Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2459
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
pāṇḍavās tu vane vāsam uddiśya bharatarṣabhāḥ / (1.2) Par.?
prayayur jāhnavīkūlāt kurukṣetraṃ sahānugāḥ // (1.3) Par.?
sarasvatīdṛṣadvatyau yamunāṃ ca niṣevya te / (2.1) Par.?
yayur vanenaiva vanaṃ satataṃ paścimāṃ diśam // (2.2) Par.?
tataḥ sarasvatīkūle sameṣu marudhanvasu / (3.1) Par.?
kāmyakaṃ nāma dadṛśur vanaṃ munijanapriyam // (3.2) Par.?
tatra te nyavasan vīrā vane bahumṛgadvije / (4.1) Par.?
anvāsyamānā munibhiḥ sāntvyamānāś ca bhārata // (4.2) Par.?
viduras tvapi pāṇḍūnāṃ tadā darśanalālasaḥ / (5.1) Par.?
jagāmaikarathenaiva kāmyakaṃ vanam ṛddhimat // (5.2) Par.?
tato yātvā viduraḥ kānanaṃ tac chīghrair aśvair vāhinā syandanena / (6.1) Par.?
dadarśāsīnaṃ dharmarājaṃ vivikte sārdhaṃ draupadyā bhrātṛbhir brāhmaṇaiś ca // (6.2) Par.?
tato 'paśyad viduraṃ tūrṇam ārād abhyāyāntaṃ satyasaṃdhaḥ sa rājā / (7.1) Par.?
athābravīd bhrātaraṃ bhīmasenaṃ kiṃ nu kṣattā vakṣyati naḥ sametya // (7.2) Par.?
kaccin nāyaṃ vacanāt saubalasya samāhvātā devanāyopayāti / (8.1) Par.?
kaccit kṣudraḥ śakunir nāyudhāni jeṣyaty asmān punar evākṣavatyām // (8.2) Par.?
samāhūtaḥ kenacid ādraveti nāhaṃ śakto bhīmasenāpayātum / (9.1) Par.?
gāṇḍīve vā saṃśayite kathaṃcid rājyaprāptiḥ saṃśayitā bhaven naḥ // (9.2) Par.?
tata utthāya viduraṃ pāṇḍaveyāḥ pratyagṛhṇan nṛpate sarva eva / (10.1) Par.?
taiḥ satkṛtaḥ sa ca tān ājamīḍho yathocitaṃ pāṇḍuputrān sameyāt // (10.2) Par.?
samāśvastaṃ viduraṃ te nararṣabhās tato 'pṛcchann āgamanāya hetum / (11.1) Par.?
sa cāpi tebhyo vistarataḥ śaśaṃsa yathāvṛtto dhṛtarāṣṭro 'mbikeyaḥ // (11.2) Par.?
vidura uvāca / (12.1) Par.?
avocanmāṃ dhṛtarāṣṭro 'nuguptam ajātaśatro parigṛhyābhipūjya / (12.2) Par.?
evaṃ gate samatām abhyupetya pathyaṃ teṣāṃ mama caiva bravīhi // (12.3) Par.?
mayāpyuktaṃ yat kṣamaṃ kauravāṇāṃ hitaṃ pathyaṃ dhṛtarāṣṭrasya caiva / (13.1) Par.?
tad vai pathyaṃ tanmano nābhyupaiti tataś cāhaṃ kṣamam anyanna manye // (13.2) Par.?
paraṃ śreyaḥ pāṇḍaveyā mayoktaṃ na me tac ca śrutavān āmbikeyaḥ / (14.1) Par.?
yathāturasyeva hi pathyam annaṃ na rocate smāsya tad ucyamānam // (14.2) Par.?
na śreyase nīyate 'jātaśatro strī śrotriyasyeva gṛhe praduṣṭā / (15.1) Par.?
bruvan na rucyai bharatarṣabhasya patiḥ kumāryā iva ṣaṣṭivarṣaḥ // (15.2) Par.?
dhruvaṃ vināśo nṛpa kauravāṇāṃ na vai śreyo dhṛtarāṣṭraḥ paraiti / (16.1) Par.?
yathā parṇe puṣkarasyeva siktaṃ jalaṃ na tiṣṭhet pathyam uktaṃ tathāsmin // (16.2) Par.?
tataḥ kruddho dhṛtarāṣṭro 'bravīn māṃ yatra śraddhā bhārata tatra yāhi / (17.1) Par.?
nāhaṃ bhūyaḥ kāmaye tvāṃ sahāyaṃ mahīm imāṃ pālayituṃ puraṃ vā // (17.2) Par.?
so 'haṃ tyakto dhṛtarāṣṭreṇa rājaṃs tvāṃ śāsitum upayātas tvarāvān / (18.1) Par.?
tad vai sarvaṃ yan mayoktaṃ sabhāyāṃ tad dhāryatāṃ yat pravakṣyāmi bhūyaḥ // (18.2) Par.?
kleśais tīvrair yujyamānaḥ sapatnaiḥ kṣamāṃ kurvan kālam upāsate yaḥ / (19.1) Par.?
saṃvardhayan stokam ivāgnim ātmavān sa vai bhuṅkte pṛthivīm eka eva // (19.2) Par.?
yasyāvibhaktaṃ vasu rājan sahāyais tasya duḥkhe 'py aṃśabhājaḥ sahāyāḥ / (20.1) Par.?
sahāyānām eṣa saṃgrahaṇe 'bhyupāyaḥ sahāyāptau pṛthivīprāptim āhuḥ // (20.2) Par.?
satyaṃ śreṣṭhaṃ pāṇḍava niṣpralāpaṃ tulyaṃ cānnaṃ saha bhojyaṃ sahāyaiḥ / (21.1) Par.?
ātmā caiṣām agrato nātivarted evaṃvṛttir vardhate bhūmipālaḥ // (21.2) Par.?
yudhiṣṭhira uvāca / (22.1) Par.?
evaṃ kariṣyāmi yathā bravīṣi parāṃ buddhim upagamyāpramattaḥ / (22.2) Par.?
yaccāpy anyad deśakālopapannaṃ tad vai vācyaṃ tat kariṣyāmi kṛtsnam // (22.3) Par.?
Duration=0.085763216018677 secs.