Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 4, 32, 7.2 juhomi te dharuṇo madhvo agram ubhā upāṃśu prathamā pibeva //
Atharvaveda (Śaunaka)
AVŚ, 3, 12, 3.1 dharuṇy asi śāle bṛhacchandāḥ pūtidhānyā /
AVŚ, 4, 32, 7.2 juhomi te dharuṇaṃ madhvo agram ubhāv upāṃśu prathamā pibāva //
AVŚ, 7, 3, 1.2 sa pratyudaid dharuṇaṃ madhvo agraṃ svayā tanvā tanvam airayata //
AVŚ, 16, 3, 3.0 urvaś ca mā camasaś ca mā hāsiṣṭāṃ dhartā ca mā dharuṇaś ca mā hāsiṣṭām //
AVŚ, 18, 3, 29.1 dhartā ha tvā dharuṇo dhārayātā ūrdhvaṃ bhānuṃ savitā dyām ivopari /
AVŚ, 18, 3, 36.1 dhartāsi dharuṇo 'si vaṃsago 'si //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 16.5 mitrasya cakṣurdharuṇaṃ balīyastejo yaśasvi sthaviraṃ samiddham /
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 5.2 mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddham /
Gopathabrāhmaṇa
GB, 2, 2, 14, 1.0 adhipatir asi dharuṇo 'si saṃsarpo 'si vayodhā asīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 6.0 athāsmā ajinam uttarīyaṃ karoti mitrasya cakṣurdharuṇaṃ dharīyas tejo yaśasvi sthaviraṃ samiddham anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dhatsvāsāv aditiste kakṣāṃ badhnātu vedasyānuvaktavai medhāyai śraddhāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāyeti //
Jaiminīyabrāhmaṇa
JB, 1, 127, 1.0 svāyudhaḥ pavate deva indur aśastihā vṛjanā rakṣamāṇaḥ pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyā iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 13.1 cittasya samo 'si daivyo granthir asi mā visraṃsa iti granthiṃ kṛtvā mitrasya cakṣur dharuṇaṃ balāya tejo yaśasvi sthaviraṃ samṛddham /
Maitrāyaṇīsaṃhitā
MS, 1, 10, 3, 8.2 sa pratyaṅṅ aiddharuṇo madhvo agraṃ svāṃ yat tanūṃ tanvām airayata //
MS, 2, 6, 6, 40.0 dhruvaś ca dharuṇaś ca //
MS, 2, 7, 9, 4.1 śrīṇām udāro dharuṇo rayīṇāṃ manīṣāṇāṃ prārpaṇaḥ somagopāḥ /
MS, 2, 7, 15, 15.3 dhruvāsi dharuṇā /
MS, 2, 8, 3, 2.53 dhruvāsi dharuṇā /
MS, 2, 8, 4, 7.0 dharuṇa ekaviṃśaḥ //
MS, 2, 11, 1, 8.0 dhruvaś ca dharuṇaś ca //
MS, 3, 16, 4, 17.1 viṣṭambho divo dharuṇā pṛthivyā asyeśānā jagato viṣṇupatnī /
Pañcaviṃśabrāhmaṇa
PB, 1, 10, 6.0 dharuṇo 'sy apānāya tvāpānān jinva savitṛprasūtā bṛhaspataye stuta //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 13.8 arvācī etaṃ dharuṇe rayīṇām /
Taittirīyasaṃhitā
TS, 5, 3, 3, 18.1 dharuṇa ekaviṃśa iti paścāt //
Vaitānasūtra
VaitS, 4, 2, 1.2 dharuṇo 'sy apānāya tvāpānaṃ jinva /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 22.4 yantāsi yamano dhruvo 'si dharuṇaḥ kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tvā //
VSM, 12, 22.1 śrīṇām udāro dharuṇo rayīṇāṃ manīṣāṇāṃ prārpaṇaḥ somagopāḥ /
VSM, 13, 16.1 dhruvāsi dharuṇāstṛtā viśvakarmaṇā /
VSM, 13, 34.1 dhruvāsi dharuṇeto jajñe prathamam ebhyo yonibhyo adhi jātavedāḥ /
VSM, 14, 21.1 mūrdhāsi rāḍ dhruvāsi dharuṇā dhartry asi dharaṇī /
VSM, 14, 23.4 dharuṇa ekaviṃśaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 20.1 mahī viśpatnī sadanī ṛtasyārvācī etaṃ dharuṇe rayīṇām /
VārŚS, 2, 1, 6, 17.0 tejo 'sīti hiraṇyeṣṭakāṃ śarkarāṃ svayamātṛṇṇām aśvenopaghrāpya bhūr bhuvaḥ svar ity abhimantrya dhruvāsi dharuṇeti cāviduṣā saha brāhmaṇena prajāpatiṣ ṭvā sādayatv iti puruṣe sādayati //
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
VārŚS, 3, 1, 2, 22.0 iyaṃ te rāṇ mitrasya yantāsi yamano dhartāsi dharuṇo rayyai poṣāya kṛṣyai kṣemāyety avarohantam anumantrayate //
Āpastambaśrautasūtra
ĀpŚS, 16, 23, 1.1 dhruvāsi dharuṇāstṛteti svayamātṛṇṇām abhimṛśyāśvenopaghrāpya prajāpatis tvā sādayatu pṛthivyāḥ pṛṣṭha ity aviduṣā brāhmaṇena saha madhye 'gner upadadhāti /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.27 viṣṭambho divo dharuṇaḥ pṛthivyā asyeśānā jagato viṣṇupatnī /
Śatapathabrāhmaṇa
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 30.0 mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samṛddham anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'ham //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 2, 2.1 ghṛtād ullupto madhumān payasvān dhanaṃjayo dharuṇo dhārayiṣṇuḥ /
ŚāṅkhĀ, 12, 7, 4.1 ghṛtād ullupto madhumān payasvān dhanaṃjayo dharuṇo dhārayiṣṇuḥ /
Ṛgveda
ṚV, 1, 23, 13.1 ā pūṣañcitrabarhiṣam āghṛṇe dharuṇaṃ divaḥ /
ṚV, 1, 73, 4.2 adhi dyumnaṃ ni dadhur bhūry asmin bhavā viśvāyur dharuṇo rayīṇām //
ṚV, 5, 15, 1.2 ghṛtaprasatto asuraḥ suśevo rāyo dhartā dharuṇo vasvo agniḥ //
ṚV, 5, 15, 2.2 divo dharman dharuṇe seduṣo nṝñ jātair ajātāṁ abhi ye nanakṣuḥ //
ṚV, 9, 2, 5.1 samudro apsu māmṛje viṣṭambho dharuṇo divaḥ /
ṚV, 9, 72, 7.1 nābhā pṛthivyā dharuṇo maho divo 'pām ūrmau sindhuṣv antar ukṣitaḥ /
ṚV, 9, 74, 2.1 divo ya skambho dharuṇaḥ svātata āpūrṇo aṃśuḥ paryeti viśvataḥ /
ṚV, 9, 86, 8.2 adhy asthāt sānu pavamāno avyayaṃ nābhā pṛthivyā dharuṇo maho divaḥ //
ṚV, 9, 87, 2.2 pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ //
ṚV, 9, 89, 6.1 viṣṭambho divo dharuṇaḥ pṛthivyā viśvā uta kṣitayo haste asya /
ṚV, 10, 5, 1.1 ekaḥ samudro dharuṇo rayīṇām asmaddhṛdo bhūrijanmā vi caṣṭe /
ṚV, 10, 45, 5.1 śrīṇām udāro dharuṇo rayīṇām manīṣāṇām prārpaṇaḥ somagopāḥ /
ṚV, 10, 47, 2.1 svāyudhaṃ svavasaṃ sunīthaṃ catuḥsamudraṃ dharuṇaṃ rayīṇām /
Ṛgvedakhilāni
ṚVKh, 4, 6, 9.1 ghṛtād ulluptaṃ madhumat suvarṇam dhanañjayaṃ dharuṇaṃ dhārayiṣṇu /