Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Ratnaṭīkā
Vaikhānasadharmasūtra
Garuḍapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 6, 36, 8.0 dadhikrāvṇo akāriṣam iti dādhikrīṃ śaṃsati devapavitraṃ vai dadhikrā idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇa vācam punīte //
AB, 6, 36, 11.0 devapavitraṃ vai pāvamānya idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇaiva vācam punīte tā anuṣṭubho bhavanti vāg vā anuṣṭup tat svenaiva chandasā vācam punīte //
AB, 8, 13, 2.0 tam etasyām āsandyām āsīnam prajāpatiḥ purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhyaṣiñcad imā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
Atharvaveda (Śaunaka)
AVŚ, 6, 19, 3.1 ubhābhyāṃ deva savitaḥ pavitreṇa savena ca /
AVŚ, 6, 51, 1.1 vāyoḥ pūtaḥ pavitreṇa pratyaṅ somo ati drutaḥ /
AVŚ, 6, 115, 3.2 pūtaṃ pavitreṇevājyaṃ viśve śumbhantu mainasaḥ //
AVŚ, 12, 1, 30.2 pavitreṇa pṛthivi motpunāmi //
Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 34.1 yena devāḥ pavitreṇeti jalapavitraṃ gṛhṇāti //
BaudhDhS, 4, 2, 16.3 tena pavitreṇa śuddhena pūtā ati pāpmānam arātiṃ taremeti //
BaudhDhS, 4, 8, 3.1 ka etena sahasrākṣaṃ pavitreṇākarocchucim /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 1.0 athaitasyām eva sruci tiraḥ pavitram apa ānīyodīcīnāgrābhyāṃ pavitrābhyāṃ trir utpunāti devo vaḥ savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti pacchaḥ //
BaudhŚS, 1, 6, 23.0 etasmin kāle prātardohaṃ dhenūr dohayaty udagagreṇa pavitreṇa //
BaudhŚS, 1, 12, 29.0 atha prokṣaṇīr utpunāti devo vaḥ savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti pacchaḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 13, 10.1 kumbhyāṃ tiraḥ pavitram ānayati devas tvā savitā punātu vasoḥ pavitreṇa śatadhāreṇa supuveti //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 25.0 aṅguṣṭhābhyāṃ copakaniṣṭhikābhyāṃ cāṅgulibhyām abhisaṃgṛhya prākśas trir utpunāti devas tvā savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti sakṛd yajuṣā dvis tūṣṇīm //
Gopathabrāhmaṇa
GB, 2, 6, 16, 10.0 tad devapavitreṇaiva vācaṃ punīte //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 4.0 pātrasyopariṣṭāt pavitre dhārayann ājyam āsicyottareṇāgnim aṅgārānnirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsya pratyūhyāṅgārān udagagrābhyāṃ pavitrābhyāṃ trir utpunātyājyaṃ ca haviśca praṇītāśca sruvaṃ ca devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
Kauśikasūtra
KauśS, 1, 2, 34.0 acchidreṇa tvā pavitreṇa śatadhāreṇa sahasradhāreṇa supvot punāmi iti tṛtīyam //
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 5, 5, 14.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇā yad adaḥ punantu mā sasruṣīr himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca no anaḍudbhyas tvaṃ prathamaṃ mahyam āpo vaiśvānaro raśmibhir ity abhivarṣaṇāvasecanānām //
Khādiragṛhyasūtra
KhādGS, 1, 2, 14.0 udagagre aṅguṣṭhābhyāmanāmikābhyāṃ ca saṃgṛhya trir ājyam utpunāti devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiriti //
Kāṭhakagṛhyasūtra
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
Kāṭhakasaṃhitā
KS, 12, 9, 2.1 vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atidrutaḥ /
KS, 12, 9, 4.19 vāyuḥ pūtaḥ pavitreṇeti /
KS, 15, 6, 37.0 devo vas savitā punātv acchidreṇa pavitreṇa sūryasya raśmibhiḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 6, 1.1 devo vaḥ savitotpunātv achidreṇa pavitreṇa /
MS, 1, 1, 9, 2.1 devo vaḥ savitotpunātv achidreṇa pavitreṇa /
MS, 1, 2, 1, 9.1 devas tvā savitā punātv achidreṇa pavitreṇa /
MS, 1, 2, 1, 10.1 tasya te pavitrapate pavitreṇa yasmai kaṃ pune taṃ śakeyam //
MS, 2, 3, 8, 7.1 vāyoḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ /
MS, 2, 5, 5, 13.0 vāyunaivainaṃ pavitreṇa punāti //
MS, 2, 6, 8, 2.7 devo vaḥ savitā punātv acchidreṇa pavitreṇa /
MS, 3, 11, 7, 3.1 vāyoḥ pūtaḥ pavitreṇa prāk somo atidrutaḥ /
MS, 3, 11, 7, 4.1 vāyoḥ pūtaḥ pavitreṇa pratyak somo atisrutaḥ /
MS, 3, 11, 10, 1.2 pavitreṇa śatāyuṣā viśvam āyur vyaśnavai //
MS, 3, 11, 10, 2.2 pavitreṇa śatāyuṣā sarvam āyur vyaśnavai //
MS, 3, 11, 10, 4.1 pavamānaḥ svar janaḥ pavitreṇa vicarṣaṇiḥ /
MS, 3, 11, 10, 7.1 ubhābhyāṃ deva savitaḥ pavitreṇa savena ca /
MS, 3, 11, 10, 8.1 pavitreṇa punāhi mā śukreṇa deva dīdyat /
MS, 3, 11, 10, 21.2 pūtaṃ pavitreṇevājyaṃ viśve muñcantu mainasaḥ //
MS, 4, 4, 2, 1.15 devo vaḥ savitā punātv achidreṇa pavitreṇeti /
MS, 4, 4, 2, 1.17 achidreṇaivaināḥ pavitreṇa punāti /
Taittirīyasaṃhitā
TS, 1, 1, 5, 1.1 devo vaḥ savitot punātv achidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ /
TS, 1, 1, 10, 3.7 devo vaḥ savitot punātv achidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ /
TS, 1, 8, 21, 7.1 vāyuḥ pūtaḥ pavitreṇa pratyaṅk somo atidrutaḥ /
TS, 6, 1, 1, 104.0 tasya te pavitrapate pavitreṇa yasmai kam pune tac chakeyam ity āha //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 12, 3.0 pūrvavatpavitreṇa trirutpūyājyasthālyāḥ pṛṣṭhabhasmedaṃ viṣṇuriti vedena śodhayitvodbhavaḥ sthod ahamiti barhir dagdhvāṅgāram antaritam ityājyasya darśayati //
VaikhGS, 1, 12, 5.0 pavitreṇājyaṃ pātre trirutpūya gharmo 'sīti granthiṃ visṛjyottarapaścime nidhāyādbhiḥ prokṣyāpyāyantāmiti pavitraṃ juhoti //
Vaitānasūtra
VaitS, 3, 2, 6.2 pavitreṇa pṛthivīti loṣṭenātmānam utpunāti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 3.2 devas tvā savitā punātu vasoḥ pavitreṇa śatadhāreṇa supvā /
VSM, 1, 12.2 savitur vaḥ prasava utpunāmy acchidrena pavitreṇa sūryasya raśmibhiḥ /
VSM, 1, 32.1 savitus tvā prasava utpunāmy acchidreṇa pavitreṇa sūryasya raśmibhiḥ /
VSM, 1, 32.2 savitur vaḥ prasava utpunāmy acchidreṇa pavitreṇa sūryasya raśmibhiḥ /
VSM, 4, 4.3 devo mā savitā punātv acchidreṇa pavitreṇa sūryasya raśmibhiḥ /
VSM, 10, 6.2 savitur vaḥ prasava utpunāmyacchidreṇa pavitreṇa sūryasya raśmibhiḥ /
VSM, 10, 31.4 vāyuḥ pūtaḥ pavitreṇa pratyaṅksomo atisrutaḥ /
Āpastambaśrautasūtra
ĀpŚS, 19, 1, 18.1 prāk paśūpākaraṇāt kṛtvodbhidya surāṃ brāhmaṇasya mūrdhan khare vā sādayitvā punātu te parisrutam iti vālamayena pavitreṇa surāṃ pāvayati //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 4.1 upayāmagṛhīto 'sy āśvinaṃ tejo 'śvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir modāya tveti sādayati //
ĀpŚS, 19, 7, 5.1 upayāmagṛhīto 'si sārasvataṃ vīryaṃ sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir ānandāya tveti sādayati //
ĀpŚS, 19, 7, 6.1 upayāmagṛhīto 'sy aindraṃ balam indrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir mahase tveti sādayati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 3.1 apracchinnāgrāvanantargarbhau prādeśamātrau kuśau nānāntayor gṛhītvāṅguṣṭhopakaniṣṭhikābhyām uttānābhyāṃ pāṇibhyāṃ savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiriti prāg utpunāti sakṛnmantreṇa dvistūṣṇīm //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 2.0 purastāt phālgunyāḥ paurṇamāsyāḥ pavitreṇa agniṣṭomena abhyārohaṇīyena yajeta //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo vā ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete vā utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo vā ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete vā utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 1, 3, 1, 23.2 savitustvā prasava utpunāmy achidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhuḥ //
ŚBM, 1, 3, 1, 24.2 prokṣaṇīrutpunāti saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhuḥ //
ŚBM, 3, 1, 3, 18.1 athainaṃ darbhapavitreṇa pāvayati /
ŚBM, 3, 1, 3, 18.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vai darbhā medhyo bhūtvā dīkṣā iti pavitraṃ vai darbhāḥ pavitrapūto dīkṣā iti tasmādenaṃ darbhapavitreṇa pāvayati //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 21.1 udagagre pavitre dhārayann aṅguṣṭhābhyāṃ copakaniṣṭhikābhyāṃ cobhayataḥ pratigṛhyordhvāgre prahve kṛtvājye pratyasyati savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
Ṛgveda
ṚV, 9, 67, 22.1 pavamānaḥ so adya naḥ pavitreṇa vicarṣaṇiḥ /
ṚV, 9, 67, 25.1 ubhābhyāṃ deva savitaḥ pavitreṇa savena ca /
Ṛgvedakhilāni
ṚVKh, 3, 10, 3.1 yena devāḥ pavitreṇātmānam punate sadā /
ṚVKh, 3, 10, 19.1 yena devāḥ pavitreṇātmānam punate sadā /
Mahābhārata
MBh, 13, 80, 9.1 kena devāḥ pavitreṇa svargam aśnanti vā vibho /
MBh, 13, 80, 34.1 yena devāḥ pavitreṇa bhuñjate lokam uttamam /
MBh, 13, 121, 12.3 ato dānapavitreṇa prīto 'smi tapasaiva ca //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 51.0 athāyatanasaṃdhinaṃ deśaṃ divā parigṛhītasthāvarādidoṣavarjitatvena suparīkṣitaṃ saṃdhyāvasāne vastrāntādimṛdupavitreṇa vivecya bhasmanaiva śuciṃ kuryāt //
Vaikhānasadharmasūtra
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
Garuḍapurāṇa
GarPur, 1, 42, 22.2 sarvātmanātmanā śambho pavitreṇa tvadicchayā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 15, 6.1 pavitreṇa punīhi mā śukreṇa deva dīdyat /