Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2179
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
evaṃ śrutvā manuḥ prāha punareva janārdanam / (1.2) Par.?
pūrveṣāṃ caritaṃ brūhi manūnāṃ madhusūdana // (1.3) Par.?
matsya uvāca / (2.1) Par.?
manvantarāṇi rājendra manūnāṃ caritaṃ ca yat / (2.2) Par.?
pramāṇaṃ caiva kālasya tāṃ sṛṣṭiṃ ca samāsataḥ // (2.3) Par.?
ekacittaḥ praśāntātmā śṛṇu mārtaṇḍanandana / (3.1) Par.?
yāmā nāma purā devā āsan svāyambhuvāntare // (3.2) Par.?
saptaiva ṛṣayaḥ pūrve ye marīcyādayaḥ smṛtāḥ / (4.1) Par.?
āgnīdhraścāgnibāhuśca sahaḥ savana eva ca // (4.2) Par.?
jyotiṣmān dyutimān havyo medhā medhātithir vasuḥ / (5.1) Par.?
svāyambhuvasyāsya manordaśaite vaṃśavardhanāḥ // (5.2) Par.?
pratisargamime kṛtvā jagmuryatparamaṃpadam / (6.1) Par.?
etat svāyambhuvaṃ proktaṃ svārociṣamataḥ param // (6.2) Par.?
svārociṣasya tanayāś catvāro devavarcasaḥ / (7.1) Par.?
nabhonabhasyaprasṛtibhānavaḥ kīrtivardhanāḥ // (7.2) Par.?
datto niścyavanastambaḥ prāṇaḥ kaśyapa eva ca / (8.1) Par.?
aurvo bṛhaspatiścaiva saptaite ṛṣayaḥ smṛtāḥ // (8.2) Par.?
devāśca tuṣitā nāma smṛtāḥ svārociṣe'ntare / (9.1) Par.?
hastīndraḥ sukṛto mūrtirāpo jyotirayaḥ smayaḥ // (9.2) Par.?
vasiṣṭhasya sutāḥ sapta ye prajāpatayaḥ smṛtāḥ / (10.1) Par.?
dvitīyametatkathitaṃ manvantaramataḥ param // (10.2) Par.?
auttamīyaṃ pravakṣyāmi tathā manvantaraṃ śubham / (11.1) Par.?
manurnāmauttamiryatra daśa putrānajījanat // (11.2) Par.?
īṣa ūrjaśca tarjaś ca śuciḥ śukrastathaiva ca / (12.1) Par.?
madhuś ca mādhavaścaiva nabhasyo'tha nabhāstathā // (12.2) Par.?
sahaḥ kanīyāneteṣāmudāraḥ kīrtivardhanaḥ / (13.1) Par.?
bhāvanās tatra devāḥ syur ūrjāḥ saptarṣayaḥ smṛtāḥ // (13.2) Par.?
kaukuruṇḍiśca dālbhyaśca śaṅgaḥ pravahaṇaḥ śivaḥ / (14.1) Par.?
sitaśca sasmitaścaiva saptaite yogavardhanāḥ // (14.2) Par.?
manvantaraṃ caturthaṃ tu tāmasaṃ nāma viśrutam / (15.1) Par.?
kaviḥ pṛthus tathaivāgnir akapiḥ kapireva ca // (15.2) Par.?
tathaiva jalpadhīmānau munayaḥ sapta tāmase / (16.1) Par.?
sādhyā devagaṇā yatra kathitāstāmase 'ntare // (16.2) Par.?
akalmaṣas tathā dhanvī tapomūlastapodhanaḥ / (17.1) Par.?
taporatistapasyaśca tapodyutiparaṃtapau // (17.2) Par.?
tapobhāgī tapoyogī dharmācāraratāḥ sadā / (18.1) Par.?
tāmasasya sutāḥ sarve daśa vaṃśavivardhanāḥ // (18.2) Par.?
pañcamasya manos tadvad raivatasyāntaraṃ śṛṇu / (19.1) Par.?
devabāhuḥ subāhuśca parjanyaḥ somapo muniḥ // (19.2) Par.?
hiraṇyaromā saptāśvaḥ saptaite ṛṣayaḥ smṛtāḥ / (20.1) Par.?
devāścābhūtarajasastathā prakṛtayaḥ śubhāḥ // (20.2) Par.?
aruṇas tattvadarśī ca vittavānhavyapaḥ kapiḥ / (21.1) Par.?
yukto nirutsukaḥ sattvo nirmoho 'tha prakāśakaḥ // (21.2) Par.?
dharmavīryabalopetā daśaite raivatātmajāḥ / (22.1) Par.?
bhṛguḥ sudhāmā virajāḥ sahiṣṇurnāda eva ca // (22.2) Par.?
vivasvānatināmā ca ṣaṣṭhe saptarṣayo'pare / (23.1) Par.?
cākṣuṣasyāntare devā lekhā nāma pariśrutāḥ // (23.2) Par.?
ṛbhavo'tha ṛbhādyāś ca vārimūlā divaukasaḥ / (24.1) Par.?
cākṣuṣasyāntare proktā devānāṃ pañca yonayaḥ // (24.2) Par.?
ruruprabhṛtayastadvaccākṣuṣasya sutā daśa / (25.1) Par.?
proktāḥ svāyambhuve vaṃśe ye mayā pūrvameva tu // (25.2) Par.?
antaraṃ cākṣuṣaṃ caitanmayā te parikīrtitam / (26.1) Par.?
saptamaṃ tatpravakṣyāmi yadvaivasvatamucyate // (26.2) Par.?
atriś caiva vasiṣṭhaśca kaśyapo gautamastathā / (27.1) Par.?
bharadvājastathā yogī viśvāmitraḥ pratāpavān // (27.2) Par.?
jamadagniśca saptaite sāmprataṃ ye maharṣayaḥ / (28.1) Par.?
kṛtvā dharmavyavasthānaṃ prayānti paramaṃ padam // (28.2) Par.?
sādhyā viśve ca rudrāśca maruto vasavo'śvinau / (29.1) Par.?
ādityāśca surāstadvatsapta devagaṇāḥ smṛtāḥ // (29.2) Par.?
ikṣvākupramukhāścāsya daśa putrāḥ smṛtā bhuvi / (30.1) Par.?
manvantareṣu sarveṣu sapta sapta maharṣayaḥ // (30.2) Par.?
kṛtvā dharmavyavasthānaṃ prayānti paramaṃ padam / (31.1) Par.?
sāvarṇyasya pravakṣyāmi manorbhāvi tathāntaram // (31.2) Par.?
aśvatthāmā śaradvāṃśca kauśiko gālavastathā / (32.1) Par.?
śatānandaḥ kāśyapaśca rāmaśca ṛṣayaḥ smṛtāḥ // (32.2) Par.?
dhṛtir varīyān yavasaḥ suvarṇo vaṣṭireva ca / (33.1) Par.?
cariṣṇur īḍyaḥ sumatir vasuḥ śukraśca vīryavān // (33.2) Par.?
bhaviṣyā daśa sāvarṇer manoḥ putrāḥ prakīrtitāḥ / (34.1) Par.?
raucyādayastathānye 'pi manavaḥ saṃprakīrtitāḥ // (34.2) Par.?
ruceḥ prajāpateḥ putro raucyo nāma bhaviṣyati / (35.1) Par.?
manur bhūtisutas tadvad bhautyo nāma bhaviṣyati // (35.2) Par.?
tatastu merusāvarṇir brahmasūnur manuḥ smṛtaḥ / (36.1) Par.?
ṛtaśca ṛtadhāmā ca viṣvakseno manus tathā // (36.2) Par.?
atītānāgatāścaite manavaḥ parikīrtitāḥ / (37.1) Par.?
ṣaḍūnaṃ yugasāhasram ebhir vyāptaṃ narādhipa // (37.2) Par.?
sve sve'ntare sarvamidamutpādya sacarācaram / (38.1) Par.?
kalpakṣaye vinirvṛtte mucyante brahmaṇā sahā // (38.2) Par.?
ete yugasahasrānte vinaśyanti punaḥ punaḥ / (39.1) Par.?
brahmādyā viṣṇusāyujyaṃ yātā yāsyanti vai dvijāḥ // (39.2) Par.?
Duration=0.12600302696228 secs.