Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Harivaṃśa
Matsyapurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 75.2 lokasya saṃbudhya ca dharmarājaḥ kariṣyate bandhanamokṣameṣaḥ //
Lalitavistara
LalVis, 7, 86.9 sacetso 'gāramadhyāvasiṣyati rājā bhaviṣyati caturaṅgaścakravartī vijitavān dhārmiko dharmarājo jānapadasthāmavīryaprāptaḥ saptaratnasamanvāgataḥ /
Mahābhārata
MBh, 1, 2, 170.5 dvairathe yatra karṇena dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 2, 196.2 yatra nirvedam āpanno dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 2, 217.1 dadarśa nāradaṃ yatra dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 9, 14.1 dharmarāja uvāca /
MBh, 1, 50, 11.2 dhṛtyā ca te prītamanāḥ sadāhaṃ tvaṃ vā rājā dharmarājo yamo vā //
MBh, 1, 55, 31.1 tato nimitte kasmiṃścid dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 101, 24.8 tenokto dharmarājo 'tha bālabhāve tvayā kṛtam //
MBh, 1, 119, 38.99 evam uktvā mahābāhur dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 133, 13.2 uvāca paramaprīto dharmarājo yudhiṣṭhiraḥ //
MBh, 1, 133, 23.3 evam uktaḥ pratyuvāca dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 134, 4.1 tair vṛtaḥ puruṣavyāghro dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 137, 16.23 dharmarājaḥ sa nirdiṣṭo nanu viprair yudhiṣṭhiraḥ /
MBh, 1, 150, 1.5 bubodha dharmarājastu hṛṣitaṃ bhīmam acyutam /
MBh, 1, 180, 20.2 gauraḥ pralambojjvalacārughoṇo viniḥsṛtaḥ so 'cyuta dharmarājaḥ //
MBh, 1, 181, 25.6 dharmarājaśca kauravyaṃ duryodhanam amarṣaṇam /
MBh, 1, 181, 25.8 duryodhanam amitraghnaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 186, 4.1 śrutvā tu vākyāni purohitasya yānyuktavān bhārata dharmarājaḥ /
MBh, 1, 189, 46.25 dharmarājaśca bhīmaśca yamau ca nṛpasattama /
MBh, 1, 191, 19.1 tat sarvaṃ pratijagrāha dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 205, 11.3 kṛṣṇayā saha tatrāsīd dharmarājo yudhiṣṭhiraḥ //
MBh, 1, 205, 25.1 ityukto dharmarājastu sahasā vākyam apriyam /
MBh, 1, 213, 38.1 tāṃśca vṛṣṇyandhakaśreṣṭhān dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 213, 52.1 pratijagrāha tat sarvaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 2, 19.6 utthāpya dharmarājastu mūrdhnyupāghrāya keśavam /
MBh, 2, 2, 19.8 gamyatām ityanujñāpya dharmarājo yudhiṣṭhiraḥ //
MBh, 2, 2, 23.8 nivṛtya dharmarājastu saha bhrātṛbhir acyutaḥ /
MBh, 2, 6, 1.3 pratyuvācānupūrvyeṇa dharmarājo yudhiṣṭhiraḥ //
MBh, 2, 6, 13.1 nāradenaivam uktastu dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 6, 14.1 nāradaṃ pratyuvācedaṃ dharmarājo mahāmanāḥ /
MBh, 2, 12, 18.2 mantribhiścāpi sahito dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 12, 29.5 dharmarājo hṛṣīkeśa dhaumyavyāsādibhiḥ saha /
MBh, 2, 12, 34.2 dharmarājaḥ samāgamya jñāpayat svaṃ prayojanam //
MBh, 2, 23, 5.1 dhanaṃjayavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 23, 10.2 khāṇḍavaprastham adhyāste dharmarājo yudhiṣṭhiraḥ //
MBh, 2, 30, 44.1 dīkṣitaḥ sa tu dharmātmā dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 30, 51.2 rukmasya yoṣitāṃ caiva dharmarājaḥ pṛthag dadau //
MBh, 2, 42, 38.1 śrutvā tu vacanaṃ rājñāṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 42, 56.1 taṃ padbhyām anuvavrāja dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 52, 17.2 evam uktvā viduraṃ dharmarājaḥ prāyātrikaṃ sarvam ājñāpya tūrṇam /
MBh, 2, 62, 26.1 dharme sthito dharmarājo mahātmā svayaṃ cedaṃ kathayatvindrakalpaḥ /
MBh, 2, 62, 32.1 yadyeṣa gurur asmākaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 63, 21.2 īśo rājā pūrvam āsīd glahe naḥ kuntīputro dharmarājo mahātmā /
MBh, 2, 65, 16.2 ityukto bharataśreṣṭho dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 71, 1.2 kathaṃ gacchati kaunteyo dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 12, 26.1 pāṇḍavo dharmarājo 'haṃ yadi te śrotram āgataḥ /
MBh, 3, 24, 6.1 sa cāpi tān abhyavadat prasannaḥ sahaiva tair bhrātṛbhir dharmarājaḥ /
MBh, 3, 24, 9.2 paurān imāñjānapadāṃś ca sarvān hitvā prayātaḥ kva nu dharmarājaḥ //
MBh, 3, 24, 11.2 śatakratuprastham amoghakarmā hitvā prayātaḥ kva nu dharmarājaḥ //
MBh, 3, 24, 12.2 tāṃ devaguptām iva devamāyāṃ hitvā prayātaḥ kva nu dharmarājaḥ //
MBh, 3, 38, 1.2 kasyacit tvatha kālasya dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 38, 3.2 dhanaṃjayaṃ dharmarājo rahasīdam uvāca ha //
MBh, 3, 38, 14.1 evam uktvā dharmarājas tam adhyāpayata prabhuḥ /
MBh, 3, 42, 10.2 vaivasvato dharmarājo vimānenāvabhāsayan //
MBh, 3, 47, 9.2 pupoṣa kauravaśreṣṭho dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 49, 25.1 evaṃ bruvāṇaṃ bhīmaṃ tu dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 89, 3.1 tam abhyarcya yathānyāyaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 120, 21.1 asmatpramuktair viśikhair jitāris tato mahīṃ bhokṣyati dharmarājaḥ /
MBh, 3, 120, 30.1 visṛjya kṛṣṇaṃ tvatha dharmarājo vidarbharājopacitāṃ sutīrthām /
MBh, 3, 143, 14.1 dharmarājaś ca dhaumyaś ca nililyāte mahāvane /
MBh, 3, 144, 21.1 paryāśvāsayad apyenāṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 153, 8.2 apaśyamāno bhīmaṃ ca dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 153, 26.1 taṃ dṛṣṭvā dharmarājas tu pariṣvajya punaḥ punaḥ /
MBh, 3, 154, 8.1 tam abravīd dharmarājo hriyamāṇo yudhiṣṭhiraḥ /
MBh, 3, 162, 6.1 taṃ dṛṣṭvaiva mahātmānaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 172, 1.2 tasyāṃ rajanyāṃ vyuṣṭāyāṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 173, 18.1 āmantrya veśmāni nadīḥ sarāṃsi sarvāṇi rakṣāṃsi ca dharmarājaḥ /
MBh, 3, 176, 46.1 sa dharmarājo medhāvī śaṅkamāno mahad bhayam /
MBh, 3, 178, 40.2 yudhiṣṭhiro dharmarājaḥ śāpāt tvāṃ mokṣayiṣyati //
MBh, 3, 178, 47.2 kathayāmāsa tat sarvaṃ dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 180, 36.2 praśasya viprekṣya ca dharmarājaḥ kṛtāñjaliḥ keśavam ityuvāca //
MBh, 3, 186, 1.3 papraccha vinayopeto dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 207, 1.2 śrutvemāṃ dharmasaṃyuktāṃ dharmarājaḥ kathāṃ śubhām /
MBh, 3, 225, 9.1 kathaṃ nu satyaḥ śucir āryavṛtto jyeṣṭhaḥ sutānāṃ mama dharmarājaḥ /
MBh, 3, 227, 11.1 yadi māṃ dharmarājaś ca bhīmasenaś ca pāṇḍavaḥ /
MBh, 3, 228, 9.1 dharmarājo na saṃkrudhyed bhīmasenas tvamarṣaṇaḥ /
MBh, 3, 235, 10.2 jānāti dharmarājo hi śrutvā kuru yathecchasi //
MBh, 3, 242, 13.2 tadā tu nṛpatir gantā dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 244, 8.2 mṛgān dṛṣṭvā suduḥkhārto dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 253, 12.2 tasyā gamiṣyanti padaṃ hi pārthāstathā hi saṃtapyati dharmarājaḥ //
MBh, 3, 255, 34.1 draupadīṃ dharmarājas tu dṛṣṭvā dhaumyapuraskṛtām /
MBh, 3, 257, 2.3 āsāṃcakre munigaṇair dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 281, 54.3 dharmarājaḥ prahṛṣṭātmā sāvitrīm idam abravīt //
MBh, 3, 281, 59.1 evaṃ tasyai varaṃ dattvā dharmarājaḥ pratāpavān /
MBh, 4, 1, 3.6 athābravīd dharmarājaḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 4, 3, 7.13 nakulenaivam uktastu dharmarājo 'bravīd vacaḥ //
MBh, 4, 5, 21.7 nakulaṃ punar āhūya dharmarājo yudhiṣṭhiraḥ /
MBh, 4, 20, 2.2 tatra māṃ dharmarājastu kaṭākṣeṇa nyavārayat /
MBh, 4, 32, 17.3 abravīd bhrātaraṃ vīraṃ dharmarājo yudhiṣṭhiraḥ //
MBh, 4, 63, 15.1 tam abravīd dharmarājaḥ prahasya virāṭam ārtaṃ kurubhiḥ prataptam /
MBh, 4, 66, 28.1 evam ukto dharmarājaḥ pārtham aikṣad dhanaṃjayam /
MBh, 5, 1, 14.1 adharmayuktaṃ ca na kāmayeta rājyaṃ surāṇām api dharmarājaḥ /
MBh, 5, 49, 45.2 śataśo yān apāśritya dharmarājo vyavasthitaḥ //
MBh, 5, 70, 1.2 saṃjaye pratiyāte tu dharmarājo yudhiṣṭhiraḥ /
MBh, 5, 79, 4.1 yadi bhīmārjunau kṛṣṇa dharmarājaśca dhārmikaḥ /
MBh, 5, 81, 33.1 tato 'nuvrajya govindaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 5, 124, 12.2 pāṇibhyāṃ pratigṛhṇātu dharmarājo yudhiṣṭhiraḥ //
MBh, 5, 137, 14.2 tam ailavilam āsādya dharmarājo vyarājata //
MBh, 5, 149, 1.2 janārdanavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ /
MBh, 5, 151, 19.1 avadhyānāṃ vadhaṃ paśyan dharmarājo yudhiṣṭhiraḥ /
MBh, 5, 154, 19.1 taṃ dṛṣṭvā dharmarājaśca keśavaśca mahādyutiḥ /
MBh, 6, 19, 3.3 abhyabhāṣata dharmātmā dharmarājo dhanaṃjayam //
MBh, 6, 41, 8.1 pitāmaham abhiprekṣya dharmarājo yudhiṣṭhiraḥ /
MBh, 6, 46, 2.1 dharmarājastatastūrṇam abhigamya janārdanam /
MBh, 6, 50, 84.1 dharmarājaśca tān sarvān upajagrāha pāṇḍavaḥ /
MBh, 6, 52, 15.1 tathaiva dharmarājo 'pi gajānīkena saṃvṛtaḥ /
MBh, 6, 71, 7.2 sātyakir dharmarājaśca vyūhagrīvāṃ samāsthitāḥ //
MBh, 6, 75, 59.1 dharmarājo 'pi samprekṣya dhṛṣṭadyumnavṛkodarau /
MBh, 6, 101, 30.1 madrarājaṃ ca samare dharmarājo mahārathaḥ /
MBh, 6, 106, 6.1 nakulaḥ sahadevaśca dharmarājaśca vīryavān /
MBh, 6, 115, 63.1 evam ukto dharmarājaḥ pratyuvāca janārdanam /
MBh, 6, 116, 48.1 rājyasyārdhaṃ dīyatāṃ pāṇḍavānām indraprasthaṃ dharmarājo 'nuśāstu /
MBh, 7, 8, 24.1 utāho sarvasainyena dharmarājaḥ sahānujaḥ /
MBh, 7, 11, 24.2 apanīte tataḥ pārthe dharmarājo jitastvayā //
MBh, 7, 12, 3.2 abravīd dharmarājastu dhanaṃjayam idaṃ vacaḥ //
MBh, 7, 24, 16.1 taṃ dharmarājo bahubhir marmabhidbhir avākirat /
MBh, 7, 39, 3.2 kopitaḥ paruṣair vākyair dharmarājo yudhiṣṭhiraḥ /
MBh, 7, 48, 35.2 dharmarājo yudhāṃ śreṣṭho bruvan duḥkham apānudat //
MBh, 7, 81, 26.1 sa kṛcchraṃ paramaṃ prāpto dharmarājo yudhiṣṭhiraḥ /
MBh, 7, 88, 1.3 dharmarājo mahārāja svenānīkena saṃvṛtaḥ /
MBh, 7, 90, 11.1 sahadevastu viṃśatyā dharmarājaśca pañcabhiḥ /
MBh, 7, 100, 12.2 nakulaḥ sahadevaśca dharmarājaśca pāṇḍavaḥ //
MBh, 7, 102, 4.1 nāpaśyaccharaṇaṃ kiṃcid dharmarājo yudhiṣṭhiraḥ /
MBh, 7, 102, 7.2 cintayābhiparītāṅgo dharmarājo yudhiṣṭhiraḥ /
MBh, 7, 102, 8.1 lokopakrośabhīrutvād dharmarājo mahāyaśāḥ /
MBh, 7, 102, 13.1 bhrātur anveṣaṇaṃ kṛtvā dharmarājo yudhiṣṭhiraḥ /
MBh, 7, 117, 11.1 adya kṛṣṇaśca pārthaśca dharmarājaśca mādhava /
MBh, 7, 137, 48.1 vāsudevavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ /
MBh, 7, 158, 25.1 śrutvā kṛṣṇasya vacanaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 7, 165, 5.2 abravīt kṣatriyāṃstatra dharmarājo yudhiṣṭhiraḥ /
MBh, 7, 165, 43.2 vāsudevaśca vārṣṇeyo dharmarājaśca pāṇḍavaḥ //
MBh, 7, 169, 61.1 tvarayā vāsudevaśca dharmarājaśca māriṣa /
MBh, 8, 5, 77.1 yasya bhīto vane nityaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 7, 22.2 dhanaṃjayam abhiprekṣya dharmarājo 'bravīd idam //
MBh, 8, 7, 29.2 nakulaḥ sahadevaś ca dharmarājaś ca pṛṣṭhataḥ //
MBh, 8, 19, 37.2 dharmarājo drutaṃ viddhvā tiṣṭha tiṣṭheti cābravīt //
MBh, 8, 19, 41.3 pañcabhir nṛpatiṃ cāpi dharmarājo 'rdayad bhṛśam //
MBh, 8, 20, 22.1 tām āpatantīṃ sahasā dharmarājaḥ śilāśitaiḥ /
MBh, 8, 20, 29.2 dharmarājo mahāśaktiṃ prāhiṇot tava sūnave /
MBh, 8, 21, 26.3 cekitānaś ca balavān dharmarājaś ca suvrataḥ //
MBh, 8, 31, 64.1 eṣa dharmabhṛtāṃ śreṣṭho dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 32, 71.3 śikhaṇḍī daśabhir vīro dharmarājaḥ śatena tu //
MBh, 8, 33, 45.1 kālyamānaṃ balaṃ dṛṣṭvā dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 39, 9.1 sātyakir yatamānas tu dharmarājaś ca pāṇḍavaḥ /
MBh, 8, 39, 10.2 sātyakir dharmarājaś ca pāñcālāś cāpi saṃgatāḥ /
MBh, 8, 45, 73.1 manyamāno hataṃ karṇaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 49, 101.1 etacchrutvā pāṇḍavo dharmarājo bhrātur vākyaṃ paruṣaṃ phalgunasya /
MBh, 8, 49, 113.1 iti kṛṣṇavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 50, 11.1 pādayoḥ patitaṃ dṛṣṭvā dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 50, 12.1 utthāpya bhrātaraṃ rājā dharmarājo dhanaṃjayam /
MBh, 8, 50, 41.1 tasya rājā mahāprājño dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 54, 12.1 etad duḥkhaṃ sārathe dharmarājo yan māṃ hitvā yātavāñ śatrumadhye /
MBh, 8, 69, 34.2 arjunaṃ cāpi rājendra dharmarājo yudhiṣṭhiraḥ //
MBh, 9, 6, 39.1 keśave tu tadā yāte dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 9, 4.2 yatra rājā satyasaṃdho dharmarājo yudhiṣṭhiraḥ //
MBh, 9, 11, 51.1 dharmarājo 'pi saṃkruddho madrarājaṃ mahāyaśāḥ /
MBh, 9, 12, 11.2 dharmarājastathā ṣaṣṭyā gātre śalyaṃ samarpayat //
MBh, 9, 12, 20.3 dharmarājaḥ śataghnīṃ tu jighāṃsuḥ śalyam āhave //
MBh, 9, 12, 34.2 cintayāmāsa samare dharmarājo yudhiṣṭhiraḥ //
MBh, 9, 15, 14.2 amarṣavaśam āpanno dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 16, 35.1 sa dharmarājo nihatāśvasūtaṃ krodhena dīptajvalanaprakāśam /
MBh, 9, 16, 36.2 sa dharmarājo nihatāśvasūte rathe tiṣṭhañ śaktim evābhikāṅkṣan //
MBh, 9, 16, 38.1 sa dharmarājo maṇihemadaṇḍāṃ jagrāha śaktiṃ kanakaprakāśām /
MBh, 9, 16, 42.2 sabrahmadaṇḍapratimām amoghāṃ sasarja yatto yudhi dharmarājaḥ //
MBh, 9, 16, 47.2 prasārya bāhuṃ sudṛḍhaṃ supāṇiṃ krodhena nṛtyann iva dharmarājaḥ //
MBh, 9, 16, 61.1 taṃ vivyādhāśugaiḥ ṣaḍbhir dharmarājastvarann iva /
MBh, 9, 21, 13.2 draupadeyāstrisaptatyā dharmarājaśca saptabhiḥ /
MBh, 9, 21, 23.1 athānyaṃ ratham āsthāya dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 32, 20.1 tvām āśritya mahābāho dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 58, 14.2 nṛtyamānaṃ ca bahuśo dharmarājo 'bravīd idam //
MBh, 9, 61, 26.1 evam uktastu kṛṣṇena dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 62, 1.2 kimarthaṃ rājaśārdūlo dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 62, 14.2 vāsudevam idaṃ vākyaṃ dharmarājo 'bhyabhāṣata //
MBh, 11, 11, 1.2 hateṣu sarvasainyeṣu dharmarājo yudhiṣṭhiraḥ /
MBh, 11, 11, 10.2 vavande pitaraṃ jyeṣṭhaṃ dharmarājo yudhiṣṭhiraḥ //
MBh, 11, 21, 7.1 udvignaḥ satataṃ yasmād dharmarājo yudhiṣṭhiraḥ /
MBh, 11, 27, 21.1 evaṃ vilapya bahulaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 6, 9.1 ityukto dharmarājastu mātrā bāṣpākulekṣaṇaḥ /
MBh, 12, 7, 41.1 etāvad uktvā vacanaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 29, 2.1 jñātiśokābhisaṃtapto dharmarājaḥ paraṃtapaḥ /
MBh, 12, 37, 1.2 evam ukto bhagavatā dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 40, 16.2 dharmarājo 'pi tat sarvaṃ pratijagrāha dharmataḥ //
MBh, 12, 40, 22.1 tataḥ pratyarcitaḥ sadbhir dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 44, 11.2 dadau prīto mahārāja dharmarājo yudhiṣṭhiraḥ //
MBh, 12, 45, 1.2 prāpya rājyaṃ mahātejā dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 45, 4.1 prāpya rājyaṃ mahātejā dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 55, 18.2 evam uktastu bhīṣmeṇa dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 59, 4.1 tato rājā mahātejā dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 127, 7.1 taṃ dharmarājo dṛṣṭvaiva namaskṛtya nararṣabham /
MBh, 12, 161, 40.1 tato muhūrtād atha dharmarājo vākyāni teṣām anucintya samyak /
MBh, 13, 67, 24.1 taṃ dharmarājo dharmajñaṃ pūjayitvā pratāpavān /
MBh, 13, 70, 41.1 evamādīni me tatra dharmarājo nyadarśayat /
MBh, 13, 70, 44.1 idaṃ ca mām abravīd dharmarājaḥ punaḥ punaḥ samprahṛṣṭo dvijarṣe /
MBh, 13, 75, 29.2 tathā sarvaṃ kṛtavān dharmarājo bhīṣmeṇokto vidhivad gopradāne /
MBh, 13, 153, 18.1 abravīd bharataśreṣṭhaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 13, 153, 34.1 dharmarājo hi śuddhātmā nideśe sthāsyate tava /
MBh, 14, 15, 13.1 asapatnāṃ mahīṃ bhuṅkte dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 51, 34.3 yatrāste sa sahāmātyo dharmarājo mahāmanāḥ //
MBh, 14, 61, 19.1 dharmarājo 'pi medhāvī śrutvā vyāsasya tad vacaḥ /
MBh, 14, 62, 3.2 śrutvā dvaipāyanavaco dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 64, 13.2 uddhārayāmāsa tadā dharmarājo yudhiṣṭhiraḥ //
MBh, 14, 66, 5.1 kiṃ nu vakṣyati dharmātmā dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 72, 2.2 dharmarājo mahātejāḥ sahartvigbhir vyarocata //
MBh, 14, 86, 4.2 iṣṭaṃ gṛhītvā nakṣatraṃ dharmarājo yudhiṣṭhiraḥ //
MBh, 14, 86, 26.1 tacchrutvā dharmarājaḥ sa kṛtaṃ sarvam aninditam /
MBh, 14, 88, 11.1 ityuktaḥ pratyuvācainaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 88, 21.1 ityetad vacanaṃ śrutvā dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 90, 10.1 dharmarājaśca bhīmaśca yamajau phalgunastathā /
MBh, 14, 91, 4.1 taṃ vapādhūmagandhaṃ tu dharmarājaḥ sahānujaḥ /
MBh, 15, 2, 7.1 dharmarājaśca bhīmaśca savyasācī yamāvapi /
MBh, 15, 2, 13.1 evaṃ dharmabhṛtāṃ śreṣṭho dharmarājo yudhiṣṭhiraḥ /
MBh, 15, 8, 6.3 pratyuvāca mahātejā dharmarājo yudhiṣṭhiraḥ //
MBh, 15, 17, 14.3 evaṃ bruvāṇaṃ kaunteyaṃ dharmarājo 'bhyapūjayat //
MBh, 15, 18, 5.2 ityukte dharmarājastam arjunaṃ pratyapūjayat /
MBh, 15, 19, 4.1 dharmarājaśca putraste rājyaṃ prāṇān dhanāni ca /
MBh, 15, 33, 28.2 dharmarājo mahātejāstacca sasmāra pāṇḍavaḥ //
MBh, 15, 33, 30.1 dharmarājastu tatrainaṃ saṃcaskārayiṣustadā /
MBh, 15, 33, 33.1 ityukto dharmarājaḥ sa vinivṛtya tataḥ punaḥ /
MBh, 15, 45, 44.2 nigṛhya bāṣpaṃ dhairyeṇa dharmarājo 'bravīd idam //
MBh, 17, 1, 10.1 ityuktvā dharmarājaḥ sa vāsudevasya dhīmataḥ /
MBh, 17, 3, 2.1 sa bhrātṝn patitān dṛṣṭvā dharmarājo yudhiṣṭhiraḥ /
MBh, 18, 1, 4.1 svargaṃ triviṣṭapaṃ prāpya dharmarājo yudhiṣṭhiraḥ /
MBh, 18, 3, 40.1 tato divyavapur bhūtvā dharmarājo yudhiṣṭhiraḥ /
Rāmāyaṇa
Rām, Ay, 58, 33.2 kṣamatāṃ dharmarājo me bibhṛyāt pitarāv ayam //
Rām, Utt, 18, 5.1 indro mayūraḥ saṃvṛtto dharmarājastu vāyasaḥ /
Rām, Utt, 18, 23.1 dharmarājo 'bravīd rāma prāgvaṃśe vāyasaṃ sthitam /
Rām, Utt, 22, 26.1 etat tu vacanaṃ śrutvā dharmarājaḥ pratāpavān /
Agnipurāṇa
AgniPur, 13, 26.1 saptākṣauhiṇīśa āsīddharmarājo raṇāya saḥ /
AgniPur, 15, 11.2 tacchrutvā dharmarājastu rājye sthāpya parīkṣitam //
Amarakośa
AKośa, 1, 13.1 sarvajñaḥ sugataḥ buddho dharmarājas tathāgataḥ /
AKośa, 1, 68.2 dharmarājaḥ pitṛpatiḥ samavartī paretarāṭ //
Harivaṃśa
HV, 8, 41.2 dharmeṇa rañjayāmāsa dharmarāja imāḥ prajāḥ //
HV, 11, 6.1 apṛcchad dharmarājo hi śaratalpagataṃ purā /
Matsyapurāṇa
MPur, 103, 11.2 evaṃ vaiklavyamāpanno dharmarājo yudhiṣṭhiraḥ /
MPur, 135, 77.1 daṇḍena cogreṇa ca dharmarājaḥ pāśena cogreṇa ca vārigoptā /
Abhidhānacintāmaṇi
AbhCint, 2, 149.1 māralokakhajiddharmarājo vijñānamātṛkaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 4.2 apīpaladdharmarājaḥ pitṛvadrañjayan prajāḥ /
Bhāratamañjarī
BhāMañj, 5, 231.1 śamamicchatyabhinno 'sau dharmarājo yudhiṣṭhiraḥ /
BhāMañj, 6, 436.1 tato rajanyāṃ vijane dharmarājo janārdanam /
BhāMañj, 10, 90.1 bhīmaṃ nirasya garjantaṃ dharmarājaḥ suyodhanam /
BhāMañj, 12, 80.1 tamabravīddharmarājo lakṣaṇāmadhuraṃ raṇe /
BhāMañj, 13, 697.1 atha papraccha dharmajñaṃ dharmarājaḥ pitāmaham /
BhāMañj, 13, 1218.1 śamaṃ vividhamākarṇya dharmarājaḥ pitāmaham /
BhāMañj, 13, 1785.2 dharmarājaḥ saviduraścakre vaimānikaṃ svayam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 40.2 āhāyaṃ dharmarājaste darśanārthaṃ samāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 107.2 dharmarājastu taṃ dṛṣṭvā sūnṛtaṃ vakti bhārata //
SkPur (Rkh), Revākhaṇḍa, 92, 4.2 tathāsau nirmalo jāto dharmarājo yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 195, 11.2 suvarṇasya ravirdānaṃ dharmarājo hyanantakam //