Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Bhāratamañjarī
Rājanighaṇṭu

Mahābhārata
MBh, 1, 165, 5.2 mṛgān vidhyan varāhāṃśca ramyeṣu marudhanvasu //
MBh, 3, 6, 3.1 tataḥ sarasvatīkūle sameṣu marudhanvasu /
MBh, 3, 79, 25.1 tam ṛte bhīmadhanvānaṃ bhīmād avarajaṃ vane /
MBh, 3, 174, 21.1 tataśca yātvā marudhanvapārśvaṃ sadā dhanurvedaratipradhānāḥ /
MBh, 3, 175, 11.1 mṛgayāṃ paridhāvan sa sameṣu marudhanvasu /
MBh, 3, 179, 9.2 abhyatītā śivā teṣāṃ caratāṃ marudhanvasu //
MBh, 3, 192, 8.2 marudhanvasu ramyeṣu āśramas tasya kaurava //
MBh, 3, 193, 14.2 mamāśramasamīpe vai sameṣu marudhanvasu //
MBh, 4, 2, 20.9 sa bhīmadhanvā śvetāśvaḥ pāṇḍavaḥ kiṃ kariṣyati /
MBh, 4, 2, 20.43 bībhatsur bhīmadhanvā ca kiṃ kariṣyati cārjunaḥ /
MBh, 4, 18, 20.1 taṃ veṇīkṛtakeśāntaṃ bhīmadhanvānam arjunam /
MBh, 4, 19, 16.2 bhīmadhanvā mahābāhur āste śānta ivānalaḥ //
MBh, 4, 52, 24.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 4, 60, 2.1 sa bhīmadhanvānam udagravīryaṃ dhanaṃjayaṃ śatrugaṇe carantam /
MBh, 6, 107, 29.2 athainaṃ chinnadhanvānaṃ vivyādha navabhiḥ śaraiḥ //
MBh, 7, 114, 84.1 sa chinnadhanvā bhīmena dhanaṃjayaśarāhataḥ /
MBh, 7, 148, 38.1 kavacī sa śarī khaḍgī sadhanvā ca viśāṃ pate /
MBh, 8, 18, 22.1 hatāśvo virathaś caiva chinnadhanvā ca māriṣa /
MBh, 9, 21, 29.2 athainaṃ chinnadhanvānaṃ vivyādha niśitaiḥ śaraiḥ //
MBh, 14, 52, 7.1 sa prayāto mahābāhuḥ sameṣu marudhanvasu /
Rāmāyaṇa
Rām, Ār, 27, 29.1 prabhagnadhanvā viratho hatāśvo hatasārathiḥ /
Amarakośa
AKośa, 2, 6.2 samānau marudhanvānau dve khilāprahate same //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 4, 15.2 pratyāgate dhanvarasena śālīn kṣīreṇa vādyāt pariṣiktagātraḥ //
Harivaṃśa
HV, 9, 52.1 mamāśramasamīpe vai sameṣu marudhanvasu /
Bhāratamañjarī
BhāMañj, 14, 108.1 tataḥ kadācitsa munirjalārthī marudhanvasu /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 6.2 khilam aprahataṃ prāhur dhanvā tu marur ucyate //