Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 1, 10.2 puṇyaṃ pavitram āyuṣyam idānīṃ śṛṇuta dvijāḥ /
MPur, 2, 21.1 yadbhavadbhiḥ purā pṛṣṭaḥ sṛṣṭyādikamahaṃ dvijāḥ /
MPur, 4, 28.1 vāmadevastu bhagavānasṛjanmukhato dvijān /
MPur, 5, 3.2 yathā sasarja caivādau tathaiva śṛṇuta dvijāḥ //
MPur, 6, 10.2 baleḥ putraśataṃ tv āsīd bāṇajyeṣṭhaṃ tato dvijāḥ //
MPur, 7, 24.1 vāsobhir dvijadāmpatyaṃ pūjyaṃ śaktyā vibhūṣaṇaiḥ /
MPur, 7, 65.1 yajñabhāgabhujo jātā marutaste tato dvijāḥ /
MPur, 8, 3.1 nakṣatratārādvijavṛkṣagulmalatāvitānasya ca rukmagarbhaḥ /
MPur, 9, 39.2 brahmādyā viṣṇusāyujyaṃ yātā yāsyanti vai dvijāḥ //
MPur, 11, 56.1 dvijarūpaḥ śikhī brahmā nigadankarṇakuṇḍalaḥ /
MPur, 16, 18.1 nimantritānhi pitara upatiṣṭhanti tāndvijān /
MPur, 16, 33.2 dakṣiṇāgnau pratīte vā ya ekāgnirdvijottamaḥ //
MPur, 17, 53.1 dattvāśīḥ pratigṛhṇīyāddvijebhyaḥ prāṅmukho budhaḥ /
MPur, 17, 53.2 aghorāḥ pitaraḥ santu santvityuktaḥ punar dvijaiḥ //
MPur, 17, 69.2 māṅgalyāni ca sarvāṇi vācayeddvijapuṃgavaiḥ //
MPur, 18, 8.1 tata ekādaśāhe tu dvijānekādaśaiva tu /
MPur, 18, 8.2 kṣatrādiḥ sūtakānte tu bhojayedayujo dvijān //
MPur, 18, 13.2 saṃpūjya dvijadāmpatyaṃ nānābharaṇabhūṣaṇaiḥ //
MPur, 19, 2.1 yadi martyo dvijo bhuṅkte hūyate yadi vānale /
MPur, 21, 2.3 vṛddhadvijasya dāyādā viprā jātismarāḥ purā //
MPur, 21, 26.1 vṛddhadvijo yastadvākyātsarvaṃ jñāsyasyaśeṣataḥ /
MPur, 21, 40.2 ya idaṃ pitṛmāhātmyaṃ brahmadattasya ca dvijāḥ //
MPur, 21, 41.1 dvijebhyaḥ śrāvayedyo vā śṛṇotyatha paṭhettu vā /
MPur, 22, 47.2 smaraṇādapi pāpāni naśyanti śatadhā dvijāḥ //
MPur, 23, 19.1 rājasūye suragaṇā brahmādyāḥ santu me dvijāḥ /
MPur, 25, 16.2 vṛṣaparvaṇaḥ samīpe'sau śakyo draṣṭuṃ tvayā dvijaḥ //
MPur, 26, 22.3 tridaśeśālayaṃ śīghraṃ jagāma dvijasattamaḥ //
MPur, 29, 27.2 praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama /
MPur, 29, 28.2 evamukto dvijaśreṣṭho duhitrā sumahāyaśāḥ /
MPur, 32, 5.3 apatyaṃ yadi te labdhaṃ jyeṣṭhācchreṣṭhācca vai dvijāt //
MPur, 32, 6.1 śobhanaṃ bhīru satyaṃ cetkathaṃ sa jñāyate dvijaḥ /
MPur, 32, 6.2 gotranāmābhijanataḥ śrotumicchāmi taṃ dvijam //
MPur, 33, 1.3 putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadumityabravīddvijaḥ //
MPur, 34, 4.2 dīnānanugrahairiṣṭaiḥ kāmaiśca dvijasattamān //
MPur, 38, 2.2 yo vidyayā tapasā janmanā vā vṛddhaḥ sa vai sambhavati dvijānām //
MPur, 38, 3.3 yo vai vidvāṃstapasā sampravṛddhaḥ sa eva pūjyo bhavati dvijānām //
MPur, 44, 3.2 ādityo dvijarūpeṇa kārtavīryamupasthitaḥ /
MPur, 47, 196.2 eṣa vai gururasmākamantarepsurayaṃ dvijaḥ //
MPur, 47, 229.1 yajñe cāhūya tau proktau tyajetāmasurān dvijau /
MPur, 47, 240.1 etās tisraḥ smṛtāstasya divyāḥ sambhūtayo dvijāḥ /
MPur, 48, 103.3 vistareṇānupūrvyācca pūrostu śṛṇuta dvijāḥ //
MPur, 49, 47.1 medhātithiḥ sutastasya tasmātkāṇvāyanā dvijāḥ /
MPur, 51, 12.3 yaḥ khalvāhavanīyo 'gnirabhimānī dvijaiḥ smṛtaḥ //
MPur, 51, 19.2 samrāḍagnisuto hyaṣṭāvupatiṣṭhanti tāndvijāḥ //
MPur, 51, 23.2 putrā hyete tu sarvasya upastheyā dvijaiḥ smṛtāḥ //
MPur, 51, 26.2 dhiṣṇya āharaṇā hyete somenejyanta vai dvijaiḥ //
MPur, 51, 32.1 ityete pāvakasyāgnerdvijaiḥ putrāḥ prakīrtitāḥ /
MPur, 52, 9.1 anasūyā tathā loke śaucamantarbahirdvijāḥ /
MPur, 52, 25.1 tasmādagnidvijamukhānkṛtvā sampūjayedimān /
MPur, 53, 64.2 vijānīdhvaṃ dvijaśreṣṭhāstadetebhyo vinirgatam //
MPur, 54, 17.2 āsyaṃ harerbhārgavanandanāya saṃpūjanīyaṃ dvija vāruṇe tu //
MPur, 54, 20.2 upoṣitenarkṣadineṣu bhaktyā saṃpūjanīyā dvijapuṃgavāḥ syuḥ //
MPur, 54, 22.2 śayyāṃ tathopaskarabhājanādiyuktāṃ pradadyāddvijapuṃgavāya //
MPur, 54, 23.1 yadyasti yatkiṃcidihāsti deyaṃ dadyāddvijāyātmahitāya sarvam /
MPur, 55, 11.1 sāmnāmadhīśāya karadvayaṃ ca saṃpūjanīyaṃ dvija revatīṣu /
MPur, 55, 18.1 ityevaṃ dvija naktāni kṛtvā dadyāt punarvasau /
MPur, 55, 28.2 śayyāgavādi tatsarvaṃ dvijasya bhavanaṃ nayet //
MPur, 56, 5.1 kṛṣṇāṣṭamīṣu sarvāsu śaktaḥ sampūjayeddvijān /
MPur, 56, 10.1 dvijānāmudakumbhāṃśca pañcaratnasamanvitān /
MPur, 57, 10.1 namo'stu candrāya mukhaṃ ca pūjyaṃ dantā dvijānāmadhipāya pūjyāḥ /
MPur, 57, 22.1 bhūṣaṇairdvijadāmpatyamalaṃkṛtya guṇānvitam /
MPur, 57, 22.2 candro'yaṃ dvijarūpeṇa sabhārya iti kalpayet //
MPur, 58, 12.2 kulaśīlasamāyuktaḥ purodhāḥ syāddvijottamaḥ //
MPur, 60, 30.2 saṃpūjya dvijadāmpatyaṃ vastramālyavibhūṣaṇaiḥ //
MPur, 61, 47.1 sakāṃsyapātrākṣataśuktiyuktaṃ mantreṇa dadyāddvijapuṃgavāya /
MPur, 61, 48.2 dhenuṃ naraḥ kṣīravatīṃ praṇamya savatsaghaṇṭābharaṇāṃ dvijāya //
MPur, 63, 12.2 evaṃ sampūjya vidhivaddvijadāmpatyam arcayet /
MPur, 64, 14.2 dattvā dvijāya karakamudakānnasamanvitam /
MPur, 68, 39.2 kathayitvā dvijaśreṣṭha tatraivāntaradhīyata //
MPur, 70, 55.1 tataḥ pradakṣiṇīkṛtya visarjya dvijapuṃgavam /
MPur, 72, 35.2 dātavyametatsakalaṃ dvijāya kuṭumbine naiva tu dāmbhikāya /
MPur, 72, 40.1 pradakṣiṇaṃ tataḥ kṛtvā visarjya dvijapuṃgavam /
MPur, 74, 12.1 tato vyāhṛtimantreṇa visṛjeddvijapuṃgavān /
MPur, 75, 5.1 evaṃ sampūjya ṣaṣṭhyāṃ tu bhaktyā sampūjayeddvijān /
MPur, 78, 6.1 ahorātre gate paścādaṣṭamyāṃ bhojayeddvijān /
MPur, 79, 3.2 tataḥ prabhāta utthāya kṛtvā snānaṃ punardvijān //
MPur, 80, 6.2 tataḥ prabhāte saṃjāte bhaktyā sampūjayeddvijān //
MPur, 83, 15.2 mūrdhanyavasthānamamatsareṇa kāryaṃ tvanekaiśca punardvijaughaiḥ //
MPur, 93, 50.2 yajamānasya kartavyaṃ caturbhiḥ snapanaṃ dvijaiḥ //
MPur, 93, 58.2 sarvauṣadhaiḥ sarvagandhaiḥ snāpito dvijapuṃgavaiḥ //
MPur, 95, 26.1 punaśca kārttike māse prāpte saṃtarpayeddvijān /
MPur, 96, 3.2 sadakṣiṇaṃ pāyasena bhojayecchaktito dvijān //
MPur, 96, 20.2 anyānyapi yathāśaktyā bhojayecchaktito dvijān //
MPur, 96, 22.1 nārībhiśca yathāśaktyā kartavyaṃ dvijapuṃgava /
MPur, 97, 15.1 sampūjya raktāmbaramālyadhūpairdvijaṃ ca raktairatha hemaśṛṅgaiḥ /
MPur, 98, 7.1 dvijāya sodakumbhaṃ ca ghṛtapātraṃ hiraṇmayam /
MPur, 98, 10.1 saṃvatsarānte ghṛtapāyasena saṃtarpya vahniṃ dvijapuṃgavāṃśca /
MPur, 99, 3.2 dvādaśyāṃ dvijasaṃyuktaḥ kariṣye bhojanaṃ vibho //
MPur, 101, 46.2 tryahaṃ tilaprado bhūtvā vahniṃ saṃtarpya sadvijam //
MPur, 102, 31.3 dvijaṃ gāṃ kāñcanaṃ spṛṣṭvā tato viṣṇugṛhaṃ vrajet //
MPur, 105, 15.2 nimitteṣu ca sarveṣu hyapramatto bhaveddvijaḥ //
MPur, 110, 15.2 adhītya ca dvijo'pyetannirmalaḥ svargamāpnuyāt //
MPur, 112, 22.2 dānaṃ dattvā dvijāgryebhyo gataḥ svabhavanaṃ tadā //
MPur, 115, 10.2 dvijagrāme dvijaśreṣṭho nāmnā cāsītpurūravāḥ /
MPur, 115, 10.2 dvijagrāme dvijaśreṣṭho nāmnā cāsītpurūravāḥ /
MPur, 116, 6.1 suśītaśīghrapānīyāṃ dvijasaṃghaniṣevitām /
MPur, 122, 1.3 kathyamānaṃ nibodha tvaṃ śākaṃ dvīpaṃ dvijottamāḥ //
MPur, 122, 19.1 teṣāṃ varṣāṇi vakṣyāmi parvatānāṃ dvijottamāḥ /
MPur, 126, 70.2 saṃvatsarāśca ye kāvyāḥ pañcābdā vai dvijāḥ smṛtāḥ //
MPur, 126, 71.2 agniṣvāttās trayaścaiva pitṛsargasthitā dvijāḥ //
MPur, 131, 50.1 vidhvastadevāyatanāśramaṃ ca saṃbhagnadevadvijapūjakaṃ tu /
MPur, 140, 54.1 śaratejaḥparītāni purāṇi dvijapuṃgavāḥ /
MPur, 141, 60.2 teṣāṃ te dharmasāmarthyātsmṛtāḥ sāyujyagā dvijaiḥ //
MPur, 142, 16.1 ityetadṛṣibhirgītaṃ divyayā saṃkhyayā dvijāḥ /
MPur, 142, 30.2 ekatriṃśattathā koṭyaḥ saṃkhyātāḥ saṃkhyayā dvijaiḥ //
MPur, 143, 23.1 yadi pramāṇaṃ svānyeva mantravākyāṇi vo dvijāḥ /
MPur, 144, 101.2 ityeṣa pratisaṃdhirvaḥ kīrtitastu mayā dvijāḥ //
MPur, 154, 33.1 api tuṣṭikṛtaḥ śrutakāmaphalā vihitā dvijanāyaka devagaṇāḥ /
MPur, 161, 28.2 sendrā devagaṇā yakṣāḥ siddhadvijamaharṣayaḥ //
MPur, 161, 54.1 vimalaiḥ sphāṭikābhaiśca pāṇḍuracchadanairdvijaiḥ /
MPur, 163, 83.1 ṣaṣṭistatra sahasrāṇi parvatānāṃ dvijottamāḥ /
MPur, 167, 28.2 apaśyaddevakukṣisthānyājakāñchataśo dvijān //
MPur, 174, 40.1 sa kaśyapasyātmabhuvaṃ dvijaṃ bhujagabhojanam /
MPur, 174, 49.2 dvijarājaparikṣiptaṃ devarājavirājitam //