Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Spandakārikānirṇaya
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 1, 23, 1.2 idaṃ rajani rajaya kilāsaṃ palitaṃ ca yat //
AVŚ, 1, 23, 2.1 kilāsaṃ ca palitaṃ ca nir ito nāśayā pṛṣat /
Kauśikasūtra
KauśS, 2, 4, 12.0 śuni kilāsam aje palitaṃ tṛṇe jvaro yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasmin rājayakṣma iti dakṣiṇā tṛṇaṃ nirasyati gandhapravādābhir alaṃkurute //
KauśS, 4, 2, 23.0 palitānyācchidya //
Carakasaṃhitā
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 28, 10.2 nāśo'gnerayathākālaṃ valayaḥ palitāni ca //
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Mahābhārata
MBh, 1, 79, 2.1 jarā valī ca māṃ tāta palitāni ca paryaguḥ /
MBh, 1, 79, 24.2 jarā valī ca me tāta palitāni ca paryaguḥ /
MBh, 1, 96, 6.6 vṛddhaḥ paramadharmātmā valīpalitadhāraṇaḥ /
MBh, 1, 113, 10.11 abhyāgacchad dvijaḥ kaścid valīpalitasaṃtataḥ /
MBh, 1, 188, 22.31 sugandhetaragandhāḍhyaṃ valīpalitadhāriṇam /
MBh, 3, 133, 12.1 na hāyanair na palitair na vittena na bandhubhiḥ /
MBh, 5, 165, 14.1 na hāyanair na palitair na vittair na ca bandhubhiḥ /
MBh, 9, 50, 47.1 na hāyanair na palitair na vittena na bandhubhiḥ /
MBh, 12, 236, 4.2 gṛhasthastu yadā paśyed valīpalitam ātmanaḥ /
MBh, 12, 277, 39.1 valīpalitasaṃyogaṃ kārśyaṃ vaivarṇyam eva ca /
MBh, 12, 310, 6.2 na hāyanair na palitair na vittena na bandhubhiḥ /
Manusmṛti
ManuS, 2, 154.1 na hāyanair na palitair na vittena na bandhubhiḥ /
ManuS, 6, 2.1 gṛhasthas tu yathā paśyed valīpalitam ātmanaḥ /
Amarakośa
AKośa, 2, 305.1 palitaṃ jarasā śauklyaṃ keśādau visrasā jarā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 13.2 so 'tiyukto 'srapavanaṃ khalatiṃ palitaṃ valīm //
AHS, Sū., 20, 40.2 dṛḍhendriyāstapalitā bhaveyur nasyaśīlinaḥ //
AHS, Sū., 22, 18.2 akālapalitavyaṅgavalītimiranīlikāḥ //
AHS, Śār., 3, 92.2 āvāsaḥ palitataraṃganīlikānāṃ bhuṅkte 'nnaṃ madhurakaṣāyatiktaśītam //
AHS, Cikitsitasthāna, 3, 125.1 varṇyam āyuṣyam ojasyaṃ valīpalitanāśanam /
AHS, Cikitsitasthāna, 3, 131.1 tad valīpalitaṃ hanyād varṇāyurbalavardhanam /
AHS, Utt., 23, 29.2 keśān sadoṣaḥ pacati palitaṃ sambhavatyataḥ //
AHS, Utt., 23, 32.1 asādhyā saṃnipātena khalatiḥ palitāni ca /
AHS, Utt., 24, 33.1 khalatau palite valyāṃ haridromni ca śodhitam /
AHS, Utt., 24, 36.2 tailaṃ srutaṃ kṣīrabhujo nāvanāt palitāntakṛt //
AHS, Utt., 24, 39.1 utpāṭya palitaṃ deyāvāśaye palitāpahau /
AHS, Utt., 24, 39.1 utpāṭya palitaṃ deyāvāśaye palitāpahau /
AHS, Utt., 24, 43.1 sthitam ikṣurase māsaṃ samūlaṃ palitaṃ rajet /
AHS, Utt., 24, 45.2 sarvān mūrdhagadān hanti palitāni ca śīlitam //
AHS, Utt., 32, 30.1 nīlikāpalitavyaṅgavalītilakadūṣikān /
AHS, Utt., 39, 23.1 tandrāśramaklamavalīpalitāmayavarjitāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 17.1 tenoktaṃ palitaṃ dṛṣṭvā manaḥputrikavaṃśajāḥ /
Daśakumāracarita
DKCar, 2, 1, 44.1 tasyā me nabhasi nalinalubdhamugdhakalahaṃsānubaddhavaktrāyās tannivāraṇakṣobhavicchinnavigalitā hārayaṣṭiryadṛcchayā jātu haimavate mandodake magnonmagnasya maharṣermārkaṇḍeyasya mastake maṇikiraṇadviguṇitapalitamapatat //
DKCar, 2, 2, 11.1 tasyāstu jananyudañjaliḥ palitaśāraśikhaṇḍabandhaspṛṣṭamuktabhūmir abhāṣata bhagavan asyā me doṣameṣā vo dāsī vijñāpayati //
Matsyapurāṇa
MPur, 33, 2.2 jarā valī ca māṃ tāta palitāni ca paryaguḥ /
MPur, 33, 26.1 jarā valī ca māṃ tāta palitāni ca paryaguḥ /
Suśrutasaṃhitā
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 35, 29.8 saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate //
Su, Nid., 13, 3.2 tadyathā ajagallikā yavaprakhyā andhālajī vivṛtā kacchapikā valmīkam indravṛddhā panasikā pāṣāṇagardabhaḥ jālagardabhaḥ kakṣā visphoṭakaḥ agnirohiṇī cippaṃ kunakhaḥ anuśayī vidārikā śarkarārbudaṃ pāmā vicarcikā rakasā pādadārikā kadaram alasendraluptau dāruṇakaḥ aruṃṣikā palitaṃ masūrikā yauvanapiḍakā padminīkaṇṭakaḥ jatumaṇiḥ maśakaḥ carmakīlaḥ tilakālakaḥ nyacchaṃ vyaṅgaḥ parivartikā avapāṭikā niruddhaprakaśaḥ saṃniruddhagudaḥ ahipūtanaṃ vṛṣaṇakacchūḥ gudabhraṃśaśceti //
Su, Nid., 13, 38.2 pittaṃ ca keśān pacati palitaṃ tena jāyate //
Su, Śār., 4, 68.1 svedano durgandhaḥ pītaśithilāṅgas tāmranakhanayanatālujihvauṣṭhapāṇipādatalo durbhago valipalitakhālityajuṣṭo bahubhuguṣṇadveṣī kṣiprakopaprasādo madhyamabalo madhyamāyuś ca bhavati //
Su, Cik., 20, 31.1 upariṣṭāt pravakṣyāmi vidhiṃ palitanāśanam /
Su, Cik., 25, 31.2 kṛṣṇāyase māsamavasthitaṃ tadabhyaṅgayogāt palitāni hanyāt //
Su, Cik., 35, 3.2 kasmāt anekakarmakaratvādbasteḥ iha khalu bastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti kṣīṇaśukraṃ vājīkaroti kṛśaṃ bṛṃhayati sthūlaṃ karśayati cakṣuḥ prīṇayati valīpalitamapahanti vayaḥ sthāpayati //
Su, Cik., 40, 22.2 tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti //
Su, Cik., 40, 55.2 valīpalitakhālityavyaṅgānāṃ cāpyasaṃbhavam //
Su, Utt., 39, 239.2 adhṛṣyaḥ sarvabhūtānāṃ valīpalitavarjitaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 6, 2.0 tatra pareṇa divapradeśena saṃyukte yūni paratvajñāne jāte sthavire cāpareṇa dikpradeśena saṃyukte'paratvajñānotpattau kṛṣṇakeśādivalīpalitādiparyālocanayā yena nimittena yūni aparatvajñānaṃ sthavire ca paratvajñānaṃ jāyate sa kālaḥ //
Viṣṇupurāṇa
ViPur, 6, 1, 42.1 palitodbhavaś ca bhavitā tadā dvādaśavārṣikaḥ /
Viṣṇusmṛti
ViSmṛ, 94, 1.1 gṛhī valīpalitadarśane vanāśrayo bhavet //
Śatakatraya
ŚTr, 3, 8.1 valibhir mukham ākrāntaṃ palitenāṅkitaṃ śiraḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 8.2 viṣaghnī jvarabhūtaghnī valīpalitanāśinī //
DhanvNigh, Candanādivarga, 72.2 śaileyaṃ palitaṃ vṛddhaṃ jīrṇaṃ kālānusāryakam /
DhanvNigh, 6, 7.1 tāraṃ ca tārayati rogasamudrapāraṃ dehasya saukhyakaraṇaṃ palitaṃ valiṃ ca /
DhanvNigh, 6, 19.3 vṛṣyaṃ valīpalitanāśanam ugram āyurvṛddhiṃ karoti sahasā ca rasāyanāgryam //
DhanvNigh, 6, 49.2 dehasya saukhyaṃ ca sadā karoti ciraṃ tathāyuḥ palitaṃ ca hanti //
Garuḍapurāṇa
GarPur, 1, 168, 34.1 akālapalito gauraḥ prasvedī kopano budhaḥ /
Rasahṛdayatantra
RHT, 19, 61.2 strīṣu ca niścalakāmo bhavati valīpalitanirmuktaḥ //
Rasamañjarī
RMañj, 6, 283.2 karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ //
RMañj, 6, 314.1 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ /
RMañj, 8, 26.2 palitānīha nihanyād gaṅgāsnāyīva narakaugham //
Rasaprakāśasudhākara
RPSudh, 2, 21.2 varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ //
RPSudh, 2, 100.1 kāminīnāṃ śataṃ gacchedvalīpalitavarjitaḥ /
RPSudh, 3, 18.0 sa ca valīpalitāni vināśayecchataśaratsu nirāmayakṛtparam //
RPSudh, 3, 35.0 sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ //
RPSudh, 4, 71.1 jāyate sarvarogānāṃ sevitaṃ palitāpaham /
RPSudh, 5, 26.2 valipalitanāśāya dṛḍhatāyai śarīriṇām //
RPSudh, 5, 68.2 trivarṣasevanānnūnaṃ valīpalitanāśanam //
RPSudh, 5, 116.0 palitaṃ valibhiḥ sārdhaṃ hanyādeva na saṃśayaḥ //
RPSudh, 6, 69.2 agnisaṃdhukṣaṇaṃ kuryāt valīpalitanāśanam /
Rasaratnasamuccaya
RRS, 2, 115.2 valīpalitanirmukto jīvedvarṣaśataṃ sukhī //
RRS, 3, 61.2 palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam //
RRS, 8, 22.1 pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha /
Rasaratnākara
RRĀ, R.kh., 4, 48.2 valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge //
RRĀ, R.kh., 5, 17.1 kṣatriyo mṛtyujid rakto valīpalitarogahā /
RRĀ, R.kh., 9, 60.3 āmavātaharaṃ lauhaṃ valīpalitanāśanam //
RRĀ, Ras.kh., 1, 1.2 valipalitavināśaṃ sevito vīryavṛddhiṃ sthiram api kurute yaḥ kāminīnāṃ prasaṅgam //
RRĀ, Ras.kh., 2, 9.1 valīpalitanirmukto divyakāyo mahābalaḥ /
RRĀ, Ras.kh., 2, 16.2 valīpalitanirmukto vāyuvego mahābalaḥ //
RRĀ, Ras.kh., 2, 100.1 valīpalitanirmukto mahābalaparākramaḥ /
RRĀ, Ras.kh., 2, 114.1 jīvedbrahmadinaikaṃ tu valīpalitavarjitaḥ /
RRĀ, Ras.kh., 3, 8.2 valīpalitakālāgnimṛtyuśaṅkāvināśanī //
RRĀ, Ras.kh., 3, 72.2 valīpalitamukto 'sau jīvedācandratārakam //
RRĀ, Ras.kh., 3, 110.1 valīpalitanirmukto divyakāyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 131.1 valīpalitanirmukto mahābalaparākramaḥ /
RRĀ, Ras.kh., 3, 181.1 valīpalitanirmukto jīvec candrārkatārakam /
RRĀ, Ras.kh., 4, 38.2 valīpalitanirmukto vatsarānmṛtyujidbhavet //
RRĀ, Ras.kh., 4, 50.2 valīpalitanirmukto jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 4, 96.1 vatsarātpalitaṃ hanti āyuḥ syādbrahmaṇo dinam /
RRĀ, Ras.kh., 4, 100.2 vatsarātpalitaṃ hanti āyuḥ syādbrahmaṇo dinam //
RRĀ, Ras.kh., 4, 102.1 khādetkarṣadvayaṃ nityaṃ vatsarātpalitaṃ jayet /
RRĀ, Ras.kh., 4, 105.2 valīpalitanirmukto jīvedbrahmadinaṃ naraḥ //
RRĀ, Ras.kh., 5, 1.1 udvartanaṃ palitahāri paraṃ narāṇāṃ śobhāvahaṃ sukhakaraṃ kacarañjanaṃ ca /
RRĀ, Ras.kh., 5, 4.2 anenodvartanaṃ samyagvalīpalitanāśanam //
RRĀ, Ras.kh., 6, 88.0 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena vai vṛddhānāmapi kāmavardhanakaraḥ prauḍhāṅganāsaṃgame siddho'yaṃ dhanavastvamoghasukhado bhūpaiḥ sadā sevyatām //
RRĀ, Ras.kh., 8, 28.1 valīpalitanirmukto jīvedbrahmadinatrayam /
RRĀ, Ras.kh., 8, 70.2 valīpalitanirmukto jīvedācandratārakam //
RRĀ, Ras.kh., 8, 163.2 jīvedvarṣāyutaṃ vīro valīpalitavarjitaḥ //
RRĀ, Ras.kh., 8, 176.1 valīpalitanirmukto jīvetkalpaśatatrayam /
Rasendracintāmaṇi
RCint, 3, 48.2 caturguṇe tatra jīrṇe valīpalitanāśanaḥ //
RCint, 8, 28.1 valīpalitanāśanas tanudhṛtāṃ vayaḥstambhanaḥ /
RCint, 8, 81.1 saśrīkaputrajananaṃ valīpalitanāśanam /
RCint, 8, 240.1 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ /
RCint, 8, 247.2 varjyaṃ śākāmlamādau dinakatipayacit svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //
RCint, 8, 266.2 evaṃ māsatrayābhyāsātpalitaṃ hantyasaṃśayam /
RCint, 8, 272.1 tadyathāgnibalaṃ khādedvalīpalitanāśanam /
Rasendracūḍāmaṇi
RCūM, 4, 25.1 pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha /
RCūM, 8, 47.3 valīpalitavidhvaṃsi sarvavyādhiharaṃ param //
RCūM, 10, 106.2 valīpalitanirmukto jīvedvarṣaśataṃ sukhī //
RCūM, 11, 84.2 palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam //
RCūM, 13, 7.2 nihanti sakalān rogān jarāpalitasaṃyutān //
RCūM, 13, 14.2 valīpalitanirmuktaṃ vārdhakyena vivarjitam //
RCūM, 16, 36.0 valipalitavihīnaḥ so'pi rogādvihīnaḥ //
RCūM, 16, 48.1 valīpalitanirmuktaṃ manuṣyaṃ kurute dhruvam /
RCūM, 16, 93.2 valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ //
Rasādhyāya
RAdhy, 1, 403.2 palitaṃ mūlato yāti valināśo bhaved dhruvam //
RAdhy, 1, 456.2 palitaṃ mūlato yāti kṛṣṇāḥ keśā bhavanti ca //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 403.2, 12.0 navā dantā udgacchanti keśāḥ kṛṣṇā bhavanti palitāni yānti valināśaḥ syāt //
RAdhyṬ zu RAdhy, 458.2, 20.0 tasya valipalitādidoṣā naśyanti //
Rasārṇava
RArṇ, 6, 75.2 kṣatriyo mṛtyunāśārtho valīpalitarogahā //
RArṇ, 7, 151.3 śīlanānnāśayantyeva valīpalitarugjarāḥ //
RArṇ, 10, 5.2 nāśayet sakalān rogān valīpalitameva saḥ //
RArṇ, 12, 18.0 tena bhakṣitamātreṇa valīpalitavarjitaḥ //
RArṇ, 12, 264.2 valīpalitanirmukto bhogī caiva puraṃdaraḥ //
RArṇ, 12, 294.2 jīved varṣasahasraṃ tu valīpalitavarjitaḥ //
RArṇ, 12, 300.2 valīpalitanirmuktaḥ sahasrāyuśca jāyate //
RArṇ, 12, 301.2 ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ //
RArṇ, 12, 306.3 māsamātraprayogeṇa valīpalitavarjitaḥ //
RArṇ, 12, 307.2 māsamātraprayogeṇa valīpalitanāśanam //
RArṇ, 12, 309.2 valīpalitanirmukto jīvedvarṣasahasrakam //
RArṇ, 12, 321.1 upayuñjīta māsaikaṃ valīpalitavarjitaḥ /
RArṇ, 12, 347.2 vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ /
RArṇ, 14, 56.2 vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ //
RArṇ, 14, 61.2 valīpalitanirmukto mahābalaparākramaḥ //
RArṇ, 15, 130.3 varṣeṇaikena sa bhavet valīpalitavarjitaḥ //
RArṇ, 18, 57.1 caturthe palitaṃ hanti valīṃ jayati pañcame /
RArṇ, 18, 74.2 dhameddhattūrasaṃliptaṃ valīpalitanāśanam //
RArṇ, 18, 95.2 haṭhādrogāṇi kṛtsnāni palitāni ca nāśayet //
RArṇ, 18, 167.2 sarvarogavinirmukto valīpalitavarjitaḥ //
RArṇ, 18, 203.2 sarvarogavinirmukto valīpalitavarjitaḥ //
Ratnadīpikā
Ratnadīpikā, 1, 47.2 kṣatriyo mṛtyujidrakto valīpalitarogahā //
Rājanighaṇṭu
RājNigh, 2, 13.1 dravyaṃ kṣetrād uditam anaghaṃ brāhma tat siddhidāyi kṣatrād utthaṃ valipalitajid viśvarogāpahāri /
RājNigh, Guḍ, 18.1 kandodbhavā guḍūcī ca kaṭūṣṇā saṃnipātahā viṣaghnī jvarabhūtaghnī valīpalitanāśinī //
RājNigh, Guḍ, 108.2 rasāyanī dārḍhyakarī viśeṣāt palitāpahā //
RājNigh, Guḍ, 111.2 vātadoṣaharā rucyā palitastambhinī parā //
RājNigh, Pipp., 30.1 maricaṃ palitaṃ śyāmaṃ kolaṃ vallījam ūṣaṇam /
RājNigh, Pipp., 101.1 sāmudraṃ laghu hṛdyaṃ ca palitāsradapittadam /
RājNigh, Āmr, 232.2 cakṣuṣyaḥ palitaghnaś ca vipāke madhuro laghuḥ //
RājNigh, 12, 131.2 sthaviraṃ palitaṃ jīrṇaṃ tathā kālānusāryakam //
RājNigh, 13, 16.2 vātapittaharaṃ rucyaṃ valīpalitanāśanam //
RājNigh, 13, 178.1 vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā /
RājNigh, Kṣīrādivarga, 91.1 kāñjikaṃ kāñjitailaṃ ca palitaṃ vātakārakam /
RājNigh, Manuṣyādivargaḥ, 94.0 palitaṃ ca jarā lakṣma keśaśauklyaṃ ca tadbhavet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 6.1 iti mitasiddhyabhilāṣiṇo yoginaḥ samāveśābhyāsarasena dehaṃ vidhyato valīpalitādivyādhijayo bhavatītyapi bhaṅgyānena pratipāditam //
Ānandakanda
ĀK, 1, 2, 221.1 valīpalitanāśāya mahāvīryapradāyine /
ĀK, 1, 6, 36.2 valīpalitanirmukto jīvecca śaradaḥ śatam //
ĀK, 1, 6, 45.2 caturthe palitaṃ hanti valiṃ jayati pañcame //
ĀK, 1, 6, 127.1 sarvarogair vinirmukto valīpalitavarjitaḥ /
ĀK, 1, 7, 13.2 valīpalitarogaghnāḥ kṣatriyā mṛtyuhāriṇaḥ //
ĀK, 1, 7, 31.2 valīpalitarogaghnaṃ śatāyuṣyaṃ dadāti ca //
ĀK, 1, 7, 70.1 tato dvipalayogena valīpalitavarjitaḥ /
ĀK, 1, 7, 84.1 tebhyaḥ kāntaṃ śreṣṭhatamaṃ valīrukpalitāpaham /
ĀK, 1, 7, 136.1 trivarṣātpalitaṃ hanti caturvarṣādvaliṃ haret /
ĀK, 1, 7, 159.1 tasmādvajrābhrakaṃ sevyaṃ valīpalitamṛtyujit /
ĀK, 1, 7, 186.2 vapurdārḍhyasthairyayukto valīpalitamṛtyuhā //
ĀK, 1, 9, 52.1 māsaṣoḍaśayogena valīpalitajidbalī /
ĀK, 1, 9, 56.1 valīpalitanirmuktastrikālaviṣajidbhavet /
ĀK, 1, 9, 62.2 māsaṣoḍaśayogena valīpalitavarjitaḥ //
ĀK, 1, 9, 85.2 cirakālaṃ bhavejjīvī valīpalitavarjitaḥ //
ĀK, 1, 9, 93.2 valīpalitanirmukto divyatejā mahābalaḥ //
ĀK, 1, 9, 105.1 valīpalitanirmukto jīvedācandratārakam /
ĀK, 1, 9, 115.2 ācandratārakaṃ jīvedvalīpalitavarjitaḥ //
ĀK, 1, 9, 145.1 valīpalitanirmuktaḥ pralayāntaṃ ca jīvati /
ĀK, 1, 9, 151.2 valīpalitanirmukto jīvedācandratārakam //
ĀK, 1, 9, 166.2 valīpalitanirmukto jīvedācandratārakam //
ĀK, 1, 10, 20.1 hemnā suveṣṭitā samyagvalīpalitanāśinī /
ĀK, 1, 10, 30.1 hemnā suveṣṭitaṃ dhāryaṃ valīpalitanāśanam /
ĀK, 1, 10, 113.2 ā dvādaśābdaṃ dehasya valīpalitarogahā //
ĀK, 1, 12, 38.1 brahmaṇastridinaṃ jīvedvalīpalitavarjitaḥ /
ĀK, 1, 12, 79.2 divyo bhavati siddho'yaṃ valīpalitamṛtyujit //
ĀK, 1, 12, 83.2 tena vajraśarīraḥ syādvalīpalitavarjitaḥ //
ĀK, 1, 12, 88.2 khecaratvamavāpnoti valīpalitavarjitaḥ //
ĀK, 1, 12, 174.2 valīpalitajinmāsājjīvedācandratārakam //
ĀK, 1, 12, 179.1 valīpalitasaṃvarjyo jīvedvarṣāyutaṃ naraḥ /
ĀK, 1, 14, 44.2 devi ṣaṇmāsayogena jarāpalitakhaṇḍanam //
ĀK, 1, 15, 42.2 jīvedbrahmadinaṃ jñānī valīpalitavarjitaḥ //
ĀK, 1, 15, 44.2 valīpalitanirmukto vatsarājjāyate naraḥ //
ĀK, 1, 15, 68.2 palitādivinirmukto divyadṛṣṭirdṛḍhaṃ vapuḥ //
ĀK, 1, 15, 120.1 valīpalitanirmukto nirgadaḥ syāttrimāsataḥ /
ĀK, 1, 15, 159.2 valīpalitamṛtyughnaṃ vatsarātpūrvavadvidhiḥ //
ĀK, 1, 15, 161.1 valīpalitanirmukto vatsarādbhavati dhruvam /
ĀK, 1, 15, 170.1 sevetāvatsaraṃ dhīmānvalīpalitavarjitaḥ /
ĀK, 1, 15, 184.2 valīpalitanirmukto jīvecca śaradaḥ śatam //
ĀK, 1, 15, 191.1 jīvedvarṣaśataṃ pūrṇaṃ valīpalitavarjitaḥ /
ĀK, 1, 15, 201.1 valīpalitanirmukto jīvecca śaradaḥ śatam /
ĀK, 1, 15, 208.2 naśyanti valayastasya ṣaṇmāsātpalitāni ca //
ĀK, 1, 15, 215.1 saṃvatsaraprayogeṇa valīpalitavarjitaḥ /
ĀK, 1, 15, 221.1 tataḥ ṣaṇmāsayogena valīpalitakhaṇḍanam /
ĀK, 1, 15, 222.2 upayuñjīta ṣaṇmāsaṃ valīpalitakṛntanam //
ĀK, 1, 15, 227.1 ṣaṇmāsājjāyate siddhirvalīpalitavarjitaḥ /
ĀK, 1, 15, 236.1 valīpalitanirmuktaḥ ṣoḍaśābdavayā bhavet /
ĀK, 1, 15, 241.1 ṣaṇmāsamupayuñjāno valīpalitavarjitaḥ /
ĀK, 1, 15, 245.1 valīpalitanāśaḥ syādvatsarānnātra saṃśayaḥ /
ĀK, 1, 15, 249.1 ṣaṇmāsājjāyate martyo valīpalitavarjitaḥ /
ĀK, 1, 15, 444.2 balapuṣṭiyuto varṣādvalīpalitavarjitaḥ //
ĀK, 1, 15, 450.1 dvādaśābdopayogena valīpalitahā bhavet /
ĀK, 1, 15, 458.2 madhvājyābhyāṃ lihetkarṣaṃ valīpalitakhaṇḍanam //
ĀK, 1, 15, 517.1 sthirakeśadvijanakho valīpalitavarjitaḥ /
ĀK, 1, 15, 595.1 valīpalitahīnaśca jīvedvarṣaśatadvayam /
ĀK, 1, 15, 596.1 valīpalitanirmuktaḥ śrutadhārī dṛḍhāṅgavān /
ĀK, 1, 15, 604.1 jīvetṣaṭśatavarṣaṃ ca valīpalitavarjitaḥ /
ĀK, 1, 16, 17.1 vatsarājjāyate siddho valīpalitavarjitaḥ /
ĀK, 1, 16, 21.2 vatsarātpalitaṃ hanti sahasrāyurbhavennaraḥ //
ĀK, 1, 16, 51.2 athodvartanamākhyāmi valīpalitabhañjanam //
ĀK, 1, 16, 54.2 valīpalitanāśaḥ syād varṣāt triśatavatsaraḥ //
ĀK, 1, 16, 59.2 triśatāyuḥsvarṇavarṇo valīpalitavarjitaḥ //
ĀK, 1, 17, 92.2 valīpalitanirmukto jīvettriśatavatsaram //
ĀK, 1, 17, 94.2 indriyāṇāṃ paṭutvaṃ ca valīpalitanāśanam //
ĀK, 1, 21, 97.1 valīpalitahīnaḥ syānmahāviṣabhayojjhitaḥ /
ĀK, 1, 23, 256.1 tena bhakṣitamātreṇa valīpalitavarjitaḥ /
ĀK, 1, 23, 497.1 jīvedvarṣasahasraṃ tu valīpalitavarjitaḥ /
ĀK, 1, 23, 502.2 valīpalitanirmuktaḥ sahasrāyuśca jāyate //
ĀK, 1, 23, 507.2 māsamātraprayogeṇa valīpalitavarjitaḥ //
ĀK, 1, 23, 509.2 valīpalitanirmukto jīvedvarṣasahasrakam //
ĀK, 1, 23, 521.2 upayuñjīta māsaikaṃ valīpalitavarjitaḥ //
ĀK, 1, 23, 546.1 vaktrasthā nāśayetsākṣātpalitaṃ nātra saṃśayaḥ /
ĀK, 1, 23, 647.1 vaktrasthaṃ kurute yastu abdātpalitavarjitaḥ /
ĀK, 1, 23, 652.1 valīpalitanirmukto mahābalaparākramaḥ /
ĀK, 1, 24, 123.2 varṣeṇaikena sa bhavedvalīpalitavarjitaḥ //
ĀK, 1, 25, 23.1 pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha /
ĀK, 2, 7, 94.1 kaṭhinasyābhrasatvasya sindūraṃ palitaṃ valim /
ĀK, 2, 7, 95.2 valīpalitadāridryamṛtyughnaṃ surasāyanam //
ĀK, 2, 9, 4.2 valīpalitarogaghnā mṛtyudāridryabhañjanāḥ //
ĀK, 2, 10, 38.1 rasāyanī dārḍhyakarī viśeṣāt palitāpahā /
Āryāsaptaśatī
Āsapt, 2, 221.1 capalasya palitalāñchitacikuraṃ dayitasya maulim avalokya /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 65.2 mṛtaṃ tvabhraṃ harenmṛtyuṃ jarāpalitanāśanam //
ŚdhSaṃh, 2, 12, 285.2 māsatrayaṃ śīlitaṃ syād valīpalitanāśanam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 5.1 kṣatriyo mṛtyujidrakto valīpalitarogahā /
Abhinavacintāmaṇi
ACint, 1, 98.2 cakṣuṣyaḥ palitaghnaś ca vipāke madhuro laghuḥ //
Bhāvaprakāśa
BhPr, 6, 8, 2.1 valīpalitakhālityakārśyābalyajarāmayān /
Gheraṇḍasaṃhitā
GherS, 3, 8.1 valitaṃ palitaṃ caiva jarāṃ mṛtyuṃ nivārayet /
GherS, 3, 63.1 valitaṃ palitaṃ naiva jāyate nityayauvanam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 29.2 valīpalitavepaghnaḥ sevyate sādhakottamaiḥ //
HYP, Tṛtīya upadeshaḥ, 82.2 valitaṃ palitaṃ caiva ṣaṇmāsordhvaṃ na dṛśyate /
Kaiyadevanighaṇṭu
KaiNigh, 2, 88.1 śaileyaṃ sthaviraṃ vṛddhaṃ śailajaṃ palitaṃ gṛham /
Mugdhāvabodhinī
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
Rasasaṃketakalikā
RSK, 1, 34.1 śyāmavarṇaṃ bhavedbhasma valīpalitanāśanam /
RSK, 4, 99.2 valīṃ saṃvatsarāddhanti palitaṃ ca dvihāyanāt //
Rasārṇavakalpa
RAK, 1, 94.1 tasya bhakṣitamātreṇa valīpalitavarjitaḥ /
RAK, 1, 246.2 māsaṣaṭkaprayogena valīpalitavarjitaḥ //
RAK, 1, 249.1 navanāgabalaṃ dhatte valīpalitavarjitaḥ /
RAK, 1, 254.1 ekamāsaprayogena valīpalitavarjitaḥ /
RAK, 1, 316.1 valīpalitanirmukto jarāvyādhivivarjitaḥ /
RAK, 1, 345.2 ṣaṇmāsasya prayogena valīṃśca palitāni ca //
RAK, 1, 353.2 ṣaṇmāsātpalitaṃ hanti kāmarūpo bhavennaraḥ //
RAK, 1, 380.2 saptakatritayenaiva valayaḥ palitāni ca //
RAK, 1, 389.2 valīpalitanirmukto jarāvyādhivivarjitaḥ //
RAK, 1, 422.2 medhāvī sarvaśāstrajño valīpalitavarjitaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 12, 39.3 anena mantreṇodakaṃ śarāvaṃ saṃkṣipyāṣṭottaraśatenābhimantritaṃ kṛtvā pibet prātar utthāya saṃvatsareṇa vallīpalitavarjito bhavati /
Yogaratnākara
YRā, Dh., 27.2 medodbhedi madātyayātyayakaraṃ kāṃtyāyurārogyakṛd yakṣmāpasmṛtiśūlapāṇḍupalitaplīhajvaraghnaṃ saram //
YRā, Dh., 82.2 triphalā lohacūrṇaṃ ca valīpalitanāśanam //
YRā, Dh., 155.1 valīpalitanāśaḥ syājjīvecca śaradāṃ śatam /
YRā, Dh., 241.2 śarīre kramite sūte jarāpalitajinnaraḥ //
YRā, Dh., 331.2 pramehavamikuṣṭhajit kaphasamīradurnāmahṛd valīpalitamānasān api sakāsakṛcchrapraṇut //