Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9449
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evam uktastu rājñā sa viduro buddhisattamaḥ / (1.2) Par.?
dhṛtarāṣṭram upetyedaṃ vākyam āha mahārthavat // (1.3) Par.?
ukto yudhiṣṭhiro rājā bhavadvacanam āditaḥ / (2.1) Par.?
sa ca saṃśrutya vākyaṃ te praśaśaṃsa mahādyutiḥ // (2.2) Par.?
bībhatsuśca mahātejā nivedayati te gṛhān / (3.1) Par.?
vasu tasya gṛhe yacca prāṇān api ca kevalān // (3.2) Par.?
dharmarājaśca putraste rājyaṃ prāṇān dhanāni ca / (4.1) Par.?
anujānāti rājarṣe yaccānyad api kiṃcana // (4.2) Par.?
bhīmastu sarvaduḥkhāni saṃsmṛtya bahulānyuta / (5.1) Par.?
kṛcchrād iva mahābāhur anumanye viniḥśvasan // (5.2) Par.?
sa rājñā dharmaśīlena bhrātrā bībhatsunā tathā / (6.1) Par.?
anunīto mahābāhuḥ sauhṛde sthāpito 'pi ca // (6.2) Par.?
na ca manyustvayā kārya iti tvāṃ prāha dharmarāṭ / (7.1) Par.?
saṃsmṛtya bhīmastad vairaṃ yad anyāyavad ācaret // (7.2) Par.?
evaṃprāyo hi dharmo 'yaṃ kṣatriyāṇāṃ narādhipa / (8.1) Par.?
yuddhe kṣatriyadharme ca nirato 'yaṃ vṛkodaraḥ // (8.2) Par.?
vṛkodarakṛte cāham arjunaśca punaḥ punaḥ / (9.1) Par.?
prasādayāva nṛpate bhavān prabhur ihāsti yat // (9.2) Par.?
pradadātu bhavān vittaṃ yāvad icchasi pārthiva / (10.1) Par.?
tvam īśvaro no rājyasya prāṇānāṃ ceti bhārata // (10.2) Par.?
brahmadeyāgrahārāṃśca putrāṇāṃ caurdhvadehikam / (11.1) Par.?
ito ratnāni gāścaiva dāsīdāsam ajāvikam // (11.2) Par.?
ānayitvā kuruśreṣṭho brāhmaṇebhyaḥ prayacchatu / (12.1) Par.?
dīnāndhakṛpaṇebhyaśca tatra tatra nṛpājñayā // (12.2) Par.?
bahvannarasapānāḍhyāḥ sabhā vidura kāraya / (13.1) Par.?
gavāṃ nipānānyanyacca vividhaṃ puṇyakarma yat // (13.2) Par.?
iti mām abravīd rājā pārthaścaiva dhanaṃjayaḥ / (14.1) Par.?
yad atrānantaraṃ kāryaṃ tad bhavān vaktum arhati // (14.2) Par.?
ityukto vidureṇātha dhṛtarāṣṭro 'bhinandya tat / (15.1) Par.?
manaścakre mahādāne kārttikyāṃ janamejaya // (15.2) Par.?
Duration=0.086030960083008 secs.