Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1736
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sītāyā vacanaṃ śrutvā daśagrīvaḥ pratāpavān / (1.1) Par.?
haste hastaṃ samāhatya cakāra sumahad vapuḥ // (1.2) Par.?
sa maithilīṃ punar vākyaṃ babhāṣe ca tato bhṛśam / (2.1) Par.?
nonmattayā śrutau manye mama vīryaparākramau // (2.2) Par.?
udvaheyaṃ bhujābhyāṃ tu medinīm ambare sthitaḥ / (3.1) Par.?
āpibeyaṃ samudraṃ ca mṛtyuṃ hanyāṃ raṇe sthitaḥ // (3.2) Par.?
arkaṃ rundhyāṃ śarais tīkṣṇair vibhindyāṃ hi mahītalam / (4.1) Par.?
kāmarūpiṇam unmatte paśya māṃ kāmadaṃ patim // (4.2) Par.?
evam uktavatas tasya rāvaṇasya śikhiprabhe / (5.1) Par.?
kruddhasya hariparyante rakte netre babhūvatuḥ // (5.2) Par.?
sadyaḥ saumyaṃ parityajya bhikṣurūpaṃ sa rāvaṇaḥ / (6.1) Par.?
svaṃ rūpaṃ kālarūpābhaṃ bheje vaiśravaṇānujaḥ // (6.2) Par.?
saṃraktanayanaḥ śrīmāṃs taptakāñcanakuṇḍalaḥ / (7.1) Par.?
daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ // (7.2) Par.?
sa parivrājakacchadma mahākāyo vihāya tat / (8.1) Par.?
pratipede svakaṃ rūpaṃ rāvaṇo rākṣasādhipaḥ // (8.2) Par.?
saṃraktanayanaḥ krodhāj jīmūtanicayaprabhaḥ / (9.1) Par.?
raktāmbaradharas tasthau strīratnaṃ prekṣya maithilīm // (9.2) Par.?
sa tām asitakeśāntāṃ bhāskarasya prabhām iva / (10.1) Par.?
vasanābharaṇopetāṃ maithilīṃ rāvaṇo 'bravīt // (10.2) Par.?
triṣu lokeṣu vikhyātaṃ yadi bhartāram icchasi / (11.1) Par.?
mām āśraya varārohe tavāhaṃ sadṛśaḥ patiḥ // (11.2) Par.?
māṃ bhajasva cirāya tvam ahaṃ ślāghyas tava priyaḥ / (12.1) Par.?
naiva cāhaṃ kvacid bhadre kariṣye tava vipriyam / (12.2) Par.?
tyajyatāṃ mānuṣo bhāvo mayi bhāvaḥ praṇīyatām // (12.3) Par.?
rājyāc cyutam asiddhārthaṃ rāmaṃ parimitāyuṣam / (13.1) Par.?
kair guṇair anuraktāsi mūḍhe paṇḍitamānini // (13.2) Par.?
yaḥ striyā vacanād rājyaṃ vihāya sasuhṛjjanam / (14.1) Par.?
asmin vyālānucarite vane vasati durmatiḥ // (14.2) Par.?
ity uktvā maithilīṃ vākyaṃ priyārhāṃ priyavādinīm / (15.1) Par.?
jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīm iva // (15.2) Par.?
vāmena sītāṃ padmākṣīṃ mūrdhajeṣu kareṇa saḥ / (16.1) Par.?
ūrvos tu dakṣiṇenaiva parijagrāha pāṇinā // (16.2) Par.?
taṃ dṛṣṭvā giriśṛṅgābhaṃ tīkṣṇadaṃṣṭraṃ mahābhujam / (17.1) Par.?
prādravan mṛtyusaṃkāśaṃ bhayārtā vanadevatāḥ // (17.2) Par.?
sa ca māyāmayo divyaḥ kharayuktaḥ kharasvanaḥ / (18.1) Par.?
pratyadṛśyata hemāṅgo rāvaṇasya mahārathaḥ // (18.2) Par.?
tatas tāṃ paruṣair vākyair abhitarjya mahāsvanaḥ / (19.1) Par.?
aṅkenādāya vaidehīṃ ratham āropayat tadā // (19.2) Par.?
sā gṛhītāticukrośa rāvaṇena yaśasvinī / (20.1) Par.?
rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane // (20.2) Par.?
tām akāmāṃ sa kāmārtaḥ pannagendravadhūm iva / (21.1) Par.?
viveṣṭamānām ādāya utpapātātha rāvaṇaḥ // (21.2) Par.?
tataḥ sā rākṣasendreṇa hriyamāṇā vihāyasā / (22.1) Par.?
bhṛśaṃ cukrośa matteva bhrāntacittā yathāturā // (22.2) Par.?
hā lakṣmaṇa mahābāho gurucittaprasādaka / (23.1) Par.?
hriyamāṇāṃ na jānīṣe rakṣasā kāmarūpiṇā // (23.2) Par.?
jīvitaṃ sukham arthāṃś ca dharmahetoḥ parityajan / (24.1) Par.?
hriyamāṇām adharmeṇa māṃ rāghava na paśyasi // (24.2) Par.?
nanu nāmāvinītānāṃ vinetāsi paraṃtapa / (25.1) Par.?
katham evaṃvidhaṃ pāpaṃ na tvaṃ śādhi hi rāvaṇam // (25.2) Par.?
nanu sadyo 'vinītasya dṛśyate karmaṇaḥ phalam / (26.1) Par.?
kālo 'py aṅgī bhavaty atra sasyānām iva paktaye // (26.2) Par.?
sa karma kṛtavān etat kālopahatacetanaḥ / (27.1) Par.?
jīvitāntakaraṃ ghoraṃ rāmād vyasanam āpnuhi // (27.2) Par.?
hantedānīṃ sakāmā tu kaikeyī bāndhavaiḥ saha / (28.1) Par.?
hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ // (28.2) Par.?
āmantraye janasthānaṃ karṇikārāṃś ca puṣpitān / (29.1) Par.?
kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ // (29.2) Par.?
mālyavantaṃ śikhariṇaṃ vande prasravaṇaṃ girim / (30.1) Par.?
kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ // (30.2) Par.?
haṃsasārasasaṃghuṣṭāṃ vande godāvarīṃ nadīm / (31.1) Par.?
kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ // (31.2) Par.?
daivatāni ca yānty asmin vane vividhapādape / (32.1) Par.?
namaskaromy ahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām // (32.2) Par.?
yāni kānicid apy atra sattvāni nivasanty uta / (33.1) Par.?
sarvāṇi śaraṇaṃ yāmi mṛgapakṣigaṇān api // (33.2) Par.?
hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo 'pi garīyasīm / (34.1) Par.?
vivaśāpahṛtā sītā rāvaṇeneti śaṃsata // (34.2) Par.?
viditvā māṃ mahābāhur amutrāpi mahābalaḥ / (35.1) Par.?
āneṣyati parākramya vaivasvatahṛtām api // (35.2) Par.?
rāmāya tu yathātattvaṃ jaṭāyo haraṇaṃ mama / (36.1) Par.?
lakṣmaṇāya ca tat sarvam ākhyātavyam aśeṣataḥ // (36.2) Par.?
Duration=0.18761014938354 secs.