Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara

Atharvaveda (Paippalāda)
AVP, 10, 4, 10.2 satyaṃ vadantaḥ samitiṃ caranto mitraṃ gṛhṇānā jaraso yantu sakhyam //
Atharvaveda (Śaunaka)
AVŚ, 7, 104, 1.2 bṛhaspatinā sakhyaṃ juṣāṇo yathāvaśaṃ tanvaḥ kalpayāti //
AVŚ, 18, 1, 2.1 na te sakhā sakhyaṃ vaṣṭy etat salakṣmā yad viṣurūpā bhavati /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 29.1 saptamaṃ padam upasaṃgṛhya japati sakhāyaḥ saptapadā abhūma sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhāḥ iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 17, 2.3 sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhā iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 21, 2.2 sakhāyau saptapadāv abhūva sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhāḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 3.1 viśvo devasya netur marto vurīta sakhyam /
MS, 2, 7, 7, 1.7 viśvo devasya netur marto vurīta sakhyam /
Taittirīyasaṃhitā
TS, 6, 1, 2, 49.0 marto vṛṇīta sakhyam ity āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 8.1 viśvo devasya netur marto vurīta sakhyam /
VSM, 11, 67.1 viśvo devasya netur marto vurīta sakhyam /
Vārāhagṛhyasūtra
VārGS, 14, 23.10 sakhī saptapadī bhava sakhyaṃ te gameyaṃ sakhyātte mā riṣam iti saptama enāṃ prekṣamāṇāṃ samīkṣate //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 4, 18.2 viśvo devasya neturmarto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti /
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
Ṛgveda
ṚV, 1, 62, 9.1 sanemi sakhyaṃ svapasyamānaḥ sūnur dādhāra śavasā sudaṃsāḥ /
ṚV, 1, 89, 2.2 devānāṃ sakhyam upa sedimā vayaṃ devā na āyuḥ pra tirantu jīvase //
ṚV, 1, 138, 4.3 nahi tvā pūṣann atimanya āghṛṇe na te sakhyam apahnuve //
ṚV, 1, 163, 8.2 anu vrātāsas tava sakhyam īyur anu devā mamire vīryaṃ te //
ṚV, 3, 31, 14.1 mahy ā te sakhyaṃ vaśmi śaktīr ā vṛtraghne niyuto yanti pūrvīḥ /
ṚV, 3, 43, 2.2 imā hi tvā mataya stomataṣṭā indra havante sakhyaṃ juṣāṇāḥ //
ṚV, 3, 60, 3.1 indrasya sakhyam ṛbhavaḥ sam ānaśur manor napāto apaso dadhanvire /
ṚV, 4, 23, 5.1 kathā kad asyā uṣaso vyuṣṭau devo martasya sakhyaṃ jujoṣa /
ṚV, 4, 25, 1.1 ko adya naryo devakāma uśann indrasya sakhyaṃ jujoṣa /
ṚV, 4, 33, 2.2 ād id devānām upa sakhyam āyan dhīrāsaḥ puṣṭim avahan manāyai //
ṚV, 5, 50, 1.1 viśvo devasya netur marto vurīta sakhyam /
ṚV, 7, 7, 2.1 ā yāhy agne pathyā anu svā mandro devānāṃ sakhyaṃ juṣāṇaḥ /
ṚV, 7, 18, 12.2 vṛṇānā atra sakhyāya sakhyaṃ tvāyanto ye amadann anu tvā //
ṚV, 7, 18, 21.2 na te bhojasya sakhyam mṛṣantādhā sūribhyaḥ sudinā vy ucchān //
ṚV, 7, 36, 5.1 yajante asya sakhyaṃ vayaś ca namasvinaḥ sva ṛtasya dhāman /
ṚV, 7, 82, 8.2 yuvor hi sakhyam uta vā yad āpyam mārḍīkam indrāvaruṇā ni yacchatam //
ṚV, 8, 13, 21.1 yadi me sakhyam āvara imasya pāhy andhasaḥ /
ṚV, 8, 19, 30.2 yasya tvaṃ sakhyam āvaraḥ //
ṚV, 8, 44, 20.2 agneḥ sakhyaṃ vṛṇīmahe //
ṚV, 8, 48, 2.2 indav indrasya sakhyaṃ juṣāṇaḥ śrauṣṭīva dhuram anu rāya ṛdhyāḥ //
ṚV, 8, 68, 8.1 na yasya te śavasāna sakhyam ānaṃśa martyaḥ /
ṚV, 8, 72, 2.2 juṣāṇo asya sakhyam //
ṚV, 9, 56, 2.2 indrasya sakhyam āviśan //
ṚV, 9, 86, 9.2 indrasya sakhyam pavate vivevidat somaḥ punānaḥ kalaśeṣu sīdati //
ṚV, 9, 97, 5.1 indur devānām upa sakhyam āyan sahasradhāraḥ pavate madāya /
ṚV, 9, 97, 11.2 indur indrasya sakhyaṃ juṣāṇo devo devasya matsaro madāya //
ṚV, 10, 10, 2.1 na te sakhā sakhyaṃ vaṣṭy etat salakṣmā yad viṣurūpā bhavāti /
ṚV, 10, 40, 7.2 yuvo rarāvā pari sakhyam āsate yuvor aham avasā sumnam ā cake //
ṚV, 10, 42, 4.2 atrā yujaṃ kṛṇute yo haviṣmān nāsunvatā sakhyaṃ vaṣṭi śūraḥ //
ṚV, 10, 61, 10.1 makṣū kanāyāḥ sakhyaṃ navagvā ṛtaṃ vadanta ṛtayuktim agman /
ṚV, 10, 61, 11.1 makṣū kanāyāḥ sakhyaṃ navīyo rādho na reta ṛtam it turaṇyan /
ṚV, 10, 62, 1.1 ye yajñena dakṣiṇayā samaktā indrasya sakhyam amṛtatvam ānaśa /
Carakasaṃhitā
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Mahābhārata
MBh, 1, 2, 86.2 sakhyaṃ kṛtvā tatastena tasmād eva sa śuśruve /
MBh, 1, 29, 23.2 sakhyaṃ cānantam icchāmi tvayā saha khagottama //
MBh, 1, 122, 6.1 maivaṃ jīrṇam upāsiṣṭhāḥ sakhyaṃ navam upākuru /
MBh, 1, 122, 9.6 naiva tīrṇam upātiṣṭha sakhyaṃ navam upākṛdhi /
MBh, 1, 122, 35.9 maivaṃ jīrṇam upāssva tvaṃ sakhyaṃ bhavad upākṛdhi /
MBh, 1, 126, 38.3 atyantaṃ sakhyam icchāmītyāha taṃ sa suyodhanaḥ //
MBh, 1, 128, 10.1 prārthayeyaṃ tvayā sakhyaṃ punar eva nararṣabha /
MBh, 1, 154, 23.2 prārthayāmi tvayā sakhyaṃ punar eva narādhipa /
MBh, 1, 154, 25.8 evam anyonyam uktvā tau kṛtvā sakhyam anuttamam /
MBh, 2, 57, 13.2 etāvatā ye puruṣaṃ tyajanti teṣāṃ sakhyam antavad brūhi rājan /
MBh, 3, 258, 16.1 īśānena tathā sakhyaṃ putraṃ ca nalakūbaram /
MBh, 3, 264, 11.2 sakhyaṃ vānararājena cakre rāmas tato nṛpa //
MBh, 3, 264, 57.1 sakhyaṃ vānararājena śakrapratimatejasā /
MBh, 3, 293, 16.2 sakhyaṃ duryodhanenaivam agacchat sa ca vīryavān //
MBh, 5, 33, 98.1 samair vivāhaṃ kurute na hīnaiḥ samaiḥ sakhyaṃ vyavahāraṃ kathāśca /
MBh, 5, 67, 7.3 pravadann arjune sakhyaṃ nāhaṃ gacche 'dya keśavam //
MBh, 9, 42, 29.2 tenendraḥ sakhyam akarot samayaṃ cedam abravīt //
MBh, 12, 2, 7.1 sakhyaṃ ca vāsudevena bālye gāṇḍivadhanvanaḥ /
MBh, 12, 2, 8.1 sa sakhyam agamad bālye rājñā duryodhanena vai /
MBh, 12, 136, 146.1 sakhyaṃ sodarayor bhrātror daṃpatyor vā parasparam /
MBh, 12, 246, 15.1 tanmanaḥ kurute sakhyaṃ rajasā saha saṃgatam /
MBh, 12, 330, 66.2 sakhyaṃ caivātulaṃ kṛtvā rudreṇa sahitāvṛṣī /
MBh, 14, 79, 15.2 sakhyaṃ samabhijānīhi satyaṃ saṃgatam astu te //
Manusmṛti
ManuS, 2, 134.1 daśābdākhyaṃ paurasakhyaṃ pañcābdākhyaṃ kalābhṛtām /
Rāmāyaṇa
Rām, Bā, 3, 15.2 pratyayotpādanaṃ sakhyaṃ vālisugrīvavigraham //
Rām, Bā, 64, 16.2 sakhyaṃ cakāra brahmarṣir evam astv iti cābravīt //
Rām, Ār, 69, 36.2 nidarśayan rāmam avekṣya khasthaḥ sakhyaṃ kuruṣveti tadābhyuvāca //
Rām, Ki, 3, 20.1 yuvābhyāṃ saha dharmātmā sugrīvaḥ sakhyam icchati /
Rām, Ki, 56, 12.2 cakāra rāghavaḥ sakhyaṃ so 'vadhīt pitaraṃ mama //
Rām, Su, 49, 29.2 rāmasugrīvasakhyaṃ ca budhyasva hitam ātmanaḥ //
Rām, Su, 56, 118.2 cakre 'gnisākṣikaṃ sakhyaṃ rāghavaḥ sahalakṣmaṇaḥ //
Rām, Su, 57, 14.2 rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā //
Rām, Su, 63, 16.2 rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā //
Rām, Yu, 7, 6.1 mayena dānavendreṇa tvadbhayāt sakhyam icchatā /
Rām, Yu, 116, 36.1 sakhyaṃ ca rāmaḥ sugrīve prabhāvaṃ cānilātmaje /
Rām, Utt, 23, 12.1 tato 'gnisākṣikaṃ sakhyaṃ kṛtavāṃstatra rāvaṇaḥ /
Rām, Utt, 33, 18.2 ahiṃsakaṃ sakhyam upetya sāgnikaṃ praṇamya sa brahmasutaṃ gṛhaṃ yayau //
Rām, Utt, 34, 38.2 tvayā saha ciraṃ sakhyaṃ susnigdhaṃ pāvakāgrataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 113.2 prāyaḥ samānaśīleṣu sakhyaṃ badhnanti jantavaḥ //
Daśakumāracarita
DKCar, 2, 2, 312.1 tāmeva ca saṃkramīkṛtya rāgamañjaryāścāmbālikāyāḥ sakhyaṃ paramavīvṛdham //
DKCar, 2, 3, 6.1 tayośca vallabhe balaśambalayoriva vasumatīpriyaṃvade sakhyamapratimamadhattām //
DKCar, 2, 5, 53.1 so 'pi viṭaḥ svavāṭakukkuṭavijayahṛṣṭaḥ mayi vayoviruddhaṃ sakhyamupetya tadahareva svagṛhe snānabhojanādi kārayitvottaredyuḥ śrāvastīṃ prati yāntaṃ māmanugamya smartavyo 'smi satyarthe iti mitravadvisṛjya pratyayāsīt //
Kirātārjunīya
Kir, 1, 11.2 guṇānurāgād iva sakhyam īyivān na bādhate 'sya trigaṇaḥ parasparam //
Kūrmapurāṇa
KūPur, 2, 15, 16.1 sakhyaṃ samādhaikaiḥ kuryādupeyādīśvaraṃ sadā /
Matsyapurāṇa
MPur, 7, 1.3 devairjagmuśca sāpatnaiḥ kasmātte sakhyamuttamam //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 4.1 sakhyaṃ maitrīṃ sauhṛdaṃ ca sārathyādiṣu saṃsmaran /
Bhāratamañjarī
BhāMañj, 1, 152.1 nirjitena surendreṇa sakhyaṃ kṛtvā jagāda tam /
BhāMañj, 1, 668.2 praṇayātpūrvamābhāṣya sakhyaṃ tena suyodhanaḥ //
BhāMañj, 1, 702.1 sakhyaṃ punaḥ samādāya bhāradvājo mumoca tam /
BhāMañj, 1, 910.2 sakhyaṃ ca śāśvataṃ bheje jayinā savyasācinā //
BhāMañj, 5, 69.1 sāmnā sakhyaṃ samādāya sa vṛtreṇa tarasvinā /
Garuḍapurāṇa
GarPur, 1, 143, 24.2 gatvā sakhyaṃ tataścakre sugrīveṇa ca rāghavaḥ //
Hitopadeśa
Hitop, 1, 81.1 durjanena samaṃ sakhyaṃ vairaṃ cāpi na kārayet /
Kathāsaritsāgara
KSS, 5, 2, 39.2 anviṣya vaṇijaṃ tena saha sakhyaṃ cakāra saḥ //