Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Śivapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 10, 61, 19.2 dvijā aha prathamajā ṛtasyedaṃ dhenur aduhaj jāyamānā //
Mahābhārata
MBh, 1, 1, 14.3 bhavanta āsate svasthā bravīmi kim ahaṃ dvijāḥ //
MBh, 1, 2, 11.1 evaṃ nāmābhinirvṛttaṃ tasya deśasya vai dvijāḥ /
MBh, 1, 2, 238.1 asyākhyānasya viṣaye purāṇaṃ vartate dvijāḥ /
MBh, 1, 151, 25.28 itastad utsavadinaṃ samīpe vartate dvijāḥ /
MBh, 1, 179, 5.2 baṭumātreṇa śakyaṃ hi sajyaṃ kartuṃ dhanur dvijāḥ /
MBh, 1, 179, 8.4 parājayo jayo vā syāt kuryāt sajyaṃ dhanur dvijāḥ //
MBh, 3, 2, 7.2 mamāpi paramā bhaktir brāhmaṇeṣu sadā dvijāḥ /
MBh, 13, 95, 81.2 uttiṣṭhadhvam itaḥ kṣipraṃ tān avāpnuta vai dvijāḥ //
MBh, 14, 35, 28.1 panthānaṃ vaḥ pravakṣyāmi śivaṃ kṣemakaraṃ dvijāḥ /
MBh, 14, 42, 12.2 ahaṃkāraprasūtāni tāni vakṣyāmyahaṃ dvijāḥ //
MBh, 14, 48, 6.3 na śakyam anyathā gantuṃ puruṣaṃ tam atho dvijāḥ //
MBh, 14, 92, 18.2 naiṣānṛtā mayā vāṇī proktā darpeṇa vā dvijāḥ //
MBh, 14, 93, 1.3 nyāyalabdhasya sūkṣmasya vipradattasya yad dvijāḥ //
MBh, 14, 93, 86.1 katham evaṃvidhaṃ me syād anyat pārśvam iti dvijāḥ /
Rāmāyaṇa
Rām, Utt, 81, 11.2 dvijāḥ śṛṇuta madvākyaṃ yacchreyaḥ pārthivasya hi //
Harivaṃśa
HV, 5, 36.2 stotraṃ yenāsya kuryāva rājñas tejasvino dvijāḥ //
Kūrmapurāṇa
KūPur, 1, 1, 16.2 aṣṭādaśa purāṇāni śrutvā saṃkṣepato dvijāḥ //
KūPur, 1, 2, 35.2 sākṣāt prajāpatermūrtirnisṛṣṭā brahmaṇā dvijāḥ /
KūPur, 1, 2, 91.2 tisrastu bhāvanā rudre vartante satataṃ dvijāḥ //
KūPur, 1, 2, 98.1 caturṇāmāśramāṇāṃ tu prokto 'yaṃ vidhivaddvijāḥ /
KūPur, 1, 4, 47.1 etāvacchakyate vaktuṃ māyaiṣā gahanā dvijāḥ /
KūPur, 1, 5, 22.1 ekamatra vyatītaṃ tu parārdhaṃ brahmaṇo dvijāḥ /
KūPur, 1, 7, 6.2 paśvādayaste vikhyātā utpathagrāhiṇo dvijāḥ //
KūPur, 1, 10, 6.1 tadājñayā mahadyuddhaṃ tayostābhyāmabhūd dvijāḥ /
KūPur, 1, 12, 14.1 yo 'sau rudrātmako vahnirbrahmaṇastanayo dvijāḥ /
KūPur, 1, 17, 9.1 surasāyāḥ sahasraṃ tu sarpāṇāmabhavad dvijāḥ /
KūPur, 1, 22, 23.1 vijitya samare mālāṃ gṛhītvā durjayo dvijāḥ /
KūPur, 1, 22, 46.2 kanyā jagṛhire sarvā gandharvadayitā dvijāḥ //
KūPur, 1, 23, 11.2 vṛṣṇer nivṛttir utpanno daśārhastasya tu dvijāḥ //
KūPur, 1, 26, 16.1 tasmāt sā parihartavyā nindā paśupatau dvijāḥ /
KūPur, 1, 31, 2.1 snātvā tatra vidhānena tarpayitvā pitṝn dvijāḥ /
KūPur, 1, 33, 35.1 śrāddhe vā daivike kārye rātrāvahani vā dvijāḥ /
KūPur, 1, 38, 25.2 varṇāśramavibhāgena svadharmo muktaye dvijāḥ //
KūPur, 1, 38, 42.1 śatajid rajasastasya jajñe putraśataṃ dvijāḥ /
KūPur, 1, 39, 39.2 karotyahastathā rātriṃ vimuñcan medinīṃ dvijāḥ //
KūPur, 1, 40, 11.1 dhanañjayo mahāpadmastathā karkoṭako dvijāḥ /
KūPur, 1, 41, 25.1 anye cāṣṭau grahā jñeyāḥ sūryeṇādhiṣṭhitā dvijāḥ /
KūPur, 1, 41, 27.1 alātacakravad yānti vātacakreritā dvijāḥ /
KūPur, 1, 42, 15.2 mahātalādayaścādhaḥ pātālāḥ santi vai dvijāḥ //
KūPur, 1, 43, 11.2 harivarṣaṃ tathaivānyanmerordakṣiṇato dvijāḥ //
KūPur, 1, 44, 29.1 sā tatra patitā dikṣu caturdhā hyabhavad dvijāḥ /
KūPur, 1, 44, 40.1 maryādāparvatāḥ proktā aṣṭāviha mayā dvijāḥ /
KūPur, 1, 46, 27.2 rākṣasānāṃ purāṇi syuḥ sarāṃsi śataśo dvijāḥ //
KūPur, 1, 47, 18.2 pītā vaiśyāḥ smṛtāḥ kṛṣṇā dvīpe 'smin vṛṣalā dvijāḥ //
KūPur, 1, 49, 20.1 ṣaṣṭhe manvantare cāsīccākṣuṣastu manurdvijāḥ /
KūPur, 1, 49, 27.2 ruceḥ prajāpater yajñas tadaṃśenābhavad dvijāḥ //
KūPur, 1, 50, 9.2 aṣṭāviṃśe punaḥ prāpte hyasmin vai dvāpare dvijāḥ /
KūPur, 2, 6, 11.2 dattavānātmajān vedān kalpādau caturo dvijāḥ //
KūPur, 2, 9, 2.2 nāhaṃ viśvo na viśvaṃ ca māmṛte vidyate dvijāḥ /
KūPur, 2, 9, 6.2 akāraṇaṃ dvijāḥ prokto na doṣo hyātmanastathā //
KūPur, 2, 11, 104.2 sarve taranti saṃsāramīśvarānugrahād dvijāḥ //
KūPur, 2, 11, 105.2 dharmaṃ samāśrayet tasmānmuktaye niyataṃ dvijāḥ //
KūPur, 2, 12, 11.1 savyaṃ bāhuṃ samuddhṛtya dakṣiṇe tu dhṛtaṃ dvijāḥ /
KūPur, 2, 12, 28.1 ityukto guruvargo 'yaṃ mātṛtaḥ pitṛto dvijāḥ /
KūPur, 2, 13, 19.2 kāyena vātha daivena tu pitryeṇa vai dvijāḥ //
KūPur, 2, 15, 1.2 vedaṃ vedau tathā vedān vedān vā caturo dvijāḥ /
KūPur, 2, 16, 8.1 grahītavyāni puṣpāṇi devārcanavidhau dvijāḥ /
KūPur, 2, 18, 121.1 tasmāt sarvaprayatnena kṛtvā karmāṇi vai dvijāḥ /
KūPur, 2, 21, 28.2 yatraite bhuñjate havyaṃ tad bhavedāsuraṃ dvijāḥ //
KūPur, 2, 41, 12.2 ekaikaṃ pāvayet pāpaṃ saptajanmakṛtaṃ dvijāḥ //
KūPur, 2, 44, 115.2 tathā maṅkaṇakasyātha nigrahaḥ kīrtyate dvijāḥ //
KūPur, 2, 44, 121.2 praṇamya puruṣaṃ viṣṇuṃ gṛhītvā hyamṛtaṃ dvijāḥ //
Liṅgapurāṇa
LiPur, 1, 2, 4.1 asyaikādaśasāhasre granthamānamiha dvijāḥ /
LiPur, 1, 3, 11.1 śivena dṛṣṭā prakṛtiḥ śaivī samabhavaddvijāḥ /
LiPur, 1, 3, 20.1 tanmātrādbhūtasargaś ca dvijāstvevaṃ prakīrtitaḥ /
LiPur, 1, 3, 39.2 sargaś cābuddhipūrvastu dvijāḥ prāthamikaḥ śubhaḥ //
LiPur, 1, 4, 5.2 catvāri tu sahasrāṇi vatsarāṇāṃ kṛtaṃ dvijāḥ //
LiPur, 1, 4, 35.2 manvantarasya saṃkhyaiṣā laiṅge 'sminkīrtitā dvijāḥ //
LiPur, 1, 5, 1.3 dvijāś ca buddhipūrvaṃ tu brahmaṇo 'vyaktajanmanaḥ //
LiPur, 1, 7, 13.2 śṛṇvantu kalpe vārāhe dvijā vaivasvatāntare /
LiPur, 1, 7, 15.1 kratuḥ satyo bhārgavaś ca aṅgirāḥ savitā dvijāḥ /
LiPur, 1, 7, 23.2 manuḥ svāyambhuvastvādyastataḥ svārociṣo dvijāḥ /
LiPur, 1, 7, 56.1 tena praṇīto rudreṇa paśūnāṃ patinā dvijāḥ /
LiPur, 1, 8, 1.3 kalpitāni śivenaiva hitāya jagatāṃ dvijāḥ //
LiPur, 1, 8, 58.2 ādau catuṣṭayasyeha proktā śāntiriha dvijāḥ //
LiPur, 1, 8, 60.1 prakāśo dīptirityuktaḥ sarvataḥ sarvadā dvijāḥ /
LiPur, 1, 8, 69.1 buddheretāḥ dvijāḥ saṃjñā mahataḥ parikīrtitāḥ /
LiPur, 1, 8, 115.1 prayatnādvā tayostulyaṃ cirādvā hyacirāddvijāḥ /
LiPur, 1, 9, 13.2 pranaṣṭeṣvantarāyeṣu dvijāḥ paścāddhi yoginaḥ //
LiPur, 1, 9, 21.2 vindante yoginastasmādābrahmabhuvanaṃ dvijāḥ //
LiPur, 1, 9, 22.2 aupasargikam eteṣu guṇeṣu guṇitaṃ dvijāḥ //
LiPur, 1, 9, 23.2 paiśāce pārthivaṃ cāpyaṃ rākṣasānāṃ pure dvijāḥ //
LiPur, 1, 10, 3.2 alubdhānāṃ sayogānāṃ śrutismṛtividāṃ dvijāḥ //
LiPur, 1, 10, 35.2 bhaktānāṃ darśanādeva nṛṇāṃ svargādayo dvijāḥ //
LiPur, 1, 10, 38.1 devyai devena madhuraṃ vārāṇasyāṃ purā dvijāḥ /
LiPur, 1, 15, 18.2 rudragāyatriyā grāhyaṃ gomūtraṃ kāpilaṃ dvijāḥ //
LiPur, 1, 15, 25.1 hutvāghoreṇa deveśaṃ snātvāghoreṇa vai dvijāḥ /
LiPur, 1, 23, 48.2 ityevamukto bhagavānbrahmā rudreṇa vai dvijāḥ //
LiPur, 1, 25, 25.1 evaṃ hi cābhiṣicyātha svamūrdhni payasā dvijāḥ /
LiPur, 1, 29, 43.1 gṛhasthaiś ca na nindyāstu sadā hyatithayo dvijāḥ /
LiPur, 1, 30, 3.1 rudrādhyāyena puṇyena namasta ityādinā dvijāḥ /
LiPur, 1, 30, 21.2 papāta cāśu vai balī munestu saṃnidhau dvijāḥ //
LiPur, 1, 30, 28.1 tasmānmṛtyuñjayaṃ caiva bhaktyā sampūjaye dvijāḥ /
LiPur, 1, 31, 17.2 kalaśaṃ sthāpayettasya vedimadhye tathā dvijāḥ //
LiPur, 1, 45, 9.1 adhastādatra caiteṣāṃ dvijāḥ sapta talāni tu /
LiPur, 1, 50, 14.1 purāṇāṃ tu sahasrāṇi sapta śakrāriṇāṃ dvijāḥ /
LiPur, 1, 53, 33.1 dṛśyādṛśyagirir yāvat tāvadeṣā dharā dvijāḥ /
LiPur, 1, 53, 38.1 dvijāḥ parivahaśceti vāyorvai sapta nemayaḥ /
LiPur, 1, 53, 42.1 janaloko maharlokāttathā koṭidvayaṃ dvijāḥ /
LiPur, 1, 53, 43.2 puṇyalokāstu saptaite hyaṇḍe 'sminkathitā dvijāḥ //
LiPur, 1, 53, 62.1 tasmāddvijāḥ sarvamajasya tasya niyogataścāṇḍamabhūdajādvai /
LiPur, 1, 54, 6.2 sarvaiḥ sāyamanaiḥ sauro hyudayo dṛśyate dvijāḥ //
LiPur, 1, 54, 9.1 yadāparāhṇastvāgneyyāṃ pūrvāhṇo nairṛte dvijāḥ /
LiPur, 1, 54, 41.2 abhicārāgnidhūmotthaṃ bhūtanāśāya vai dvijāḥ //
LiPur, 1, 54, 53.1 dharāpṛṣṭhāddvijāḥ kṣmāyāṃ vidyudguṇasamanvitāḥ /
LiPur, 1, 54, 60.1 menāpatimatikramya vṛṣṭiśeṣaṃ dvijāḥ param /
LiPur, 1, 54, 66.1 asyaiveha prasādāttu vṛṣṭirnānābhavaddvijāḥ /
LiPur, 1, 55, 23.2 ete dvādaśa māsāstu varṣaṃ vai mānuṣaṃ dvijāḥ //
LiPur, 1, 55, 28.1 takṣakaś ca tathā nāga elāpatras tathā dvijāḥ /
LiPur, 1, 57, 37.1 evaṃ saṃkṣipya kathitaṃ grahāṇāṃ gamanaṃ dvijāḥ /
LiPur, 1, 62, 2.3 mārkaṇḍeyaḥ purā prāha mahyaṃ śuśrūṣave dvijāḥ //
LiPur, 1, 64, 25.2 lalāpārundhatī prekṣya tadāsau rudatīṃ dvijāḥ //
LiPur, 1, 64, 52.1 pureṣu rākṣasānāṃ ca praṇādaṃ viṣamaṃ dvijāḥ /
LiPur, 1, 64, 54.1 sukhaṃ ca duḥkhamabhavadadṛśyantyāstathā dvijāḥ /
LiPur, 1, 65, 2.2 aditiḥ suṣuve putramādityaṃ kaśyapāddvijāḥ /
LiPur, 1, 65, 5.1 chāyā ca tasmātsuṣuve sāvarṇiṃ bhāskarāddvijāḥ /
LiPur, 1, 65, 44.1 rāvaṇena hato yo 'sau trailokyavijaye dvijāḥ /
LiPur, 1, 65, 172.2 aśvamedhasahasrasya phalaṃ prāpnoti vai dvijāḥ //
LiPur, 1, 66, 5.1 pitaraṃ so'bravīt tyaktaḥ kva gacchāmīti vai dvijāḥ /
LiPur, 1, 66, 55.3 cakre tvakaṇṭakaṃ rājyaṃ deśe puṇyatame dvijāḥ //
LiPur, 1, 69, 93.2 ityetatsomavaṃśānāṃ nṛpāṇāṃ caritaṃ dvijāḥ //
LiPur, 1, 70, 66.2 yattu sṛṣṭau prasaṃkhyātaṃ mayā kālāntaraṃ dvijāḥ //
LiPur, 1, 70, 110.1 prathamaḥ sāṃpratasteṣāṃ kalpo'yaṃ vartate dvijāḥ /
LiPur, 1, 70, 146.1 paśvādayaste vikhyātā utpathagrāhiṇo dvijāḥ /
LiPur, 1, 70, 330.1 sā tathoktā dvidhābhūtā śuklā kṛṣṇā ca vai dvijāḥ /
LiPur, 1, 71, 33.1 daityeśvarairmahābhāgaiḥ sadāraiḥ sasutairdvijāḥ /
LiPur, 1, 71, 70.2 pūjayā bhogasaṃpattiravaśyaṃ jāyate dvijāḥ //
LiPur, 1, 72, 80.1 dviśikhas triśikhaścaiva tathā pañcaśikho dvijāḥ /
LiPur, 1, 72, 179.2 yaḥ paṭhecchrāddhakāle vā daive karmaṇi ca dvijāḥ //
LiPur, 1, 75, 4.2 guruprakāśakaṃ jñānamityanye munayo dvijāḥ //
LiPur, 1, 75, 19.2 bāhyaṃ sthūlaṃ muniśreṣṭhāḥ sūkṣmamābhyantaraṃ dvijāḥ //
LiPur, 1, 77, 25.1 pūrvavatkārayedyastu dvārādyaiḥ suśubhaṃ dvijāḥ /
LiPur, 1, 77, 37.2 śrīparvate mahāpuṇye tasya prānte ca vā dvijāḥ //
LiPur, 1, 77, 57.2 dvijās triṣavaṇaṃ snātvā śivatīrthe sakṛnnaraḥ //
LiPur, 1, 77, 97.1 cāndrāyaṇādikāḥ sarvāḥ kṛtvā nyasya kriyā dvijāḥ /
LiPur, 1, 78, 6.2 ahiṃseyaṃ paro dharmaḥ sarveṣāṃ prāṇināṃ dvijāḥ //
LiPur, 1, 78, 23.1 prasaṃgādvāpi yo martyaḥ satāṃ sakṛdaho dvijāḥ /
LiPur, 1, 79, 4.1 prasaṃgāccaiva sampūjya bhaktihīnairapi dvijāḥ /
LiPur, 1, 79, 5.2 saṃkruddho rākṣasaṃ sthānaṃ prāpnuyān mūḍhadhīr dvijāḥ //
LiPur, 1, 83, 17.1 yāvakaṃ caudanaṃ dattvā sakṣīraṃ saghṛtaṃ dvijāḥ /
LiPur, 1, 83, 37.2 śrāvaṇe ca dvijā māse kṛtvā vai naktabhojanam //
LiPur, 1, 83, 48.1 dattvā gomithunaṃ caiva kāpilaṃ pūrvavad dvijāḥ /
LiPur, 1, 83, 55.1 kuryādvarṣaṃ krameṇaiva vyutkrameṇāpi vā dvijāḥ /
LiPur, 1, 84, 9.2 varṣānte pratimāṃ kṛtvā yena kenāpi vā dvijāḥ //
LiPur, 1, 85, 200.1 aṣṭottarasahasreṇa pibedbrāhmīrasaṃ dvijāḥ /
LiPur, 1, 86, 12.2 buddhimutpādayatyeva saṃsāre viduṣāṃ dvijāḥ //
LiPur, 1, 86, 14.1 śāstramityucyate bhāgaṃ śruteḥ karmasu taddvijāḥ /
LiPur, 1, 86, 23.1 vicārataḥ satāṃ duḥkhaṃ strīsaṃsargādibhir dvijāḥ /
LiPur, 1, 86, 56.1 mahāntaṃ tad bṛhantaṃ ca tadajaṃ cinmayaṃ dvijāḥ /
LiPur, 1, 86, 87.2 līyante tāni tatraiva yadanyaṃ nāsti vai dvijāḥ //
LiPur, 1, 86, 113.1 krodhādyā nāśamāyānti dharmādharmau ca vai dvijāḥ /
LiPur, 1, 86, 134.1 rūpaṃ vāhneyamityuktamāpyaṃ rasamayaṃ dvijāḥ /
LiPur, 1, 86, 135.1 netre ca dakṣiṇe vāme somaṃ hṛdi vibhuṃ dvijāḥ /
LiPur, 1, 86, 141.2 tadājñayā tataṃ sarvaṃ tasmādvai cintayeddvijāḥ //
LiPur, 1, 86, 146.2 sattvaśaktiṃ samāsthāya śivamabhyarcayeddvijāḥ //
LiPur, 1, 86, 152.1 āsādya bhārataṃ varṣaṃ brahmavijjāyate dvijāḥ /
LiPur, 1, 87, 5.2 jñānaṃ dhyānaṃ ca bandhaś ca mokṣo nāstyātmano dvijāḥ //
LiPur, 1, 88, 4.1 tataḥ ṣoḍaśadhā caiva punardvādaśadhā dvijāḥ /
LiPur, 1, 89, 15.1 ata ūrdhvaṃ gṛhastheṣu śīlīneṣu careddvijāḥ /
LiPur, 1, 89, 52.2 vastraśaucānvitaḥ kuryātsarvakāryāṇi vai dvijāḥ //
LiPur, 1, 89, 55.1 varjayetsarvayatnena vāso 'nyair vidhṛtaṃ dvijāḥ /
LiPur, 1, 89, 90.1 pakṣiṇī mātulānāṃ ca sodarāṇāṃ ca vā dvijāḥ /
LiPur, 1, 89, 93.2 tretāprabhṛti nārīṇāṃ māsi māsyārtavaṃ dvijāḥ //
LiPur, 1, 90, 20.1 prāṇāyāmena śuddhātmā virajā jāyate dvijāḥ /
LiPur, 1, 91, 64.2 aṇimādye tu vijñeyā tasmādyuñjīta tāṃ dvijāḥ //
LiPur, 1, 91, 65.2 ātmānaṃ vidyate yastu sa sarvaṃ vindate dvijāḥ //
LiPur, 1, 94, 24.2 varāhadaṃṣṭrābhinnāyāṃ dharāyāṃ mṛttikāṃ dvijāḥ //
LiPur, 1, 95, 30.1 na jagāma dvijāḥ śāntiṃ mānayanyonimātmanaḥ /
LiPur, 1, 96, 67.1 sa mṛgārdhaśarīreṇa pakṣābhyāṃ cañcunā dvijāḥ /
LiPur, 1, 97, 39.1 kuliśena yathā chinno dvidhā girivaro dvijāḥ /
LiPur, 1, 98, 194.2 tasmānnāmnāṃ sahasreṇa pūjayed anagho dvijāḥ //
LiPur, 1, 100, 7.2 taddeśe caiva vikhyātaṃ śubhaṃ kanakhalaṃ dvijāḥ //
LiPur, 1, 103, 17.2 pippalaś ca sahasreṇa saṃnādaś ca tathā dvijāḥ //
LiPur, 1, 103, 69.1 tasmāt sampūjya vidhivat kīrtayennānyathā dvijāḥ /
LiPur, 1, 104, 2.3 dharmavighnaṃ tadā kartuṃ daityānāmabhavandvijāḥ //
LiPur, 1, 106, 5.1 bādhitāstena te sarve brahmāṇaṃ prāpya vai dvijāḥ /
LiPur, 1, 106, 22.2 utthāpyāghrāya vakṣojaṃ stanaṃ sā pradadau dvijāḥ //
LiPur, 1, 107, 7.2 smṛtvā smṛtvā punaḥ kṣīramupamanyurapi dvijāḥ /
LiPur, 1, 108, 5.1 namaścakāra taṃ dṛṣṭvā dhaumyāgrajamaho dvijāḥ /
LiPur, 1, 108, 8.2 muneḥ prasādānmānyo 'sau kṛṣṇaḥ pāśupate dvijāḥ //
LiPur, 2, 5, 58.1 ityukto muniśārdūlastāmaicchannārado dvijāḥ /
LiPur, 2, 6, 91.2 aṅganābhiḥ sadā pūjyā balibhirvividhairdvijāḥ //
LiPur, 2, 52, 5.2 udvāsyānena mantreṇa gantavyaṃ nānyathā dvijāḥ //
LiPur, 2, 52, 9.1 ghṛtena karavīreṇa kuryādākarṣaṇaṃ dvijāḥ /
Matsyapurāṇa
MPur, 1, 10.2 puṇyaṃ pavitram āyuṣyam idānīṃ śṛṇuta dvijāḥ /
MPur, 2, 21.1 yadbhavadbhiḥ purā pṛṣṭaḥ sṛṣṭyādikamahaṃ dvijāḥ /
MPur, 5, 3.2 yathā sasarja caivādau tathaiva śṛṇuta dvijāḥ //
MPur, 21, 40.2 ya idaṃ pitṛmāhātmyaṃ brahmadattasya ca dvijāḥ //
MPur, 22, 47.2 smaraṇādapi pāpāni naśyanti śatadhā dvijāḥ //
MPur, 47, 240.1 etās tisraḥ smṛtāstasya divyāḥ sambhūtayo dvijāḥ /
MPur, 48, 103.3 vistareṇānupūrvyācca pūrostu śṛṇuta dvijāḥ //
MPur, 52, 9.1 anasūyā tathā loke śaucamantarbahirdvijāḥ /
MPur, 142, 16.1 ityetadṛṣibhirgītaṃ divyayā saṃkhyayā dvijāḥ /
MPur, 143, 23.1 yadi pramāṇaṃ svānyeva mantravākyāṇi vo dvijāḥ /
MPur, 144, 101.2 ityeṣa pratisaṃdhirvaḥ kīrtitastu mayā dvijāḥ //
Nāṭyaśāstra
NāṭŚ, 1, 41.2 samāśritaḥ prayogastu prayukto vai mayā dvijāḥ //
NāṭŚ, 4, 29.1 aṅgahāreṣu vakṣyāmi karaṇeṣu ca vai dvijāḥ /
NāṭŚ, 4, 82.1 yatra tatkaraṇaṃ jñeyaṃ vikṣiptākṣiptakaṃ dvijāḥ /
NāṭŚ, 4, 112.1 ākṣiptau ca karau kāryau krāntake karaṇe dvijāḥ /
NāṭŚ, 4, 122.1 recitau ca tathā hastau vivṛtte karaṇe dvijāḥ /
NāṭŚ, 4, 151.1 punastathaiva kartavyau siṃhākarṣitake dvijāḥ /
NāṭŚ, 4, 160.1 pādau ca valitāviddhau madaskhalitake dvijāḥ /
Viṣṇupurāṇa
ViPur, 1, 13, 23.2 na dātavyaṃ na hotavyaṃ na yaṣṭavyaṃ ca bho dvijāḥ //
ViPur, 1, 13, 24.2 mamājñāpālanaṃ dharmo bhavatāṃ ca tathā dvijāḥ //
ViPur, 1, 18, 25.1 yato dharmārthakāmākhyaṃ vimuktiś ca phalaṃ dvijāḥ /
ViPur, 6, 2, 16.1 tapaso brahmacaryasya japādeś ca phalaṃ dvijāḥ /
ViPur, 6, 2, 21.2 bhojyapeyādikaṃ caiṣāṃ necchāprāptikaraṃ dvijāḥ //
ViPur, 6, 2, 22.2 jayanti te nijāṃllokān kleśena mahatā dvijāḥ //
ViPur, 6, 2, 28.2 kurvatī samavāpnoti tatsālokyaṃ yato dvijāḥ //
ViPur, 6, 2, 37.2 apṛṣṭenāpi dharmajñāḥ kim anyat kriyatāṃ dvijāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 26.2 avatārā hy asaṃkhyeyā hareḥ sattvanidherdvijāḥ //
BhāgPur, 1, 4, 26.1 evaṃ pravṛttasya sadā bhūtānāṃ śreyasi dvijāḥ /
BhāgPur, 1, 7, 49.3 rājā dharmasuto rājñyāḥpratyanandadvaco dvijāḥ //
BhāgPur, 3, 19, 37.2 śṛṇoti gāyaty anumodate 'ñjasā vimucyate brahmavadhād api dvijāḥ //
BhāgPur, 4, 14, 6.1 na yaṣṭavyaṃ na dātavyaṃ na hotavyaṃ dvijāḥ kvacit /
BhāgPur, 4, 19, 31.1 tadidaṃ paśyata mahaddharmavyatikaraṃ dvijāḥ /
Bhāratamañjarī
BhāMañj, 14, 193.2 uvāca saktuprasthasya māhātmyaṃ śrūyatāṃ dvijāḥ //
Garuḍapurāṇa
GarPur, 1, 1, 34.1 avatārā hyasaṃkhyeyā hareḥ sattvanidherdvijāḥ /
GarPur, 1, 52, 1.2 ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ dvijāḥ /
GarPur, 1, 73, 1.3 parīkṣāṃ brahmaṇā proktāṃ vyāsena kathitāṃ dvijāḥ //
GarPur, 1, 99, 44.1 vastrādyāḥ prīṇayantyeva naraṃ śrāddhakṛtaṃ dvijāḥ /
Skandapurāṇa
SkPur, 6, 3.1 sa devaveśmani tadā bhikṣārtham agamad dvijāḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 4.2 pūrvaṃ dvijā mandaraśailasaṃsthā kaparddinaścaṇḍaparākramasya //
Haribhaktivilāsa
HBhVil, 3, 46.2 kṛtena yena mucyante gṛhasthā api vai dvijāḥ //
HBhVil, 5, 290.3 vistareṇa na śaknoti bṛhaspatir api dvijāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 36.2 tato 'sya bhūyo 'pi gṛhe jvale 'haṃ nānyathā dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 56.2 kasmindeśe ca tat tīrthaṃ satyaṃ kathayata dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 23.2 kutastadbhāskaraṃ tīrthaṃ bho dvijāḥ kathyatāṃ mama //
SkPur (Rkh), Revākhaṇḍa, 171, 33.1 prāktanaṃ karma bhuñjāmi yanmayā saṃcitaṃ dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 23.2 udite 'rke tu me bhartā mṛtyuṃ yāsyati bho dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 24.2 na dvitīyastu vo vedaḥ paṭhito bhavati dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 25.1 gṛhāṇi na dvibhaumāni na ca bhūtiḥ sthirā dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 81.1 dvijā anena mitraṃ svaṃ prasuptaṃ niśi ghātitam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 10.2 yamārabhye pravakṣyāmi revātīrthāvaliṃ dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 26.1 saikonaviṃśatiśataṃ tīrthānyekaikaśo dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 40.1 śūlabhede ca tīrthānāṃ sāgraṃ lakṣaṃ sthitaṃ dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 42.1 evaṃ tāvatpramāṇāni tīrthe kumbheśvare dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 10.1 etadvaḥ kathitaṃ sarvaṃ yatpṛṣṭamakhilaṃ dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 24.1 idaṃ pavitramatulaṃ revāyāścaritaṃ dvijāḥ /