanaḥ //
MBh, 1, 142, 12.4 na vāñche 'haṃ jīvitaṃ bhrātuḥ kadā ye duṣṭakarmaṇaḥ //
MBh, 1, 145, 24.5 tad idaṃ jīvitaṃ prāpya svalpakālaṃ mahābhayam /
MBh, 1, 147, 6.2 tān svayaṃ vai paritrāsye rakṣantī jīvitaṃ pituḥ //
MBh, 1, 171, 12.2 śaktair na śakitās trātum iṣṭaṃ matveha jīvitam //
MBh, 1, 173, 19.2 patnīm ṛtāvanuprāpya sadyastyakṣyasi jīvitam /
MBh, 2, 21, 20.2 pīḍyamāno hi kārtsnyena jahyājjīvitam ātmanaḥ //
MBh, 2, 49, 23.2 kathaṃ nu jīvitaṃ śreyo mama paśyasi bhārata //
MBh, 3, 7, 9.2 na jahyājjīvitaṃ prājñas taṃ gacchānaya saṃjaya //
MBh, 3, 13, 115.2 nihatāñjīvitaṃ tyaktvā śayānān vasudhātale //
MBh, 3, 19, 31.1 na jīvitam ahaṃ saute bahu manye kadācana /
MBh, 3, 48, 23.2 ādāya jīvitaṃ teṣām āhariṣyāmi tām aham //
MBh, 3, 48, 31.2 duryodhanas tava krodhād devi tyakṣyati jīvitam /
MBh, 3, 101, 8.2 jīvitaṃ parirakṣantaḥ praviṣṭā varuṇālayam //
MBh, 3, 182, 15.1 mṛto hyayam ato dṛṣṭaḥ kathaṃ jīvitam āptavān /
MBh, 3, 203, 45.2 nedaṃ jīvitam āsādya vairaṃ kurvīta kenacit //
MBh, 3, 226, 20.3 vinindatāṃ tathātmānaṃ jīvitaṃ ca dhanacyutā //
MBh, 3, 232, 13.2 tvadbāhubalam āśritya jīvitaṃ parimārgati //
MBh, 3, 256, 11.2 evaṃ te jīvitaṃ dadyām eṣa yuddhajito vidhiḥ //
MBh, 3, 281, 25.3 varaṃ vṛṇīṣveha vināsya jīvitaṃ dadāni te sarvam anindite varam //
MBh, 3, 281, 30.3 vinā punaḥ satyavato 'sya jīvitaṃ varaṃ dvitīyaṃ varayasva bhāmini //
MBh, 3, 281, 36.3 vinā punaḥ satyavato 'sya jīvitaṃ varaṃ vṛṇīṣveha śubhe yad icchasi //
MBh, 3, 281, 43.3 anena tuṣṭo 'smi vināsya jīvitaṃ varaṃ caturthaṃ varayasva gaccha ca //
MBh, 3, 284, 32.2 akīrtirjīvitaṃ hanti jīvato 'pi śarīriṇaḥ //
MBh, 3, 286, 9.2 bhikṣate vajriṇe dadyām api jīvitam ātmanaḥ //
MBh, 4, 13, 17.1 mā sūtaputra hṛṣyasva mādya tyakṣyasi jīvitam /
MBh, 4, 20, 5.2 śṛṇuyād yadi kalyāṇi kṛtsnaṃ jahyāt sa jīvitam //
MBh, 4, 20, 25.3 darśane darśane hanyāt tathā jahyāṃ ca jīvitam //
MBh, 4, 35, 7.2 praṇayād ucyamānā tvaṃ parityakṣyāmi jīvitam //
MBh, 4, 64, 24.2 vyāyāmena parīpsasva jīvitaṃ kauravātmaja //
MBh, 5, 25, 8.2 upakruṣṭaṃ jīvitaṃ saṃtyajeyus tataḥ kurūṇāṃ niyato vai bhavaḥ syāt //
MBh, 5, 27, 1.3 mahāsrāvaṃ jīvitaṃ cāpyanityaṃ saṃpaśya tvaṃ pāṇḍava mā vinīnaśaḥ //
MBh, 5, 38, 3.2 lobhād bhayād arthakārpaṇyato vā tasyānarthaṃ jīvitam āhur āryāḥ //
MBh, 5, 47, 86.2 te hyakasmājjīvitaṃ pāṇḍavānāṃ na mṛṣyante dhārtarāṣṭrāḥ padasthāḥ //
MBh, 5, 80, 13.2 moktavyasteṣu daṇḍaḥ syājjīvitaṃ parirakṣatā //
MBh, 5, 103, 24.2 tato hi jīvitaṃ tasya na vyanīnaśad acyutaḥ //
MBh, 5, 127, 7.3 aiśvaryalobhād aiśvaryaṃ jīvitaṃ ca prahāsyati //
MBh, 5, 127, 52.1 rājapiṇḍabhayād ete yadi hāsyanti jīvitam /
MBh, 5, 132, 20.2 sānyān āśritya jīvantī parityakṣyāmi jīvitam //
MBh, 6, 46, 13.2 jīvitaṃ bahu manye 'haṃ jīvitaṃ hyadya durlabham //
MBh, 6, 76, 10.2 ahaṃ hyetān pratiyotsyāmi rājan sarvātmanā jīvitaṃ tyajya vīra //
MBh, 6, 78, 5.2 sarvātmanā kuruśreṣṭhastyaktvā jīvitam ātmanaḥ //
MBh, 6, 79, 9.2 na hi rakṣanti rājānaḥ sarvārthānnāpi jīvitam //
MBh, 6, 80, 13.2 nirāśānyabhavaṃstatra jīvitaṃ prati bhārata //
MBh, 6, 87, 18.1 amarṣavaśam āpannastyaktvā jīvitam ātmanaḥ /
MBh, 6, 103, 23.1 jīvitaṃ bahu manye 'haṃ jīvitaṃ hyadya durlabham /
MBh, 6, 103, 34.1 eṣa cāpi naravyāghro matkṛte jīvitaṃ tyajet /
MBh, 6, 104, 10.2 abhyadravanta saṃgrāme tyaktvā jīvitam ātmanaḥ //
MBh, 6, 104, 29.2 abhyadravata durdharṣastyaktvā jīvitam ātmanaḥ //
MBh, 6, 106, 11.2 vikarṇo vārayāmāsa icchan bhīṣmasya jīvitam //
MBh, 6, 107, 19.2 sārathiṃ cāsya navabhir icchan bhīṣmasya jīvitam //
MBh, 6, 107, 30.3 ājaghānorasi kruddha icchan bhīṣmasya jīvitam //
MBh, 6, 107, 32.2 vivyādha sāyakaiḥ ṣaṣṭyā rakṣan bhīṣmasya jīvitam //
MBh, 6, 107, 38.2 hārdikyo vārayāmāsa rakṣan bhīṣmasya jīvitam //
MBh, 7, 24, 5.2 ārād dṛṣṭvā kiran bāṇair icchan droṇasya jīvitam //
MBh, 7, 38, 24.2 ekāhnā sasuhṛdvargāḥ klaibyāddhāsyanti jīvitam //
MBh, 7, 49, 20.2 vyaktaṃ duryodhano dṛṣṭvā śocan hāsyati jīvitam //
MBh, 7, 62, 18.1 na hi rakṣanti rājāno yudhyanto jīvitaṃ raṇe /
MBh, 7, 76, 11.2 nāśaśaṃsur mahārāja sindhurājasya jīvitam //
MBh, 7, 76, 14.2 nirāśāḥ sindhurājasya jīvitaṃ nāśaśaṃsire //
MBh, 7, 77, 7.2 sa yathā jīvitaṃ jahyāt tathā kuru dhanaṃjaya //
MBh, 7, 85, 79.1 aparyante bale magno jahyād api ca jīvitam /
MBh, 7, 85, 79.3 sarvathāham anuprāptaḥ sukṛcchraṃ bata jīvitam //
MBh, 7, 85, 95.2 na hi śaineya dāśārhā raṇe rakṣanti jīvitam //
MBh, 7, 87, 28.2 svalaṃkṛtāṃstathā preṣyān icchañ jīvitam ātmanaḥ //
MBh, 7, 100, 17.2 svargārthaṃ mitrakāryārthaṃ nābhyarakṣanta jīvitam //
MBh, 7, 105, 19.1 atra sarve mahārāja tyaktvā jīvitam ātmanaḥ /
MBh, 7, 110, 21.1 ko hi jīvitam anvicchan pratīpaṃ pāṇḍavaṃ vrajet /
MBh, 7, 110, 23.2 jānanti yudhi saṃrabdhā jīvitaṃ parirakṣitum //
MBh, 7, 113, 5.2 viviśuḥ karṇam āsādya bhindanta iva jīvitam //
MBh, 7, 126, 33.2 na somakāḥ pramoktavyā jīvitaṃ parirakṣatā //
MBh, 7, 134, 67.1 durlabhaṃ jīvitaṃ manye kauravyasya kirīṭinā /
MBh, 7, 153, 39.2 jīvitaṃ cirakālāya bhrātṝṇāṃ cāpyamanyata //
MBh, 7, 158, 14.2 amarṣājjīvitaṃ tyaktvā gāhamānaṃ varūthinīm //
MBh, 7, 159, 10.2 abhyadravat susaṃkruddha icchan droṇasya jīvitam //
MBh, 7, 167, 48.1 putrān bhrātṝn pitṝn dārāñ jīvitaṃ caiva vāsaviḥ /
MBh, 8, 1, 21.2 yatra karṇaṃ hataṃ śrutvā nātyajaj jīvitaṃ nṛpaḥ //
MBh, 8, 5, 25.2 ko mad anyaḥ pumāṃl loke na jahyāt sūta jīvitam //
MBh, 8, 5, 36.1 dhig jīvitam idaṃ me 'dya suhṛddhīnasya saṃjaya /
MBh, 8, 26, 55.2 tasyārthasiddhyartham ahaṃ tyajāmi priyān bhogān dustyajaṃ jīvitaṃ ca //
MBh, 8, 29, 18.2 ko jīvitaṃ rakṣamāṇo hi tena yuyutsate mām ṛte mānuṣo 'nyaḥ //
MBh, 8, 51, 82.2 tāny adya jīvitaṃ cāsya śamayantu śarās tava //
MBh, 8, 67, 32.2 evaṃ jīvitam ādāya karṇasyeṣur jagāma ha //
MBh, 9, 4, 43.2 jīvitaṃ yadi rakṣeyaṃ loko māṃ garhayed dhruvam //
MBh, 9, 23, 9.2 nātyaktvā jīvitaṃ saṃkhye śakyo jetuṃ yudhiṣṭhiraḥ //
MBh, 9, 24, 46.2 rājan balena dvyaṅgena tyaktvā jīvitam ātmanaḥ //
MBh, 9, 28, 1.3 tyaktvā jīvitam ākrande pāṇḍavān paryavārayan //
MBh, 9, 30, 17.1 jalāśayaṃ praviṣṭo 'dya vāñchañ jīvitam ātmanaḥ /
MBh, 11, 16, 47.2 vispandamānā duḥkhena vīrā jahati jīvitam //
MBh, 11, 24, 24.2 sabhāyāṃ vipulaṃ rājyaṃ sa punar jīvitaṃ jitaḥ //
MBh, 12, 9, 24.2 jīvitaṃ maraṇaṃ caiva nābhinandanna ca dviṣan //
MBh, 12, 79, 26.1 ye tatra yuddhaṃ kurvanti tyaktvā jīvitam ātmanaḥ /
MBh, 12, 97, 14.2 jīvitaṃ hyapyaticchinnaḥ saṃtyajatyekadā naraḥ //
MBh, 12, 97, 15.2 śuddhaṃ jīvitam evāpi tādṛśo bahu manyate //
MBh, 12, 103, 36.1 aho jīvitam ākāṅkṣe nedṛśo vadham arhati /
MBh, 12, 105, 42.1 jīvitaṃ saṃtyajantyeke dhanalobhaparā narāḥ /
MBh, 12, 123, 18.1 apadhvastastvavamato duḥkhaṃ jīvati jīvitam /
MBh, 12, 128, 34.1 dhik tasya jīvitaṃ rājño rāṣṭre yasyāvasīdati /
MBh, 12, 132, 9.1 apadhvasto hyavamato duḥkhaṃ jīvati jīvitam /
MBh, 12, 136, 48.2 jīvitaṃ hi tavecchāmi śreyaḥ sādhāraṇaṃ hi nau //
MBh, 12, 136, 59.2 tava jīvitam icchāmi tvaṃ mamecchasi jīvitam //
MBh, 12, 136, 59.2 tava jīvitam icchāmi tvaṃ mamecchasi jīvitam //
MBh, 12, 136, 76.2 tava prājña prasādāddhi kṣipraṃ prāpsyāmi jīvitam //
MBh, 12, 136, 118.1 tatastasmād bhayānmukto durlabhaṃ prāpya jīvitam /
MBh, 12, 136, 120.1 gatvā ca mama viśvāsaṃ dattvā ca mama jīvitam /
MBh, 12, 136, 186.1 tasmāt sarvāsvavasthāsu rakṣejjīvitam ātmanaḥ /
MBh, 12, 139, 62.1 so 'haṃ jīvitam ākāṅkṣann abhakṣasyāpi bhakṣaṇam /
MBh, 12, 139, 74.2 kāmaṃ narā jīvitaṃ saṃtyajanti na cābhakṣyaiḥ pratikurvanti tatra /
MBh, 12, 148, 15.2 tyajatāṃ jīvitaṃ prāyo vivṛte puṇyapātake //
MBh, 12, 149, 70.1 naiṣa jambukavākyena punaḥ prāpsyati jīvitam /
MBh, 12, 149, 108.2 putrasya no jīvadānājjīvitaṃ dātum arhasi //
MBh, 12, 172, 30.1 sukham asukham anartham arthalābhaṃ ratim aratiṃ maraṇaṃ ca jīvitaṃ ca /
MBh, 12, 217, 13.1 arthasiddhim anarthaṃ ca jīvitaṃ maraṇaṃ tathā /
MBh, 12, 237, 15.1 nābhinandeta maraṇaṃ nābhinandeta jīvitam /
MBh, 12, 269, 5.2 nedaṃ jīvitam āsādya vairaṃ kurvīta kenacit //
MBh, 12, 309, 35.2 taveha jīvitaṃ yamo na cāsti tasya vārakaḥ //
MBh, 12, 313, 38.2 jīvitaṃ maraṇaṃ caiva brahma sampadyate tadā //
MBh, 13, 1, 24.2 nāsmin hate pannage putrako me samprāpsyate lubdhaka jīvitaṃ vai /
MBh, 13, 7, 14.2 upabhogāṃśca tapasā brahmacaryeṇa jīvitam //
MBh, 13, 26, 58.2 adhruvaṃ jīvitaṃ jñātvā yo vai vedāntago dvijaḥ //
MBh, 13, 27, 64.1 ya icchet saphalaṃ janma jīvitaṃ śrutam eva ca /
MBh, 13, 115, 15.1 jīvitaṃ hi parityajya bahavaḥ sādhavo janāḥ /
MBh, 14, 19, 4.1 jīvitaṃ maraṇaṃ cobhe sukhaduḥkhe tathaiva ca /
MBh, 14, 30, 19.3 tavaiva marma bhetsyanti tato hāsyasi jīvitam //
MBh, 14, 68, 17.1 pratijajñe ca dāśārhastasya jīvitam acyutaḥ /
MBh, 14, 73, 34.2 jīvitaṃ rakṣata nṛpāḥ śāsanaṃ gṛhyatām iti //
MBh, 14, 79, 16.2 jīvantaṃ darśayasyadya parityakṣyāmi jīvitam //
MBh, 14, 82, 10.1 tasya śāntim akṛtvā tu tyajestvaṃ yadi jīvitam /
MBh, 15, 7, 16.1 na kāmaye naraśreṣṭha jīvitaṃ pṛthivīṃ tathā /
Manusmṛti
ManuS, 6, 45.1 nābhinandeta maraṇaṃ nābhinandeta jīvitam /
Rāmāyaṇa
Rām, Ay, 4, 44.2 jīvitaṃ ca hi rājyaṃ ca tvadartham abhikāmaye //
Rām, Ay, 10, 37.2 jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam //
Rām, Ay, 12, 7.2 agratas te parityaktā parityakṣyāmi jīvitam //
Rām, Ay, 21, 23.2 yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam //
Rām, Ay, 31, 36.2 na jīvitaṃ tvām anṛtena yojayan vṛṇīya satyaṃ vratam astu te tathā //
Rām, Ay, 33, 19.2 yathā vanasthe mayi śokakarśitā na jīvitaṃ nyasya yamakṣayaṃ vrajet //
Rām, Ay, 58, 47.2 yad ahaṃ putraśokena saṃtyakṣyāmy adya jīvitam //
Rām, Ay, 60, 10.2 so 'pi śokasamāviṣṭo nanu tyakṣyati jīvitam //
Rām, Ay, 93, 14.2 janendro nirjanaṃ prāpya dhiṅme janma sajīvitam //
Rām, Ay, 93, 35.2 dhig jīvitaṃ nṛśaṃsasya mama lokavigarhitam //
Rām, Ār, 2, 24.2 vyapanayatu tanoś ca jīvitaṃ patatu tataś ca mahīṃ vighūrṇitaḥ //
Rām, Ār, 3, 7.2 tvaramāṇau pālayethāṃ na vāṃ jīvitam ādade //
Rām, Ār, 9, 18.1 apy ahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām /
Rām, Ār, 35, 17.1 rājyaṃ sukhaṃ ca saṃtyajya jīvitaṃ ceṣṭam ātmanaḥ /
Rām, Ār, 36, 27.1 mānaṃ vṛddhiṃ ca rājyaṃ ca jīvitaṃ ceṣṭam ātmanaḥ /
Rām, Ār, 37, 14.1 śareṇa mukto rāmasya kathaṃcit prāpya jīvitam /
Rām, Ār, 37, 20.2 sabāndhavas tyakṣyasi jīvitaṃ raṇe hato 'dya rāmeṇa śarair ajihmagaiḥ //
Rām, Ār, 42, 15.3 cakre sa sumahākāyo mārīco jīvitaṃ tyajan //
Rām, Ār, 47, 24.1 jīvitaṃ sukham arthāṃś ca dharmahetoḥ parityajan /
Rām, Ār, 59, 10.2 tvayā virahitaś cāhaṃ mokṣye jīvitam ātmanaḥ //
Rām, Ki, 22, 6.1 jīvitaṃ ca hi rājyaṃ ca śriyaṃ ca vipulām imām /
Rām, Ki, 54, 15.2 vinaṣṭaṃ mām iha śrutvā vyaktaṃ hāsyati jīvitam //
Rām, Su, 11, 23.2 na dṛṣṭeti mayā sītā tatastyakṣyanti jīvitam //
Rām, Su, 11, 28.2 rāmaṃ tathā gataṃ dṛṣṭvā tatastyakṣyanti jīvitam //
Rām, Su, 11, 29.2 pīḍitā bhartṛśokena rumā tyakṣyati jīvitam //
Rām, Su, 11, 31.2 kumāro 'pyaṅgadaḥ kasmād dhārayiṣyati jīvitam //
Rām, Su, 23, 19.1 jīvitaṃ tyaktum icchāmi śokena mahatā vṛtā /
Rām, Su, 24, 6.2 muhūrtam api rakṣāmi jīvitaṃ pāpajīvitā //
Rām, Su, 26, 15.2 moghaṃ caritvātha tapovrataṃ ca tyakṣyāmi dhig jīvitam alpabhāgyā //
Rām, Su, 26, 16.1 sā jīvitaṃ kṣipram ahaṃ tyajeyaṃ viṣeṇa śastreṇa śitena vāpi /
Rām, Su, 28, 9.2 paritrāṇam avindantī jānakī jīvitaṃ tyajet //
Rām, Su, 28, 12.2 sarvathā nāsti saṃdehaḥ parityakṣyati jīvitam //
Rām, Su, 31, 27.2 ūrdhvaṃ dvābhyāṃ tu māsābhyāṃ tatastyakṣyāmi jīvitam //
Rām, Su, 36, 50.2 jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja /
Rām, Su, 38, 10.1 dhārayiṣyāmi māsaṃ tu jīvitaṃ śatrusūdana /
Rām, Su, 63, 23.1 jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja /
Rām, Yu, 18, 1.2 rāghavārthe parākrāntā ye na rakṣanti jīvitam //
Rām, Yu, 19, 25.1 na hyeṣa rāghavasyārthe jīvitaṃ parirakṣati /
Rām, Yu, 45, 16.2 tvaṃ paśya māṃ juhūṣantaṃ tvadarthe jīvitaṃ yudhi //
Rām, Yu, 47, 83.1 jīvitaṃ khalu rakṣasva yadi śaknoṣi vānara /
Rām, Yu, 47, 84.2 jīvitaṃ parirakṣantaṃ jīvitād bhraṃśayiṣyati //
Rām, Yu, 68, 21.2 iha jīvitam utsṛjya pretya tān pratilapsyase //
Rām, Yu, 75, 19.2 ādāsyante 'dya saumitre jīvitaṃ jīvitāntagāḥ //
Rām, Yu, 104, 13.1 na vṛthā te śramo 'yaṃ syāt saṃśaye nyasya jīvitam /
Rām, Yu, 108, 5.2 te sarve jīvitaṃ prāpya samuttiṣṭhantu vānarāḥ //
Rām, Yu, 114, 39.1 śrutvā tāṃ maithilīṃ hṛṣṭastvāśaśaṃse sa jīvitam /
Rām, Utt, 36, 4.2 jalasiktaṃ yathā sasyaṃ punar jīvitam āptavān //
Rām, Utt, 44, 13.1 apyahaṃ jīvitaṃ jahyāṃ yuṣmān vā puruṣarṣabhāḥ /
Rām, Utt, 47, 8.1 na khalvadyaiva saumitre jīvitaṃ jāhnavījale /
Saundarānanda
SaundĀ, 2, 13.2 na hyavāñchīccyutaḥ satyānmuhūrtamapi jīvitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 44.2 haridrāvahninā sadyo vyāpādayati jīvitam //
AHS, Śār., 4, 35.1 viddhaḥ śṛṅgāṭakākhyeṣu sadyas tyajati jīvitam /
AHS, Śār., 5, 104.1 tṛṣṇayānuparītasya sadyo muṣṇāti jīvitam /
AHS, Śār., 5, 105.1 kṣīṇasyāyamya manye vā sadyo muṣṇāti jīvitam /
AHS, Śār., 5, 108.2 stimitasyātatākṣasya sadyo muṣṇāti jīvitam //
AHS, Śār., 5, 123.1 sahasā sahasā tasya mṛtyur harati jīvitam /
AHS, Śār., 5, 128.2 saṃśayaprāptam ātreyo jīvitaṃ tasya manyate //
AHS, Cikitsitasthāna, 7, 74.1 rakṣatā jīvitaṃ tasmāt peyam ātmavatā sadā /
AHS, Cikitsitasthāna, 10, 91.2 dhātūn kṣīṇeṣu doṣeṣu jīvitaṃ dhātusaṃkṣaye //
AHS, Kalpasiddhisthāna, 3, 32.2 tajjīvādānam ityuktam ādatte jīvitaṃ yataḥ //
AHS, Utt., 23, 17.2 trirātrājjīvitaṃ hanti sidhyatyapyāśu sādhitaḥ //
AHS, Utt., 26, 48.1 sthānād apetam ādatte jīvitaṃ kupitaṃ ca tat /
AHS, Utt., 31, 15.2 pañcāhāt saptarātrād vā pakṣād vā hanti jīvitam //
AHS, Utt., 35, 9.1 vātapittottaraṃ nṝṇāṃ sadyo harati jīvitam /
AHS, Utt., 37, 65.1 ṣaṣṭhe vyāpnoti marmāṇi saptame hanti jīvitam /
AHS, Utt., 39, 162.2 kṣīrāśinas te balavīryayuktāḥ samāḥ śataṃ jīvitam āpnuvanti //
AHS, Utt., 40, 82.1 dīrghajīvitam ārogyaṃ dharmam arthaṃ sukhaṃ yaśaḥ /
Bhallaṭaśataka
BhallŚ, 1, 87.1 candreṇaiva taraṅgabhaṅgimukharaṃ saṃvardhyamānāmbhaso dadyur jīvitam eva kiṃ girisaritsrotāṃsi yady ambudheḥ /
Bodhicaryāvatāra
BoCA, 5, 28.2 prāpyāvatāraṃ muṣṇāti hanti sadgatijīvitam //
BoCA, 5, 87.1 tyajen na jīvitaṃ tasmādaśuddhe karuṇāśaye /
BoCA, 6, 134.1 prāsādikatvamārogyaṃ prāmodyaṃ cirajīvitam /
BoCA, 8, 77.1 raṇaṃ jīvitasaṃdehaṃ viśanti kila jīvitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 58.2 kaścid āropyatām etad yasya necchasi jīvitam //
BKŚS, 4, 100.2 paṅkajāvayavāhārāt kṣīṇā tyakṣyāmi jīvitam //
BKŚS, 10, 212.2 tvayā jīvitam ujhantī vidhṛtā kim akāraṇam //
Daśakumāracarita
DKCar, 2, 2, 285.1 tasya pāpasya carmaratnamoṣādduhituśca te sārābharaṇāpahārādahamadya niḥśalyamutsṛjeyaṃ jīvitam iti //
DKCar, 2, 3, 21.1 dagdhā punaraham asmin api vārddhake hatajīvitam apārayantī hātuṃ pravrajyāṃ kilāgrahīṣam //
DKCar, 2, 3, 131.1 aśrumukhī tu sā yadi prāyāsi nātha prayātameva me jīvitaṃ gaṇaya //
DKCar, 2, 6, 19.1 idaṃ ca me jīvitamapaharatā rājaputreṇa mṛtyuneva niruṣmatāṃ nītaḥ //
DKCar, 2, 6, 294.1 tvaṃ kila samudramadhye majjitaḥ pāpena madbhrātrā bhīmadhanvanā iti śrutvā sakhījanaṃ parijanaṃ ca vañcayitvā jīvitaṃ jihāsurekākinī krīḍāvanamupāgamam //
DKCar, 2, 8, 253.0 vyacintayaṃ ca sarvo 'pyatiśūraḥ sevakavargo mayi tathānurakto yathājñayā jīvitamapi tṛṇāya manyate //
Divyāvadāna
Divyāv, 8, 71.1 yathā hi mātā priyamekaputrakaṃ hyavekṣate rakṣati cāsya jīvitam /
Harivaṃśa
HV, 10, 65.1 yena svargād ihāgatya muhūrtaṃ prāpya jīvitam /
Kirātārjunīya
Kir, 13, 56.2 arthitas tu na mahān samīhate jīvitaṃ kimu dhanaṃ dhanāyitum //
Kāmasūtra
KāSū, 3, 5, 7.3 prāyeṇa hi yuvānaḥ samānaśīlavyasanavayasāṃ vayasyānām arthe jīvitam api tyajanti /
Kātyāyanasmṛti
KātySmṛ, 1, 880.3 svāmyarthe jīvitaṃ tyaktvā tad dhvajāhṛtam ucyate //
Kūrmapurāṇa
KūPur, 1, 21, 51.2 tatyajur jīvitaṃ tvanye dudruvurbhayavihvalāḥ //
KūPur, 2, 28, 12.2 nābhinandeta maraṇaṃ nābhinandeta jīvitam //
KūPur, 2, 31, 31.2 mamāra ceśayogena jīvitaṃ prāpa viśvasṛk //
KūPur, 2, 31, 87.2 tatyāja jīvitaṃ dṛṣṭvā mṛtyuṃ vyādhihatā iva //
Liṅgapurāṇa
LiPur, 1, 30, 21.1 sasarja jīvitaṃ kṣaṇād bhavaṃ nirīkṣya vai bhayāt /
LiPur, 1, 64, 34.2 jīvitaṃ rakṣa dehasya dhātrī ca kuru yaddhitam //
LiPur, 1, 66, 32.2 yena svargād ihāgatya muhūrtaṃ prāpya jīvitam //
LiPur, 1, 100, 46.1 naṣṭānāṃ jīvitaṃ caiva varāṇi vividhāni ca /
Matsyapurāṇa
MPur, 152, 24.2 uttiṣṭha jīvitaṃ rakṣa gacchāsmātsaṃgarāddrutam //
Meghadūta
Megh, Uttarameghaḥ, 23.1 tāṃ jānīthāḥ parimitakathāṃ jīvitaṃ me dvitīyaṃ dūrībhūte mayi sahacare cakravākīm ivaikām /
Megh, Uttarameghaḥ, 54.2 sābhijñānaprahitakuśalais tadvacobhir mamāpi prātaḥ kundaprasavaśithilaṃ jīvitaṃ dhārayethāḥ //
Suśrutasaṃhitā
Su, Sū., 31, 17.2 puruṣasyāviṣārtasya sadyo jahyāt sa jīvitam //
Tantrākhyāyikā
TAkhy, 1, 597.1 kiṃcijjīvitaṃ ca pratyakṣam abhijñāya vaṇikputraṃ papracchuḥ //
TAkhy, 2, 209.2 sarvaprāṇavināśasaṃśayakarīṃ prāpyāpadaṃ dustarāṃ pratyāsannabhayo na vetti vidhuraṃ svaṃ jīvitaṃ kāṅkṣati /
Viṣṇupurāṇa
ViPur, 1, 16, 2.2 dadāha nāgnir nāstraiś ca kṣuṇṇas tatyāja jīvitam //
ViPur, 4, 20, 52.1 abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchayā kāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe //
ViPur, 5, 7, 55.2 tvatpādapīḍito jahyānmuhūrtārdhena jīvitam //
Viṣṇusmṛti
ViSmṛ, 78, 7.1 jīvitaṃ śanaiścare //
ViSmṛ, 78, 35.1 jīvitaṃ yāmye //
ViSmṛ, 96, 18.1 maraṇaṃ nābhikāmayeta jīvitaṃ ca //
Śatakatraya
ŚTr, 3, 81.2 jarā dehaṃ mṛtyur harati dayitaṃ jīvitam idaṃ sakhe nānyacchreyo jagati viduṣe 'nyatra tapasaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 6.1 āśāsānā jīvitam adhvarasya lokaḥ sapālaḥ kupite na yasmin /
Bhāratamañjarī
BhāMañj, 1, 464.2 tyajanti jīvitaṃ kāle maryādāṃ na tu māninaḥ //
BhāMañj, 1, 578.2 tatyāja jīvitaṃ rājā dvijaśāpavaśīkṛtaḥ //
BhāMañj, 1, 1246.1 rakṣa vā samayaṃ nātha jīvitaṃ vā prayaccha me /
BhāMañj, 5, 158.1 jīvitaṃ paṇamādāya tatastau jātamatsarau /
BhāMañj, 5, 252.1 putra dattvā nijaṃ rājyaṃ pārthebhyo rakṣa jīvitam /
BhāMañj, 13, 612.2 śvamāṃse vihitā buddhistasmāttrāyeta jīvitam //
BhāMañj, 13, 646.2 daśakaṇṭhadviṣo rājye jīvitaṃ prāpa durlabham //
BhāMañj, 13, 693.2 ākāśadhuniphenaiśca jīvitaṃ prāpa khecaraḥ //
BhāMañj, 13, 1333.2 jīvitaṃ strītvajātānāṃ putrāṇāṃ praṇatānanaḥ //
BhāMañj, 14, 168.1 spṛṣṭo 'tha hṛdaye tena jīvitaṃ prāpya phalguṇaḥ /
Hitopadeśa
Hitop, 1, 44.3 dhanāni jīvitaṃ caiva parārthe prājña utsṛjet /
Hitop, 2, 43.3 tan nāma jīvitam iha pravadanti tajjñāḥ kāko 'pi jīvati cirāya baliṃ ca bhuṅkte //
Hitop, 3, 102.47 dhanāni jīvitaṃ caiva parārthe prājña utsṛjet /
Kathāsaritsāgara
KSS, 1, 4, 105.1 mṛtasya jīvitaṃ dṛṣṭvā sadyaśca prāptimarthinaḥ /
KSS, 1, 6, 78.1 atha khedādgṛhaṃ tyaktvā virakto jīvitaṃ prati /
KSS, 1, 7, 52.1 vyarthaṃ jīvitamālokya pitṛbhyāmatha dūṣitam /
KSS, 2, 1, 54.2 kathaṃcijjīvitaṃ dadhre punaḥ saṃgamavāñchayā //
KSS, 3, 4, 188.1 tanmahābhāga mā gāstvaṃ dehi me jīvitaṃ punaḥ /
KSS, 3, 4, 230.1 tacchrutvā rājaputrī sā dhārayāmāsa jīvitam /
KSS, 3, 6, 62.1 ācakāṅkṣa sutaprāptiṃ madanasya ca jīvitam /
Rasahṛdayatantra
RHT, 15, 13.2 ekenaiva palena tu kalpāyutajīvitaṃ kurute //
Rasamañjarī
RMañj, 10, 1.2 jīvitaṃ maraṇaṃ yogī yato jānāti niścayāt //
Skandapurāṇa
SkPur, 20, 50.3 ato 'nyadvarṣamekaṃ vai jīvitaṃ dhārayiṣyati //
SkPur, 20, 54.2 putra tvaṃ kila varṣeṇa jīvitaṃ samprahāsyasi /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 30.2 pramāṇānyapi vastūnāṃ jīvitaṃ yāni tanvate /
Tantrāloka
TĀ, 1, 55.1 pramāṇānyapi vastūnāṃ jīvitaṃ yāni tanvate /
Āryāsaptaśatī
Āsapt, 2, 256.2 yaśasaiva jīvitam idaṃ tyaja yojitaśṛṅgasaṅgrāmaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 8.0 yattvatyantaduḥkhagṛhītasya jīvitaṃ jihāsitaṃ tatra duḥkhasyātyantajihāsitasyānyathā hātum aśakyatvāt priyamapi jīvitaṃ tyaktum icchati na svarūpeṇa //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 5.2 atikṣīṇā ca śītā ca jīvitaṃ hantyasaṃśayam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 7.0 asaṃśayaṃ niścayena jīvitaṃ prāṇān hanti nāḍīti śeṣaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 5.2, 3.0 atikṣīṇā śītā gacchatī satī prāṇino jīvitaṃ jīvanāśam asaṃśayaṃ niḥsaṃdehena hanti dūrīkarotītyarthaḥ //
Kokilasaṃdeśa
KokSam, 2, 69.1 evaṃ tasyā virahavidhuraṃ jīvitaṃ sthāpayitvā gaccha svecchāviharaṇa yathāprārthitaṃ digvibhāgam /
Mugdhāvabodhinī
MuA zu RHT, 15, 13.2, 2.0 iti pūrvoktena drutividhānena baddho rasarājaḥ sūtaḥ ekena palena ṣoḍaśikayā kalpāyutaṃ jīvitaṃ kurute kalpānām ayutaṃ sahasraparimāṇaṃ jīvitamiti //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 32.2 saṃmūrchitāpi gāḍhaṃ punarapi sā jīvitaṃ bhajate //
Nāḍīparīkṣā, 1, 69.2 atitīkṣṇā ca śītā ca jīvitaṃ hantyasaṃśayam //
Saddharmapuṇḍarīkasūtra
SDhPS, 12, 4.1 kāyajīvitaṃ ca vayaṃ bhagavan utsṛjya idaṃ sūtraṃ prakāśayiṣyāmaḥ //
SDhPS, 15, 65.1 dadasva nastāta jīvitamiti //
Uḍḍāmareśvaratantra
UḍḍT, 2, 44.2 tasya saṃdāpayed dhīmān yasya icchet tu jīvitam //
UḍḍT, 2, 45.2 yadīcchej jīvitaṃ tasya aṅgaṃ prakṣālayed dhruvam //