UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2249
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
somaḥ pitṝṇāmadhipaḥ kathaṃ śāstraviśārada / (1.2)
Par.?
tadvaṃśyā ye ca rājāno babhūvuḥ kīrtivardhanāḥ // (1.3)
Par.?
ādiṣṭo brahmaṇā pūrvamatriḥ sargavidhau purā / (2.2)
Par.?
anuttamaṃ nāma tapaḥ sṛṣṭyarthaṃ taptavānprabhuḥ // (2.3)
Par.?
yadānandakaraṃ brahma jagatkleśavināśanam / (3.1)
Par.?
brahmaviṣṇvarkarudrāṇāmabhyantaramatīndriyam // (3.2)
Par.?
śāntikṛc chāntamanasas tadantarnayane sthitam / (4.1)
Par.?
māhātmyāttapasā viprāḥ paramānandakārakam // (4.2)
Par.?
yasmādumāpatiḥ sārdhamumayā tamadhiṣṭhitaḥ / (5.1) Par.?
taṃ dṛṣṭvā cāṣṭamāṃśena tasmātsomo'bhavacchiśuḥ // (5.2)
Par.?
adhaḥ susrāva netrābhyāṃ dhāma taccāmbusambhavam / (6.1)
Par.?
dīpayanviśvamakhilaṃ jyotsnayā sacarācaram // (6.2)
Par.?
taddiśo jagṛhurdhāma strīrūpeṇa sutecchayā / (7.1)
Par.?
garbho bhūtvodare tāsāmāsthito 'bdaśatatrayam // (7.2)
Par.?
āśāstaṃ mumucurgarbhamaśaktā dhāraṇe tataḥ / (8.1)
Par.?
samādāyātha taṃ garbhamekīkṛtya caturmukhaḥ // (8.2)
Par.?
yuvānamakarodbrahmā sarvāyudhadharaṃ naram / (9.1)
Par.?
syandane'tha sahasrāśve vedaśaktimaye prabhuḥ // (9.2)
Par.?
āropya lokamanayadātmīyaṃ sa pitāmaha / (10.1)
Par.?
tatra brahmarṣibhiḥ proktamasmatsvāmī bhavatvayam // (10.2)
Par.?
ṛṣibhirdevagandharvairoṣadhībhistathaiva ca / (11.1)
Par.?
tuṣṭuvuḥ somadevatyair brahmādyā mantrasaṃgrahaiḥ // (11.2)
Par.?
stūyamānasya tasyābhūdadhiko dhāmasambhavaḥ / (12.1)
Par.?
tejovitānādabhavadbhuvi divyauṣadhīgaṇaḥ // (12.2)
Par.?
taddīptiradhikā tasmādrātrau bhavati sarvadā / (13.1)
Par.?
tenauṣadhīśaḥ somo 'bhūddvijeśaścāpi gadyate // (13.2)
Par.?
vedadhāmarasaṃ cāpi yadidaṃ candramaṇḍalam / (14.1)
Par.?
kṣīyate vardhate caiva śukle kṛṣṇe ca sarvadā // (14.2)
Par.?
viṃśatiṃ ca tathā sapta dakṣaḥ prācetaso dadau / (15.1)
Par.?
rūpalāvaṇyasaṃyuktāstasmai kanyāḥ suvarcasaḥ // (15.2)
Par.?
tataḥ padmasahasrāṇāṃ sahasrāṇi daśaiva tu / (16.1)
Par.?
tapaścacāra śītāṃśurviṣṇudhyānaikatatparaḥ // (16.2)
Par.?
tatastuṣṭastu bhagavāṃstasmai nārāyaṇo hariḥ / (17.1)
Par.?
varaṃ vṛṇīṣva provāca paramātmā janārdanaḥ // (17.2)
Par.?
tato vavre varānsomaḥ śakralokaṃ jayāmyaham / (18.1)
Par.?
pratyakṣameva bhoktāro bhavantu mama mandire // (18.2)
Par.?
rājasūye suragaṇā brahmādyāḥ santu me dvijāḥ / (19.1)
Par.?
rakṣaḥpālaḥ śivo'smākamāstāṃ śūladharo haraḥ // (19.2)
Par.?
tathetyuktaḥ sa ājahre rājasūyaṃ tu viṣṇunā / (20.1)
Par.?
hotātrir bhṛguradhvaryur udgātābhūccaturmukhaḥ // (20.2)
Par.?
brahmatvamagamattasya upadraṣṭā hariḥ svayam / (21.1)
Par.?
sadasyāḥ sanakādyāstu rājasūyavidhau smṛtāḥ // (21.2)
Par.?
camasādhvaryavastatra viśve devā daśaiva tu / (22.1)
Par.?
trailokyaṃ dakṣiṇā tena ṛtvigbhyaḥ pratipāditam // (22.2)
Par.?
tataḥ samāpte'vabhṛthe tadrūpālokanecchavaḥ / (23.1)
Par.?
kāmabāṇābhitaptāṅgyo nava devyaḥ siṣevire // (23.2)
Par.?
lakṣmīrnārāyaṇaṃ tyaktvā sinīvālī ca kardamam / (24.1)
Par.?
dyutirvibhāvasuṃ tadvattuṣṭirdhātāramavyayam // (24.2)
Par.?
prabhā prabhākaraṃ tyaktvā haviṣmantaṃ kuhūḥ svayam / (25.1)
Par.?
kīrtirjayantaṃ bhartāraṃ vasurmārīcakaśyapam // (25.2)
Par.?
dhṛtis tyaktvā pītaṃ nandiṃ somamevābhajaṃstadā / (26.1)
Par.?
svakīyā iva somo'pi kāmayāmāsa tāstadā // (26.2)
Par.?
evaṃ kṛtāpacārasya tāsāṃ bhartṛgaṇastadā / (27.1)
Par.?
na śaśākāpacārāya śāpaiḥ śastrādibhiḥ punaḥ // (27.2)
Par.?
tathāpyarājata vidhurdaśadhā bhāvayandiśaḥ / (28.1)
Par.?
somaḥ prāpyātha duṣprāpyamaiśvaryamṛṣisaṃskṛtam / (28.2)
Par.?
saptalokaikanāthatvam avāpa tapasā tadā // (28.3)
Par.?
kadācidudyānagatāmapaśyadanekapuṣpābharaṇaiśca śobhitām / (29.1)
Par.?
bṛhannitambastanabhārakhedāt puṣpasya bhaṅge 'pyatidurbalāṅgīm // (29.2)
Par.?
bhāryāṃ ca tāṃ devaguror anaṅgabāṇābhirāmāyatacārunetrām / (30.1)
Par.?
tārāṃ sa tārādhipatiḥ smarārtaḥ keśeṣu jagrāha viviktabhūmau // (30.2)
Par.?
sāpi smarārtā saha tena reme tadrūpakāntyā hṛtamānasena / (31.1)
Par.?
ciraṃ vihṛtyātha jagāma tārāṃ vidhurgṛhītvā svagṛhaṃ tato'pi // (31.2)
Par.?
na tṛptirāsīcca gṛhe'pi tasya tārānuraktasya sukhāgameṣu / (32.1)
Par.?
bṛhaspatis tadvirahāgnidagdhas taddhyānaniṣṭhaikamanā babhūva // (32.2)
Par.?
śaśāka śāpaṃ na ca dātum asmai na mantraśastrāgniviṣairaśeṣaiḥ / (33.1)
Par.?
tasyāpakartuṃ vividhairupāyairnaivābhicārairapi vāgadhīśaḥ // (33.2)
Par.?
sa yācayāmāsa tatastu dainyātsomaṃ svabhāryārthamanaṅgataptaḥ / (34.1)
Par.?
sa yācyamāno'pi dadau na tārāṃ bṛhaspatestatsukhapāśabaddhaḥ // (34.2)
Par.?
maheśvareṇātha caturmukheṇa sādhyair marudbhiḥ saha lokapālaiḥ / (35.1)
Par.?
dadau yadā tāṃ na kathaṃcid industadā śivaḥ krodhaparo babhūva // (35.2)
Par.?
yo vāmadevaḥ prathitaḥ pṛthivyām anekarudrārcitapādapadmaḥ / (36.1)
Par.?
tataḥ saśiṣyo giriśaḥ pinākī bṛhaspatisnehavaśānubaddhaḥ // (36.2)
Par.?
dhanurgṛhītvājagavaṃ purārirjagāma bhūteśvarasiddhajuṣṭaḥ / (37.1)
Par.?
yuddhāya somena viśeṣadīptatṛtīyanetrānalabhīmavaktraḥ // (37.2)
Par.?
sahaiva jagmuśca gaṇeśakādyā viṃśaccatuḥṣaṣṭigaṇāstrayuktāḥ / (38.1)
Par.?
yakṣeśvaraḥ koṭiśatair anekairyuto 'nvagāt syandanasaṃsthitānām // (38.2)
Par.?
vetālayakṣoragakiṃnarāṇāṃ padmena caikena tathārbudena / (39.1)
Par.?
lakṣais tribhir dvādaśabhī rathānāṃ somo'pyagāttatra vivṛddhamanyuḥ // (39.2)
Par.?
nakṣatradaityāsurasainyayuktaḥ śanaiścarāṅgārakavṛddhatejāḥ / (40.1)
Par.?
jagmurbhayaṃ sapta tathaiva lokāścacāla bhūr dvīpasamudragarbhā // (40.2)
Par.?
sa somamevābhyagamatpinākī gṛhītadīptāstraviśālavahniḥ / (41.1)
Par.?
athābhavad bhīṣaṇabhīmasenasainyadvayasyāpi mahāhavo'sau // (41.2)
Par.?
aśeṣasattvakṣayakṛtpravṛddhas tīkṣṇāyudhāstrajvalanaikarūpaḥ / (42.1)
Par.?
śastrairathānyonyamaśeṣasainyaṃ dvayorjagāma kṣayamugratīkṣṇaiḥ // (42.2)
Par.?
patanti śastrāṇi tathojjvalāni svarbhūmipātālamatho dahanti / (43.1)
Par.?
rudraḥ kopādbrahmaśīrṣaṃ mumoca somo'pi somāstramamoghavīryam // (43.2)
Par.?
tayornipātena samudrabhūmyorathāntarikṣasya ca bhītirāsīt / (44.1)
Par.?
tadastrayugmaṃ jagatāṃ kṣayāya pravṛddhamālokya pitāmaho 'pi // (44.2)
Par.?
antaḥ praviśyātha kathaṃ kathaṃcinnivārayāmāsa suraiḥ sahaiva / (45.1)
Par.?
akāraṇaṃ kiṃ kṣayakṛjjanānāṃ soma tvayāpīttham akāri kāryam // (45.2)
Par.?
yasmātparastrīharaṇāya soma tvayā kṛtaṃ yuddhamatīva bhīmam / (46.1)
Par.?
pāpagrahastvaṃ bhavitā janeṣu śānto'pyalaṃ nūnamatho sitānte / (46.2)
Par.?
bhāryāmimāmarpaya vākpatestvaṃ na cāvamāno'sti parasvahāre // (46.3)
Par.?
sūta uvāca / (47.1)
Par.?
tatheti covāca himāṃśumālī yuddhād apākrāmadataḥ praśāntaḥ / (47.2)
Par.?
bṛhaspatiḥ svāmapagṛhya tārāṃ hṛṣṭo jagāma svagṛhaṃ sarudraḥ // (47.3)
Par.?
Duration=0.29700589179993 secs.