Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2814
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tatas tu śilpinaḥ sarve amātyapravarāśca ha / (1.2) Par.?
viduraś ca mahāprājño dhārtarāṣṭre nyavedayat // (1.3) Par.?
sajjaṃ kratuvaraṃ rājan kālaprāptaṃ ca bhārata / (2.1) Par.?
sauvarṇaṃ ca kṛtaṃ divyaṃ lāṅgalaṃ sumahādhanam // (2.2) Par.?
etacchrutvā nṛpaśreṣṭho dhārtarāṣṭro viśāṃ pate / (3.1) Par.?
ājñāpayāmāsa nṛpaḥ kraturājapravartanam // (3.2) Par.?
tataḥ pravavṛte yajñaḥ prabhūtānnaḥ susaṃskṛtaḥ / (4.1) Par.?
dīkṣitaścāpi gāndhārir yathāśāstraṃ yathākramam // (4.2) Par.?
prahṛṣṭo dhṛtarāṣṭro 'bhūd viduraś ca mahāyaśāḥ / (5.1) Par.?
bhīṣmo droṇaḥ kṛpaḥ karṇo gāndhārī ca yaśasvinī // (5.2) Par.?
nimantraṇārthaṃ dūtāṃśca preṣayāmāsa śīghragān / (6.1) Par.?
pārthivānāṃ ca rājendra brāhmaṇānāṃ tathaiva ca / (6.2) Par.?
te prayātā yathoddiṣṭaṃ dūtās tvaritavāhanāḥ // (6.3) Par.?
tatra kaṃcit prayātaṃ tu dūtaṃ duḥśāsano 'bravīt / (7.1) Par.?
gaccha dvaitavanaṃ śīghraṃ pāṇḍavān pāpapūruṣān / (7.2) Par.?
nimantraya yathānyāyaṃ viprāṃstasmin mahāvane // (7.3) Par.?
sa gatvā pāṇḍavāvāsam uvācābhipraṇamya tān / (8.1) Par.?
duryodhano mahārāja yajate nṛpasattamaḥ // (8.2) Par.?
svavīryārjitam arthaugham avāpya kurunandanaḥ / (9.1) Par.?
tatra gacchanti rājāno brāhmaṇāś ca tatas tataḥ // (9.2) Par.?
ahaṃ tu preṣito rājan kauraveṇa mahātmanā / (10.1) Par.?
āmantrayati vo rājā dhārtarāṣṭro janeśvaraḥ / (10.2) Par.?
mano 'bhilaṣitaṃ rājñas taṃ kratuṃ draṣṭum arhatha // (10.3) Par.?
tato yudhiṣṭhiro rājā tacchrutvā dūtabhāṣitam / (11.1) Par.?
abravīn nṛpaśārdūlo diṣṭyā rājā suyodhanaḥ / (11.2) Par.?
yajate kratumukhyena pūrveṣāṃ kīrtivardhanaḥ // (11.3) Par.?
vayam apyupayāsyāmo na tvidānīṃ kathaṃcana / (12.1) Par.?
samayaḥ paripālyo no yāvad varṣaṃ trayodaśam // (12.2) Par.?
śrutvaitad dharmarājasya bhīmo vacanam abravīt / (13.1) Par.?
tadā tu nṛpatir gantā dharmarājo yudhiṣṭhiraḥ // (13.2) Par.?
astraśastrapradīpte 'gnau yadā taṃ pātayiṣyati / (14.1) Par.?
varṣāt trayodaśād ūrdhvaṃ raṇasattre narādhipaḥ // (14.2) Par.?
yadā krodhahavir moktā dhārtarāṣṭreṣu pāṇḍavaḥ / (15.1) Par.?
āgantāras tadā smeti vācyas te sa suyodhanaḥ // (15.2) Par.?
śeṣās tu pāṇḍavā rājan naivocuḥ kiṃcid apriyam / (16.1) Par.?
dūtaścāpi yathāvṛttaṃ dhārtarāṣṭre nyavedayat // (16.2) Par.?
athājagmur naraśreṣṭhā nānājanapadeśvarāḥ / (17.1) Par.?
brāhmaṇāś ca mahābhāgā dhārtarāṣṭrapuraṃ prati // (17.2) Par.?
te tvarcitā yathāśāstraṃ yathāvarṇaṃ yathākramam / (18.1) Par.?
mudā paramayā yuktāḥ prītyā cāpi nareśvara // (18.2) Par.?
dhṛtarāṣṭro 'pi rājendra saṃvṛtaḥ sarvakauravaiḥ / (19.1) Par.?
harṣeṇa mahatā yukto viduraṃ pratyabhāṣata // (19.2) Par.?
yathā sukhī janaḥ sarvaḥ kṣattaḥ syād annasaṃyutaḥ / (20.1) Par.?
tuṣyecca yajñasadane tathā kṣipraṃ vidhīyatām // (20.2) Par.?
viduras tvevam ājñaptaḥ sarvavarṇān ariṃdama / (21.1) Par.?
yathāpramāṇato vidvān pūjayāmāsa dharmavit // (21.2) Par.?
bhakṣyabhojyānnapānena mālyaiś cāpi sugandhibhiḥ / (22.1) Par.?
vāsobhir vividhaiś caiva yojayāmāsa hṛṣṭavat // (22.2) Par.?
kṛtvā hyavabhṛthaṃ vīro yathāśāstraṃ yathākramam / (23.1) Par.?
sāntvayitvā ca rājendro dattvā ca vividhaṃ vasu / (23.2) Par.?
visarjayāmāsa nṛpān brāhmaṇāṃśca sahasraśaḥ // (23.3) Par.?
visarjayitvā sa nṛpān bhrātṛbhiḥ parivāritaḥ / (24.1) Par.?
viveśa hāstinapuraṃ sahitaḥ karṇasaubalaiḥ // (24.2) Par.?
Duration=0.1132071018219 secs.