Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mahācīnatantra
Mātṛkābhedatantra
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 30, 3.0 te ete dhāyye anirukte prājāpatye śasyete abhita ārbhavaṃ surūpakṛtnum ūtaye 'yaṃ venaś codayat pṛśnigarbhā iti prajāpatir evaināṃs tad ubhayataḥ paripibati tasmād u śreṣṭhī pātre rocayaty eva yaṃ kāmayate tam //
Atharvaprāyaścittāni
AVPr, 6, 6, 13.5 stana ity ṛtupātre /
Atharvaveda (Paippalāda)
AVP, 4, 40, 2.1 bāhuṃ vatsam upanayan pātre gāṃ duhann abravīt /
AVP, 4, 40, 5.1 ṛtumukhe candrabhāgaḥ pātra odanam ud dharāt /
AVP, 5, 10, 4.1 iyaṃ yā pātra āsutā śaṣpasrakvā vighasvarī /
AVP, 5, 14, 2.2 ekapātra odano 'gniṣṭomena saṃmitaḥ //
AVP, 5, 23, 6.1 yāṃ te cakrur āme pātre yāṃ sūtre nīlalohite /
Atharvaveda (Śaunaka)
AVŚ, 4, 17, 4.1 yāṃ te cakrur āme pātre yāṃ cakrur nīlalohite /
AVŚ, 5, 31, 1.1 yāṃ te cakrur āme pātre yāṃ cakrur miśradhānye /
AVŚ, 11, 9, 15.2 antaḥpātre rerihatīṃ riśāṃ durṇihitaiṣiṇīm /
AVŚ, 12, 3, 25.2 tā jīvalā jīvadhanyāḥ pratiṣṭhāḥ pātra āsiktāḥ pary agnir indhām //
AVŚ, 12, 3, 33.2 tvaṣṭreva rūpaṃ sukṛtaṃ svadhityainā ehāḥ pari pātre dadṛśrām //
AVŚ, 12, 3, 36.2 vigāhethām āyavanaṃ ca darvir ekasmin pātre adhy uddharainam //
AVŚ, 12, 3, 40.2 sarvāṃs tāṁ upa pātre hvayethāṃ nābhiṃ jānānāḥ śiśavaḥ samāyān //
Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 7.1 śṛtaṃ ca laghv aśnīyāt prayataḥ pātre niṣicya //
BaudhDhS, 4, 7, 7.1 siṃhe ma ity apāṃ pūrṇe pātre 'vekṣya catuṣpathe /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 1, 18.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātra ājyam ānīyābhiṣiñcati /
BaudhŚS, 18, 3, 9.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare pātre dadhy ānīyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sthapatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 4, 8.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre ghṛtam ānīya hiraṇyenotpūyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sūtasavenābhiṣiñcāmīti //
BaudhŚS, 18, 5, 10.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre paya ānīyābhiṣiñcati aṣāḍhaṃ yutsu pṛtanāsu paprim suvarṣām apsvāṃ vṛjanasya gopāṃ bhareṣujāṃ sukṣitiṃ suśravasam jayantaṃ tvām anu madema soma //
BaudhŚS, 18, 7, 6.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre pratidhug ānīya bṛhata stotraṃ pratyabhiṣiñcati revaj jātaḥ sahasā vṛddhaḥ kṣatrāṇāṃ kṣatrabhṛttamo vayodhāḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 3, 1.0 pavitrāntarhite pātre 'pa ānīyopabilaṃ pātraṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair dhārayamāṇo 'viṣiñcan harati //
BhārGS, 2, 21, 2.1 udapātre 'vadhāya pradakṣiṇaṃ paryāplāvayatīyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ brahmavarcasinaṃ mā karotv ity uddhṛtyākṣṇayaiva paryāhṛtya pratimuñcate 'pāśo 'sīti //
BhārGS, 3, 16, 3.0 agnim iddhvā dūrvābhiḥ saṃstīrya bhojanasthāneṣu ca pavitre kṛtvā pātre nidhāyotpūya yavān nidhāya praṇītāvad upacāraṃ haviṣyaṃ ca dadhyodanaṃ cāsādya nāndīmukhāḥ pitaraḥ priyantām ity apāṃ pratigrahaṇaṃ visarjanaṃ ca //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 12.1 atha yasya jāyāyai jāraḥ syāt taṃ ced dviṣyād āmapātre 'gnim upasamādhāya pratilomaṃ śarabarhiḥ stīrtvā tasminn etāḥ śarabhṛṣṭīḥ pratilomāḥ sarpiṣāktā juhuyāt /
Gobhilagṛhyasūtra
GobhGS, 2, 5, 5.0 āhuter āhutes tu sampātam udapātre 'vanayet //
GobhGS, 3, 7, 22.0 śvas tato 'kṣatasaktūn kārayitvā nave pātre 'pidhāya nidadhāti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 23.0 samāvapracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhāc chittvādbhir anumṛjya pavitrāntarhite pātre 'pa ānīyopabilaṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūyottareṇāgniṃ darbheṣu sādayitvā darbhair apidadhāti //
HirGS, 1, 10, 7.0 etaireva pañcabhir asvāhākārais triḥ pradakṣiṇam udapātre 'nupariplāvya //
Jaiminīyabrāhmaṇa
JB, 1, 238, 8.0 atho yathā pātre 'ṅgārā optāḥ syur evam evaiṣu lokeṣu dṛśe 'nanta āsa //
Kauśikasūtra
KauśS, 4, 2, 32.0 āmapātra opyāsicya mauñje tripāde vayoniveśane prabadhnāti //
KauśS, 4, 4, 3.0 saṃpātavatyudapātra ūrdhvaphalābhyāṃ digdhābhyāṃ mantham upamathya rayidhāraṇapiṇḍān anvṛcaṃ prakīrya chardayate //
KauśS, 4, 4, 17.0 dive svāhemaṃ yavam iti catura udapātre saṃpātān ānayati //
KauśS, 4, 9, 1.1 vaṣaṭ te pūṣann iti catura udapātre saṃpātān ānīya caturo muñjān mūrdhni vibṛhati prācaḥ //
KauśS, 7, 6, 19.0 pracchādya trīn prāṇāyāmān kṛtvāvacchādya vatsatarīm udapātre samavekṣayet //
KauśS, 9, 4, 32.1 ghṛtāhutir no bhavāgne akravyāhutir ghṛtāhutiṃ tvā vayam akravyāhutim upaniṣadema jātaveda iti catura udapātre saṃpātān ānīya //
KauśS, 10, 4, 12.0 udapātra uttarān //
KauśS, 13, 17, 6.0 udapātre saṃpātān ānayati //
KauśS, 13, 18, 5.0 udapātre saṃpātān ānayati //
KauśS, 13, 19, 7.0 udapātra uttarān saṃpātān //
KauśS, 13, 34, 9.0 athāmuṃ navanītaṃ sauvarṇe pātre vilāpya sauvarṇena sruveṇa rakṣoghnaiś ca sūktair yām āhus tārakaiṣā vikeśītyetena sūktenājyaṃ juhvan //
Khādiragṛhyasūtra
KhādGS, 1, 4, 12.1 ūrdhvaṃ trirātrāc catasṛbhir ājyaṃ juhuyāt agne prāyaścittir iti samasya pañcamīṃ sampātān avanayann udapātre //
KhādGS, 3, 2, 13.0 śvobhūte 'kṣatasaktūn kṛtvā nave pātre nidhāyāstamite balīn hared āgrahāyaṇyāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 10, 3, 7.0 nirhṛte pātre hotā śaṃsati //
KātyŚS, 15, 3, 42.0 vināṭād rathaparyūḍhān navanītaṃ svayaṃjātam ājyam āsicya pātre tasmint sthaviṣṭhāṃs taṇḍulān mitrāyāvapati //
KātyŚS, 15, 4, 46.0 audumbare pātre samāsiñcaty enā madhumatīr iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 12.1 udapātre 'śmānaṃ hiraṇyaṃ cāvadhāyāthainān abhimarśayante 'śmanvatīr iti /
Pañcaviṃśabrāhmaṇa
PB, 6, 5, 9.0 brāhmaṇaṃ pātre na mīmāṃseta yaṃ brāhmaṇam iva manyate pra devapātram āpnoti na manuṣyapātrāc chidyate //
Pāraskaragṛhyasūtra
PārGS, 1, 11, 4.1 hutvā hutvaitāsām āhutīnām udapātre saṃsravānt samavanīya tata enāṃ mūrdhany abhiṣiñcati /
Taittirīyabrāhmaṇa
TB, 2, 2, 9, 6.1 tebhyo mṛnmaye pātre 'nnam aduhat /
TB, 2, 2, 9, 7.1 tābhyo dārumaye pātre payo 'duhat /
TB, 2, 2, 9, 7.8 tebhyo rajate pātre ghṛtam aduhat /
TB, 2, 2, 9, 8.7 tebhyo harite pātre somam aduhat /
Taittirīyasaṃhitā
TS, 1, 8, 9, 27.1 maitrābārhaspatyam bhavati śvetāyai śvetavatsāyai dugdhe svayammūrte svayaṃmathita ājya āśvatthe pātre catuḥsraktau svayamavapannāyai śākhāyai //
TS, 6, 2, 6, 33.0 vyāvṛtte devayajane yājayed vyāvṛtkāmaṃ yam pātre vā talpe vā mīmāṃseran //
TS, 6, 2, 6, 37.0 nainam pātre na talpe mīmāṃsante //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 12, 5.0 pavitreṇājyaṃ pātre trirutpūya gharmo 'sīti granthiṃ visṛjyottarapaścime nidhāyādbhiḥ prokṣyāpyāyantāmiti pavitraṃ juhoti //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 2, 15, 2.0 samrājaṃ ca virājaṃ cetyudakapātre pariplāvya ṛtubhiriṣṭvārtavairiyamoṣadhīti tābhyāṃ kuṇḍalābhyāṃ dakṣiṇādikarṇayoralaṃkaroti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 8, 4.0 āpo haviṣṣv ity ayaspātre dārupātre vāpa ānīyād astam asi viṣṇave tvety apidadhāti //
Vaitānasūtra
VaitS, 1, 4, 17.1 yajamāna udapātre 'ñjalāv āsikte saṃ varcaseti mukhaṃ vimārṣṭi //
VaitS, 3, 3, 16.1 tānūnaptrapātre pañcakṛtvo 'vadyanty ājyam āpataye tvā gṛhṇāmi paripataye tvā tanūnaptre tvā śākvarāya tvā śakmana ojiṣṭhāya tveti //
VaitS, 3, 10, 6.1 ṛtupātre bhakṣayanti limpanti vāvajighranti vā ko 'si yaśo 'si yaśodā asi yaśo mayi dhehīti //
Vasiṣṭhadharmasūtra
VasDhS, 6, 31.1 āmapātre yathā nyastaṃ kṣīraṃ dadhi ghṛtaṃ madhu /
VasDhS, 11, 30.2 annaṃ pātre samuddhṛtya sarvasya prakṛtasya tu //
VasDhS, 29, 18.2 supātre vidhivaddānaṃ kanyādānena tat samam //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 9.1 gaurivītam udgātā gāyati purastād upāṃśv abhiṣavasyāṃśūn ādatte grahapātre //
Āpastambagṛhyasūtra
ĀpGS, 1, 20.1 apareṇāgniṃ pavitrāntarhite pātre 'pa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair hṛtvottareṇāgniṃ darbheṣu sādayitvā darbhaiḥ pracchādya //
ĀpGS, 12, 8.1 uttarena yajuṣā 'hatam antaraṃ vāsaḥ paridhāya sārvasurabhiṇā candanenottarair devatābhyaḥ pradāyottarayānulipya maṇiṃ sauvarṇaṃ sopadhānaṃ sūtrotam uttarayodapātre triḥ pradakṣiṇaṃ pariplāvyottarayā grīvāsv ābadhyaivam eva bādaraṃ maṇiṃ mantravarjaṃ savye pāṇāv ābadhyāhatam uttaraṃ vāso revatīs tveti samānam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 11.0 apareṇāgniṃ prākkūleṣu darbheṣu upaviśyodapātre darbhān kṛtvā brahmāñjalikṛto japet //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 8.1 pracchidyodapātre prāsyati /
ŚBM, 3, 1, 2, 8.2 tūṣṇīmevottaraṃ godānam abhyunatti tūṣṇīṃ darbhataruṇakam antardadhāti tūṣṇīṃ kṣureṇābhinidhāya pracchidyodapātre prāsyati //
ŚBM, 5, 2, 2, 2.1 audumbare pātre /
ŚBM, 5, 2, 2, 2.2 annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmād audumbare pātre so 'pa eva prathamāḥ saṃbharaty atha payo 'tha yathopasmāramannāni //
ŚBM, 5, 3, 4, 2.1 audumbare pātre /
ŚBM, 5, 3, 4, 2.2 annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmādaudumbare pātre //
ŚBM, 5, 3, 4, 27.1 tāḥ sārdhamaudumbare pātre samavanayati /
ŚBM, 5, 4, 2, 7.1 atha brāhmaṇasya pātre /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 13.1 udapātre 'kṣatān avaninīya viṣṇur yoniṃ kalpayatu rākām aham iti ṣaᄆṛcena pāyayet //
ŚāṅkhGS, 4, 17, 4.0 udapātre 'vadhāya //
ŚāṅkhGS, 6, 3, 7.0 athādhāya śāntipātre dūrvākāṇḍavatīṣv apsv apinvamānaiḥ pāṇibhiḥ prādhīyīran //
Ṛgveda
ṚV, 10, 105, 10.2 yayā sve pātre siñcasa ut //
Avadānaśataka
AvŚat, 1, 4.7 bhagavān āha yadi te parityaktaṃ dīyatām asmin pātra iti /
Carakasaṃhitā
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Ca, Śār., 8, 54.0 stanyasaṃpattu prakṛtivarṇagandharasasparśam udapātre ca duhyamānam udakaṃ vyeti prakṛtibhūtatvāt tat puṣṭikaramārogyakaraṃ ceti stanyasaṃpat //
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Cik., 1, 51.1 sādhyamaudumbare pātre tat sarvaṃ mṛdunāgninā /
Ca, Cik., 5, 173.1 palāśakṣārapātre dve dve pātre tailasarpiṣoḥ /
Mahābhārata
MBh, 3, 178, 2.2 pātre dattvā priyāṇyuktvā satyam uktvā ca bhārata /
MBh, 3, 245, 20.2 kāle pātre ca hṛṣṭātmā rājan vigatamatsaraḥ //
MBh, 3, 245, 31.2 pātre deśe ca kāle ca sādhubhyaḥ pratipādayet //
MBh, 3, 245, 33.1 pātre dānaṃ svalpam api kāle dattaṃ yudhiṣṭhira /
MBh, 5, 33, 54.2 apātre pratipattiśca pātre cāpratipādanam //
MBh, 5, 33, 85.1 yaḥ kāmamanyū prajahāti rājā pātre pratiṣṭhāpayate dhanaṃ ca /
MBh, 6, BhaGī 17, 20.2 deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam //
MBh, 12, 289, 32.1 snehapūrṇe yathā pātre mana ādhāya niścalam /
MBh, 13, 61, 65.2 bhūr deyā vidhivacchakra pātre sukham abhīpsatā //
MBh, 13, 68, 21.1 śubhe pātre ye guṇā gopradāne tāvān doṣo brāhmaṇasvāpahāre /
MBh, 13, 70, 45.1 śuddho hyartho nāvamanyaḥ svadharmāt pātre deyaṃ deśakālopapanne /
MBh, 13, 70, 48.1 etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ pātre dattaṃ prāpaṇīyaṃ parīkṣya /
MBh, 13, 70, 55.1 etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ pātre dattvā prāpayethāḥ parīkṣya /
MBh, 13, 79, 10.2 anvālabhed dakṣiṇato vrajecca dadyācca pātre prasamīkṣya kālam //
MBh, 14, 93, 68.1 dravyāgamo nṛṇāṃ sūkṣmaḥ pātre dānaṃ tataḥ param /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 36.2 siddhām anyatra vā pātre kāmāt tām uṣitāṃ niśām //
AHS, Sū., 24, 9.1 kṛtvāpāṅge tato dvāraṃ snehaṃ pātre nigālayet /
AHS, Cikitsitasthāna, 8, 147.2 yuktaṃ kāmaṃ gaṇḍikābhis tathekṣoḥ sarpiḥpātre māsamātreṇa jātam //
AHS, Cikitsitasthāna, 14, 15.2 kvāthe 'smin dadhipātre ca ghṛtaprasthaṃ vipācayet //
AHS, Cikitsitasthāna, 14, 122.2 palāśakṣārapātre dve dve pātre tailasarpiṣoḥ //
AHS, Cikitsitasthāna, 21, 33.1 dadhnaḥ pātre yāvaśūkāt tribilvaiḥ sarpiḥprasthaṃ hanti tat sevyamānam /
AHS, Kalpasiddhisthāna, 2, 34.1 tato majjānam uddhṛtya śucau pātre nidhāpayet /
AHS, Utt., 13, 52.2 yaṣṭīpalaiścaturbhiśca lohapātre vipācayet //
AHS, Utt., 39, 125.1 tatkalkaṃ vā samaghṛtaṃ ghṛtapātre khajāhatam /
AHS, Utt., 39, 133.1 vyādhivyādhitasātmyaṃ samanusmaran bhāvayed ayaḥpātre /
AHS, Utt., 39, 169.3 pātre lohamaye tryahaṃ ravikarair āloḍayan pācayet /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 333.1 jīvite 'pi nirāśena yānapātre nimajjati /
Divyāvadāna
Divyāv, 4, 7.0 tato bhagavatā tasyāścetasā cittamājñāya pātramupanāmitam yadi te bhagini parityaktam ākīryatāmasmin pātra iti //
Divyāv, 7, 38.0 tata āyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya pātramupanāmitam yadi te bhagini parityaktam dīyatāmasmin pātra iti //
Divyāv, 7, 39.0 tatastayā cittamabhiprasādya tasmin pātre dattam //
Divyāv, 7, 107.0 taiḥ pauruṣeyāṇāmājñā dattā yataḥ śvo bhavadbhiḥ praṇīta āhāraḥ sajjīkartavyaḥ prabhūtaścaiva samudānayitavyo yathopārdhaṃ bhikṣūṇāṃ pātre patati upārdhaṃ bhūmau iti //
Divyāv, 7, 110.0 upārdhaṃ bhikṣūṇāṃ pātre patati upārdhaṃ bhūmau //
Divyāv, 7, 162.0 tato 'sau pratyekabuddhastasya daridrapuruṣasya cetasā cittamājñāya pātraṃ prasāritavān bhadramukha sacette parityaktam dīyatāmasmin pātra iti //
Divyāv, 13, 267.1 vatsa yadyevamapaścimaṃ kavalaṃ gṛhāṇa antardhāsyatyeṣa pātra iti //
Divyāv, 17, 503.1 prasādajātena tasya mudgānāṃ muṣṭiṃ gṛhītvā pātre prakṣiptā //
Divyāv, 17, 504.1 tato mudgāścatvāraḥ pātre patitā ekaḥ kaṇṭakamāhatya bhūmau patitaḥ //
Divyāv, 17, 509.1 yanmayā vipaśyinaḥ samyaksambuddhasya prasādajātena mudgānāṃ muṣṭiḥ pātre prakṣiptā tasmāccatvāro mudgāḥ pātre patitā avaśiṣṭā bhūmau patitās tasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritam //
Divyāv, 17, 509.1 yanmayā vipaśyinaḥ samyaksambuddhasya prasādajātena mudgānāṃ muṣṭiḥ pātre prakṣiptā tasmāccatvāro mudgāḥ pātre patitā avaśiṣṭā bhūmau patitās tasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritam //
Divyāv, 17, 511.1 sacedbhikṣavaḥ sa mudgaḥ pātre patito 'bhaviṣyanna bhūmau sthānametadvidyate yaddeveṣu ca manuṣyeṣu ca rājyaiśvaryādhipatyaṃ kāritamabhaviṣyat //
Divyāv, 20, 86.1 atha rājā kanakavarṇastasya maharṣestat pātraṃ gṛhītvā ekāṃ mānikāṃ bhaktasya pātre prakṣipya ubhābhyāṃ pāṇibhyāṃ pātraṃ gṛhītvā jānubhyāṃ nipatya tasya bhagavataḥ pratyekabuddhasya dakṣiṇe pāṇau pātraṃ pratiṣṭhāpayati //
Harivaṃśa
HV, 6, 28.2 āmapātre mahārāja purāntardhānam akṣayam //
Kumārasaṃbhava
KumSaṃ, 3, 36.1 madhu dvirephaḥ kusumaikapātre papau priyāṃ svām anuvartamānaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 673.1 ekapātre ca vā paṅktyāṃ saṃbhoktā yasya yo bhavet /
Kūrmapurāṇa
KūPur, 2, 22, 29.1 uddhṛtya pātre cānnaṃ tat sarvasmāt prakṛtāt punaḥ /
KūPur, 2, 22, 42.2 śaṃ no devyodakaṃ pātre tilo 'sīti tilāṃstathā //
KūPur, 2, 22, 43.2 saṃsravāṃśca tataḥ sarvān pātre kuryāt samāhitaḥ /
KūPur, 2, 22, 63.1 pātre tu mṛṇmaye yo vai śrāddhe bhojayate pitṝn /
KūPur, 2, 26, 2.1 arthānāmudite pātre śraddhayā pratipādanam /
KūPur, 2, 29, 3.2 prakṣālya pātre bhuñjīyād adbhiḥ prakṣālayet tu tat //
KūPur, 2, 29, 4.1 athavānyadupādāya pātre bhuñjīta nityaśaḥ /
Liṅgapurāṇa
LiPur, 1, 15, 21.2 ekasthaṃ hemapātre vā kṛtvāghoreṇa rājate //
LiPur, 1, 15, 22.1 tāmre vā padmapātre vā pālāśe vā dale śubhe /
LiPur, 1, 27, 16.2 dāpayetprokṣaṇīpātre bhasitaṃ praṇavena ca //
LiPur, 1, 27, 32.2 pañcagavyavidhānena gṛhya pātre 'bhimantrya ca //
LiPur, 2, 22, 38.2 aṃbhasā śodhite pātre sthāpayet pūrvavat pṛthak /
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 29, 3.2 adhaḥ pātre smareddevīṃ guṇatrayasamanvitām //
LiPur, 2, 29, 4.2 ūrdhvapātre guṇātītaṃ ṣaḍviṃśakam umāpatim //
LiPur, 2, 45, 13.1 ghṛtena ca pṛthak pātre śodhitena pṛthakpṛthak /
Matsyapurāṇa
MPur, 10, 21.1 pātre māyām abhūd vatsaḥ prāhlādis tu virocanaḥ /
MPur, 10, 22.2 kṛtvā vaiśravaṇaṃ vatsamāmapātre mahīpate //
MPur, 10, 27.2 pālāśapātre dogdhā tu śālaḥ puṣpalatākulaḥ //
MPur, 55, 19.1 saṃsthāpya pātre viprāya sahiraṇyaṃ nivedayet /
MPur, 72, 34.2 caturbhujaṃ hemamaye niviṣṭaṃ pātre guḍasyopari sarpiyukte //
MPur, 73, 2.1 rājate vātha sauvarṇe kāṃsyapātre'thavā punaḥ /
MPur, 73, 7.2 suvarṇapātre sauvarṇamamareśapurohitam //
MPur, 78, 2.2 tilapātre ca sauvarṇe vidhāya kamalaṃ śubham //
MPur, 79, 5.1 padmaṃ kṛṣṇatilaiḥ kṛtvā tāmrapātre 'ṣṭapattrakam /
MPur, 80, 9.1 tāmrapātre tilaprasthaṃ sauvarṇaṃ vṛṣabhaṃ tathā /
MPur, 97, 14.2 pūrṇe guḍasyopari tāmrapātre nidhāya padmaṃ puruṣaṃ ca dadyāt //
MPur, 123, 57.2 pātre mahati pātrāṇi yathā hyantargatāni ca //
MPur, 141, 75.2 kāle nyāyāgataṃ pātre vidhinā pratipāditam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 14, 6.0 taducyate pātre //
PABh zu PāśupSūtra, 5, 15, 3.0 tasmin tadaphalake pātre āgataṃ pātrāgatamityarthaḥ //
Suśrutasaṃhitā
Su, Sū., 11, 11.8 tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīr agnivarṇāḥ kṛtvāyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ śaṅkhanābhyādīnāṃ pramāṇaṃ prativāpya satatam apramattaś cainam avaghaṭṭayan vipacet /
Su, Sū., 45, 7.8 śuciśuklavitatapaṭaikadeśacyutamathavā harmyatalaparibhraṣṭamanyair vā śucibhir bhājanair gṛhītaṃ sauvarṇe rājate mṛnmaye vā pātre nidadhyāt /
Su, Sū., 46, 452.1 dadyāttāmramaye pātre suśītaṃ suśṛtaṃ payaḥ /
Su, Sū., 46, 454.1 purastādvimale pātre suvistīrṇe manorame /
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 25, 31.1 bhavedyadā tadbhramarāṅganīlaṃ tadā vipakvaṃ vinidhāya pātre /
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 29, 13.1 aṃśumantaṃ sauvarṇe pātre 'bhiṣuṇuyāt /
Su, Cik., 38, 33.2 pātre talena mathnīyāttadvat snehaṃ śanaiḥ śanaiḥ //
Su, Utt., 42, 43.1 ayaḥpātre 'gninālpena paktvā lehyamathoddharet /
Vaikhānasadharmasūtra
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
Viṣṇupurāṇa
ViPur, 3, 11, 82.1 nāsandīsaṃsthite pātre nādeśe ca nareśvara /
ViPur, 4, 4, 48.1 asāv api hiraṇyapātre māṃsam ādāya vasiṣṭhāgamanapratīkṣo 'bhavat //
Viṣṇusmṛti
ViSmṛ, 48, 8.1 śṛtaṃ ca tam aśnīyāt pātre niṣicya //
ViSmṛ, 96, 7.1 mṛnmaye dārupātre 'lābupātre vā //
ViSmṛ, 96, 7.1 mṛnmaye dārupātre 'lābupātre vā //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 28.1 yathorṇātantur akṣipātre nyastaḥ sparśena duḥkhayati nānyeṣu gātrāvayaveṣu evam etāni duḥkhāny akṣipātrakalpaṃ yoginam eva kliśnanti netaraṃ pratipattāram //
Yājñavalkyasmṛti
YāSmṛ, 1, 6.2 pātre pradīyate yat tat sakalaṃ dharmalakṣaṇam //
YāSmṛ, 1, 201.1 gobhūtilahiraṇyādi pātre dātavyam arcitam /
YāSmṛ, 1, 203.1 dātavyaṃ pratyahaṃ pātre nimitteṣu viśeṣataḥ /
YāSmṛ, 1, 235.1 dattvā arghyaṃ saṃsravāṃs teṣāṃ pātre kṛtvā vidhānataḥ /
YāSmṛ, 1, 248.1 yasmiṃs tu saṃsravāḥ pūrvam arghyapātre niveśitāḥ /
YāSmṛ, 3, 250.1 pātre dhanaṃ vā paryāptaṃ dattvā śuddhim avāpnuyāt /
Śatakatraya
ŚTr, 1, 83.1 aiśvaryasya vibhūṣaṇaṃ sujanatā śauryasya vāksaṃyamo jñānasyopaśamaḥ śrutasya vinayo vittasya pātre vyayaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 18, 16.2 vidhāyādūduhankṣīramayaḥpātre surāsavam //
BhāgPur, 4, 18, 17.1 gandharvāpsaraso 'dhukṣanpātre padmamaye payaḥ /
BhāgPur, 4, 18, 18.2 āmapātre mahābhāgāḥ śraddhayā śrāddhadevatāḥ //
BhāgPur, 4, 18, 22.2 vidhāya vatsaṃ duduhurbilapātre viṣaṃ payaḥ //
BhāgPur, 4, 18, 23.2 araṇyapātre cādhukṣanmṛgendreṇa ca daṃṣṭriṇaḥ //
BhāgPur, 4, 18, 26.1 sarve svamukhyavatsena sve sve pātre pṛthak payaḥ /
Bhāratamañjarī
BhāMañj, 7, 374.1 pātre vitaratāṃ pṛthvīṃ rakṣatāṃ śaraṇāgatam /
BhāMañj, 13, 1636.1 bhikṣāpātre nipatitaṃ tadreṇu brahmacāriṇaḥ /
BhāMañj, 19, 29.1 rūpyapātre ca pitṛbhirdugdheyaṃ vasudhā sudhām /
BhāMañj, 19, 30.1 alābupātre nāgaiśca viṣaṃ dugdhā balapradam /
BhāMañj, 19, 31.1 asurairāyase pātre māyāṃ dugdhā vasuṃdharā /
BhāMañj, 19, 32.2 antardhānakaraṃ kṣīramāmapātre bhayaṃkaram //
BhāMañj, 19, 33.2 padmapātre śubhāngandhāndugdhā gandharvakiṃnaraiḥ //
BhāMañj, 19, 35.1 vṛkṣaiḥ pālāśapātre ca dugdhā puṣpaṃ phalaṃ tataḥ /
Garuḍapurāṇa
GarPur, 1, 20, 2.2 mantroddhāraḥ padmapātre ādipūrvādike likhet //
GarPur, 1, 48, 28.1 gandhādyairarghyapātre ca mantragrāmaṃ nyasedguruḥ /
GarPur, 1, 48, 64.2 tāmrapātre śarāve vā yathāvibhavato 'pi vā //
GarPur, 1, 51, 1.3 arthānāmucite pātre śraddhayā pratipādanam //
GarPur, 1, 93, 7.2 pātre pradīyate yattatsakalaṃ dharmalakṣaṇam //
GarPur, 1, 98, 2.2 gobhūdhānyahiraṇyādi pātre dātavyamarcitam //
GarPur, 1, 98, 4.1 dātavyaṃ pratyahaṃ pātre nimitteṣu viśeṣataḥ /
GarPur, 1, 99, 15.2 dattvārghyaṃ saṃsravāṃsteṣāṃ pātre kṛtvā vidhānataḥ //
GarPur, 1, 99, 28.2 yasmiṃste saṃsravāḥ pūrvamarghyapātre nipātitāḥ //
GarPur, 1, 105, 22.1 sarasvatīṃ vā saṃsevyaṃ dhanaṃ pātre samarpayet /
GarPur, 1, 127, 13.2 ghaṭopari nave pātre kṛtvā vai tāmrabhājane //
Hitopadeśa
Hitop, 1, 16.3 deśe kāle ca pātre ca tad dānaṃ sāttvikaṃ viduḥ //
Kathāsaritsāgara
KSS, 4, 3, 46.1 apaśyaccātra jijñāsuḥ pātre pūrvatra janmani /
Mahācīnatantra
Mahācīnatantra, 7, 40.2 svarṇādipātre purataḥ sthāpayitvā tataḥ kramāt //
Mātṛkābhedatantra
MBhT, 5, 22.1 athavā parameśāni mṛtpātre sthāpayed rasam /
MBhT, 5, 34.2 tata utthāya tad dravyaṃ svarṇapātre nidhāya ca //
MBhT, 5, 37.2 śuddhatāmraṃ vahnimadhye mṛtpātre tolakaṃ mitam //
MBhT, 6, 39.1 tarpaṇaṃ ca tataḥ kṛtvā cārghyapātre vinikṣipet /
MBhT, 7, 62.1 raupyaṃ ca svarṇaliṅgaṃ ca svarṇapātre nidhāya ca /
MBhT, 9, 25.1 pāradaṃ tolakaṃ mānaṃ tāmrapātre tu lepayet /
Narmamālā
KṣNarm, 1, 147.2 tayaiva pīyate raupyapātre kastūrikāmadhu //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 157.3 alaṃkṛtasya dātavyamannaṃ pātre ca kāñcane //
Rasahṛdayatantra
RHT, 3, 18.2 prakṣipya lohapātre svedāntaścarati kṛṣṇābhram //
RHT, 5, 8.2 etat puṭanatritayāt sumṛtaṃ saṃsthāpayedayaḥpātre //
RHT, 6, 4.1 uddhṛtamātraṃ pātre prakṣālya kāṃjikenātaḥ /
RHT, 6, 5.1 tadanu sukhoṣṇe pātre saṃmardyo'sau yathā na hīye /
RHT, 10, 10.2 muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati //
RHT, 14, 2.1 pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt /
RHT, 18, 61.2 paścādvartiḥ kāryā pātre dhṛtvāyase ca same //
Rasamañjarī
RMañj, 2, 47.2 lohapātre'thavā tāmre palaikaṃ śuddhagandhakam //
RMañj, 3, 27.1 kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet /
RMañj, 3, 80.2 kṛtvā tadāyase pātre lohadarvyātha cālayet //
RMañj, 3, 95.2 dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ //
RMañj, 6, 145.2 lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet //
RMañj, 6, 155.1 lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ /
RMañj, 6, 160.2 lohapātre ca lavaṇaṃ athopari nidhāpayet //
RMañj, 6, 199.1 piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin /
RMañj, 7, 23.2 tataścullyāṃ lohapātre taile dhattūrasaṃyute //
RMañj, 8, 10.2 tāmrapātre kṛtā netre hanti pīḍāṃ suvistarāt //
Rasaprakāśasudhākara
RPSudh, 1, 108.1 sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset /
RPSudh, 1, 110.2 aśmapātre'tha lohasya pātre kācamaye 'thavā //
RPSudh, 1, 110.2 aśmapātre'tha lohasya pātre kācamaye 'thavā //
RPSudh, 1, 112.1 nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ /
RPSudh, 1, 147.1 pārado 'nyatame pātre drāvite 'tra niyojitaḥ /
RPSudh, 2, 85.1 lohapātre suvistīrṇe tutthakasyālavālakam /
RPSudh, 3, 55.1 tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre /
RPSudh, 3, 56.1 kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre /
RPSudh, 4, 63.1 śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret /
RPSudh, 4, 76.1 piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram /
RPSudh, 4, 99.2 lohapātre drute nāge gharṣaṇaṃ tu prakārayet //
RPSudh, 4, 113.2 śuddhe kāṃsyabhave pātre sarvameva hi bhojanam /
RPSudh, 5, 84.1 lohapātre susaṃdagdhaṃ lohadaṇḍena gharṣitam /
RPSudh, 11, 22.2 tāpyakaṃ svedayetpaścāllohapātre pramardayet //
RPSudh, 11, 35.1 ahiripum ahitulyaṃ sāritaṃ sūtarāje balivasagiricūrṇaiḥ kāntapātre sudagdham /
RPSudh, 11, 120.2 tāmrapātre tu yallagnaṃ sarvaṃ sattvaṃ samāharet //
Rasaratnasamuccaya
RRS, 2, 111.2 lohapātre vinikṣipya śodhayedatiyatnataḥ //
RRS, 3, 34.1 ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam /
RRS, 3, 164.2 vipacedāyase pātre mahiṣīkṣīrasaṃyutam //
RRS, 4, 41.2 kāsamardarasāpūrṇe lohapātre niveśitam //
RRS, 5, 95.1 pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /
RRS, 5, 174.1 bhṛṣṭayantrābhidhe tasmin pātre sīsaṃ vinikṣipet /
RRS, 5, 180.2 kṣipennāgaṃ pacetpātre cālayellohacāṭunā //
RRS, 9, 44.1 yatra lohamaye pātre pārśvayorvalayadvayam /
RRS, 9, 45.1 pūrvapātropari nyasya svalpapātre parikṣipet /
RRS, 9, 46.3 sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ //
RRS, 12, 30.2 tāmrapātre vinikṣipya tatkalkaṃ kajjalīkṛtam //
RRS, 13, 79.2 lohapātre ghṛtābhyakte drāvitaṃ badarāgninā //
RRS, 13, 81.1 lohapātre vinikṣiptā lohaparpaṭikā bhavet /
RRS, 13, 81.2 tāmrapātre vinikṣiptā tāmraparpaṭikā bhavet //
RRS, 16, 57.2 drāvayitvāyase pātre sataile nikṣipetkṣitau //
RRS, 16, 58.2 punarāyasapātre tatkṣiptvā pradrāvya nikṣipet //
RRS, 16, 68.2 drāvayitvāyase pātre rasatulyaṃ vinikṣipet //
RRS, 16, 69.2 gaṃdhapāṣāṇasahitaṃ pātre lohamaye kṣipet //
Rasaratnākara
RRĀ, R.kh., 6, 9.1 dvidinaṃ sthāpayetpātre sūkṣmaṃ kṛtvā prapeṣayet /
RRĀ, R.kh., 6, 41.2 ekīkṛtya lauhapātre pācayenmṛduvahninā //
RRĀ, R.kh., 7, 23.2 lohapātre pacettāvadyāvatpātraṃ sulohitam //
RRĀ, R.kh., 7, 36.1 mardayedāyase pātre dinācchuddhiḥ śilājatoḥ /
RRĀ, R.kh., 8, 78.2 kṣiptvā cullyāṃ pacetpātre cālayellohacaṭṭake //
RRĀ, R.kh., 8, 82.1 bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ /
RRĀ, R.kh., 9, 2.1 pātre yasminprasarati na cettailabindurvisṛṣṭaḥ /
RRĀ, R.kh., 9, 17.1 tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet /
RRĀ, R.kh., 9, 35.1 sthālyāṃ vā lohapātre vā lauhadarvyā viloḍayet /
RRĀ, R.kh., 9, 55.1 pācayet tāmrapātre ca lauhadarvyā vicālayet /
RRĀ, R.kh., 10, 18.2 pralepayetkāṃsyapātre piṣṭvā caṇakalepane //
RRĀ, Ras.kh., 2, 103.1 dinaikaṃ golakaṃ kṛtvā tāmrapātre niveśayet /
RRĀ, Ras.kh., 2, 137.2 lohaje cālayan pātre yāvat sindūravarṇakam //
RRĀ, Ras.kh., 3, 60.2 lohapātre drute gandhe pādāṃśaṃ pāradaṃ kṣipet //
RRĀ, Ras.kh., 3, 63.1 tasmin pātre lohamuṣṭyā chāyāśuṣkaṃ vaṭīkṛtam /
RRĀ, Ras.kh., 4, 5.2 lohapātre khare gharme tatpalārdhaṃ sadā pibet //
RRĀ, Ras.kh., 4, 37.2 samyakkāntamaye pātre dhātrīcūrṇaṃ śivāmbunā //
RRĀ, Ras.kh., 5, 31.1 lohapātre lohamuṣṭyā mardyaṃ jambīrajairdravaiḥ /
RRĀ, Ras.kh., 5, 34.1 samaṃ kalkaṃ kāntapātre nimbatailena bhāvayet /
RRĀ, Ras.kh., 5, 47.2 ayaskāntamaye pātre rātrau lepyaṃ phalatrayam //
RRĀ, Ras.kh., 5, 55.2 kṛṣṇavarṇaṃ tadā siddhaṃ pātre kṛṣṇāyase kṣipet //
RRĀ, Ras.kh., 6, 13.2 tatpiṇḍaṃ tilatailena lohapātre śanaiḥ pacet //
RRĀ, Ras.kh., 7, 5.1 tataś cullyāṃ lohapātre taile dhattūrasambhave /
RRĀ, Ras.kh., 7, 71.2 piṣṭvā dhāryaṃ tāmrapātre saptāhāttaṃ punaḥ pacet //
RRĀ, Ras.kh., 8, 118.2 matsyā bhavanti te sarve tāmrapātre vinikṣipet //
RRĀ, Ras.kh., 8, 134.2 alābupātre saṃgṛhya koṭivedhī bhavettu saḥ //
RRĀ, Ras.kh., 8, 178.1 gṛhītvālābupātre tu koṭivedhī bhavedrasaḥ /
RRĀ, V.kh., 2, 49.1 saptāhaṃ hiṃgulaṃ pācyaṃ lohapātre kramāgninā /
RRĀ, V.kh., 3, 67.3 tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet //
RRĀ, V.kh., 3, 75.1 ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /
RRĀ, V.kh., 3, 108.1 lohapātre pacennāgaṃ tulyaṃ yāvaddrutaṃ bhavet /
RRĀ, V.kh., 3, 115.1 lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet /
RRĀ, V.kh., 4, 53.2 lohapātre drute nāge cūrṇitaṃ rasakaṃ samam //
RRĀ, V.kh., 6, 18.1 mṛtpātre lolitaṃ sthāpyaṃ divārātraṃ prayatnataḥ /
RRĀ, V.kh., 6, 29.2 tāṃ mūṣāṃ mṛṇmaye pātre dhārayedātape khare //
RRĀ, V.kh., 8, 122.2 cālayellohapātre tu tailaṃ yāvattu jīryate //
RRĀ, V.kh., 9, 110.1 mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ /
RRĀ, V.kh., 10, 16.1 bhāgatrayaṃ śilācūrṇaṃ pṛthakpātre vinikṣipet /
RRĀ, V.kh., 10, 75.2 eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet //
RRĀ, V.kh., 11, 35.2 dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet //
RRĀ, V.kh., 13, 22.2 cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet //
RRĀ, V.kh., 13, 77.1 rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ /
RRĀ, V.kh., 13, 101.2 māhiṣaṃ kāṃjikairyuktaṃ tāmrapātre dinatrayam //
RRĀ, V.kh., 14, 8.2 vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet //
RRĀ, V.kh., 16, 104.1 palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet /
RRĀ, V.kh., 17, 6.1 ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ /
RRĀ, V.kh., 17, 8.2 liptvā liptvā kṣiped gharme kāṃsyapātre viśoṣayet //
RRĀ, V.kh., 17, 15.2 sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam //
RRĀ, V.kh., 18, 4.1 sarvaṃ kṣiptvā ghoṣapātre śoṣayedātape khare /
RRĀ, V.kh., 19, 24.2 kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam //
RRĀ, V.kh., 19, 41.2 ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet //
RRĀ, V.kh., 19, 46.2 pācayellohaje pātre lohadarvyā nigharṣayet /
RRĀ, V.kh., 19, 48.0 pūrvavallohapātre tu sindūraṃ jāyate śubham //
RRĀ, V.kh., 19, 58.2 māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet //
RRĀ, V.kh., 19, 80.1 kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī /
RRĀ, V.kh., 19, 88.1 mardayenmṛṇmaye pātre hastena kṣaṇamātrakam /
RRĀ, V.kh., 19, 99.2 tacchītalaṃ kācapātre kṣiptvā tasyopari kṣipet //
RRĀ, V.kh., 19, 108.1 anyapātre vinikṣipya śītalaṃ tatpunaḥ pacet /
RRĀ, V.kh., 19, 130.1 mṛtpātre dhārayed gharme ramye vā kācabhājane /
Rasendracintāmaṇi
RCint, 3, 39.2 dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave //
RCint, 3, 70.2 lohapātre pacedyantre haṃsapākāgnimānavit //
RCint, 3, 88.2 kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre /
RCint, 4, 31.1 tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /
RCint, 4, 33.1 ekīkṛtya lohapātre pācayenmṛdunāgninā /
RCint, 5, 4.1 lauhapātre vinikṣipya ghṛtam agnau pratāpayet /
RCint, 7, 59.1 maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ /
RCint, 7, 105.1 kṛtvā tadāyase pātre lauhadarvyā ca cālayet /
RCint, 8, 43.1 lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge /
RCint, 8, 68.2 kṛtvā lohamaye pātre sārdre vā liptarandhake //
RCint, 8, 132.1 tadanu ghanalauhapātre kālāyasamudgareṇa saṃcūrṇya /
RCint, 8, 139.1 kṣiptvātha lauhapātre mārde vā lauhamārdapātrābhyām /
RCint, 8, 169.1 samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ /
Rasendracūḍāmaṇi
RCūM, 5, 15.1 pūrvapātropari nyasya svalpapātre parikṣipet /
RCūM, 5, 17.1 sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /
RCūM, 11, 21.2 ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam //
RCūM, 12, 36.2 kāsamardarasāpūrṇalohapātre niveśitam //
RCūM, 13, 4.2 lohapātre paridrāvya bādareṇālpavahninā //
RCūM, 14, 93.1 pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
RCūM, 14, 118.2 pacellohamaye pātre lohadarvyā vighaṭṭayet //
RCūM, 15, 55.1 aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet /
RCūM, 16, 44.2 nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ //
Rasendrasārasaṃgraha
RSS, 1, 27.2 uddhṛtyoṣṇāranālena mṛtpātre kṣālayetsudhīḥ /
RSS, 1, 122.1 lauhapātre vinikṣipya ghṛtamagnau pratāpayet /
RSS, 1, 131.1 kāṃsyapātre tu bhekasya mūtre vajraṃ tu nikṣipet /
RSS, 1, 183.2 tataḥ śarāvakaṃ pātre sthāpayetkuśalo bhiṣak //
RSS, 1, 210.1 lauhapātre pacettāvallauhadarvyā ca cālayet /
RSS, 1, 217.2 vipacedāyase pātre goghṛtena samāhitam //
RSS, 1, 233.2 dinaikaṃ lauhaje pātre śuddhimāyātyasaṃśayam //
RSS, 1, 366.1 gomūtrapūrṇapātre ca dolāyantre viṣaṃ pacet /
Rasādhyāya
RAdhy, 1, 286.1 kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ /
RAdhy, 1, 470.1 kāntalohamaye pātre madhunā ca guṭīṃ kṣipet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 287.2, 4.0 tato mahato nesahiṅgukhoṭasya madhye randhraṃ kṛtvā tameva hīrakaṃ kṣiptvā mukhaṃ ca nesahiṅgunā ācchādyopari māṣapīṭhīṃ dadyāt tatastailapūrṇe pātre taṃ hiṅgukhoṭaṃ kṣiptvādho 'gnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 478.2, 16.0 prathamaṃ guṭikāṃ madhunā saha kāṃsyalohapātre vālukāpūrṇasthālikāmadhye kṣepyaḥ 12 sā sthālī culhikāyāṃ caṭāyyādho'ṣṭau praharān vahnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 478.2, 18.0 tadanu naṣṭe naṣṭe punaḥ punarmadhu kṣepyam evaṃ praharāṣṭakena madhunā svedayitvottārya tato ghṛtena saha kāntalohapātre guṭīṃ prakṣipyāṣṭapraharānsvedayedvālukāyaṃtre //
Rasārṇava
RArṇ, 3, 24.1 caṇḍikāyā mahāmantraṃ taṃ tu pātre niyojayet /
RArṇ, 4, 59.1 mṛnmaye lohapātre vā ayaskāntamaye 'thavā /
RArṇ, 6, 25.2 sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā //
RArṇ, 6, 38.2 lepayettena kalkena kāṃsyapātre nidhāpayet /
RArṇ, 7, 21.3 lohapātre vinikṣipya śodhayettattu yatnataḥ //
RArṇ, 7, 86.2 vipacedāyase pātre goghṛtena vimiśritam //
RArṇ, 9, 12.2 lohapātre pacedyantre haṃsapāke 'gnimānavit //
RArṇ, 11, 19.2 mākṣikaṃ cāmlasaṃyuktaṃ tāmrapātre tu jārayet //
RArṇ, 11, 35.1 nidhāya tāmrapātre tu gharṣayettacca suvrate /
RArṇ, 11, 35.2 navavāraṃ tato devi lohapātre tu jārayet //
RArṇ, 11, 62.2 yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam //
RArṇ, 11, 63.2 pātre sukhoṣṇahastena yāvat śeṣaṃ vimardayet //
RArṇ, 11, 171.1 tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite /
RArṇ, 12, 53.3 bhāvayet dinamekaṃ tu pātre bhāskaranirmite //
RArṇ, 12, 220.1 tripalaṃ kāntapātre vā pātre'lābumaye'pi vā /
RArṇ, 12, 220.1 tripalaṃ kāntapātre vā pātre'lābumaye'pi vā /
RArṇ, 12, 226.1 sthāpayennāgasindūraṃ pātre'lābumaye tataḥ /
RArṇ, 12, 276.2 pāyasaṃ kāntapātre tanmāsam ekaṃ tu bhakṣayet /
RArṇ, 12, 293.2 āyase tāmrapātre vā pātre'lābumaye'thavā /
RArṇ, 12, 293.2 āyase tāmrapātre vā pātre'lābumaye'thavā /
RArṇ, 14, 107.1 mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt /
RArṇ, 14, 169.1 kāṃsyapātre rasāścāsāṃ ratnānāṃ drutayastathā /
RArṇ, 15, 63.1 sutapte lohapātre ca kṣipecca palapūrṇakam /
RArṇ, 15, 85.1 dīpayenmṛnmaye pātre rasena saha saṃyutam /
RArṇ, 16, 61.3 pācayenmṛnmaye pātre bhavet kuṅkumasannibham //
RArṇ, 17, 160.1 mardayenmṛnmaye pātre palapañcakapannagam /
Rājanighaṇṭu
RājNigh, 13, 157.1 lavaṇakṣārakṣodini pātre gomūtrapūrite kṣiptam /
RājNigh, 13, 188.1 pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām /
RājNigh, Pānīyādivarga, 72.1 dhārādhare varṣati raupyapātre vinyasya śālyodanasiddhapiṇḍe /
Ānandakanda
ĀK, 1, 2, 54.2 naivādhaḥpatitaṃ pātre gṛhītvā gomayaṃ sudhīḥ //
ĀK, 1, 2, 91.1 svarṇaṃ tadvāmapātre ca tatsamīpe kuśaṃ nyaset /
ĀK, 1, 2, 91.2 ratnapātrasamīpasthe pātre syādaṣṭagandhakam //
ĀK, 1, 4, 22.1 tadbaddhvā tāmraje pātre kṣiptvā dhānyāmlapūrite /
ĀK, 1, 4, 27.1 kṣālayenmṛṇmaye pātre tataḥ soṣṇāranālakaiḥ /
ĀK, 1, 4, 65.2 athānuvāsanaṃ karma mṛtpātre dīpitaṃ rasam //
ĀK, 1, 4, 101.2 śulvapātre tu lavaṇasarjiṭaṅkaṇabhūkhagān //
ĀK, 1, 4, 133.2 pātre tu kāsīsaṃ kāṃkṣī mākṣīkagandhakam //
ĀK, 1, 4, 241.1 tatkalkam ātape tāmrapātre saṃsthāpayettryaham /
ĀK, 1, 4, 339.2 ātape tadvastrapūtaṃ lohapātre dravaṃ pacet //
ĀK, 1, 4, 484.2 sarvaṃ tāmramaye pātre mṛdunā vahninā pacet //
ĀK, 1, 6, 12.2 dvyāḍhake nikṣipet sarvaṃ mṛtpātre kvāthayet sudhīḥ //
ĀK, 1, 7, 116.3 ayaḥpātre kāntacūrṇaṃ nikṣipya triphalārasaiḥ //
ĀK, 1, 7, 123.2 ghṛtatulyaṃ kāntabhasma tāmrapātre pacetpriye //
ĀK, 1, 9, 8.1 gomāṃsair hiṅgulaṃ pācyaṃ lohapātre kramāgninā /
ĀK, 1, 12, 134.2 tatkāṣṭhaistāni matsyāḥ syustāmrapātre vinikṣipet //
ĀK, 1, 12, 150.1 alābupātre gṛhṇīyāt sa sūtaḥ koṭivedhakaḥ /
ĀK, 1, 12, 193.2 alābupātre saṃsthāpya koṭivedhī bhavettu saḥ //
ĀK, 1, 13, 18.2 kāntapātre vinikṣipya samāṃśājyena pācayet //
ĀK, 1, 13, 24.1 mṛdvagninā kāntapātre ghṛtākte tu kṣaṇaṃ tataḥ /
ĀK, 1, 15, 32.1 bhuñjīta śulbapātre ca lavaṇāmlādivarjitam /
ĀK, 1, 15, 153.2 lolayitvā goghṛtena kāntapātre ca lepayet //
ĀK, 1, 15, 170.2 annodakena saṃpeṣya kāntapātre lihenniśi //
ĀK, 1, 15, 456.2 kāntapātre pratirasaiḥ saptadhā saptadhātape //
ĀK, 1, 15, 477.1 rasenottamakanyāyāḥ kāṃsyapātre pralepayet /
ĀK, 1, 15, 542.2 hemapātre samādāya tatkṣīraṃ kuḍubaṃ pibet //
ĀK, 1, 15, 577.1 kāṇḍāndvātriṃśatiṃ svarṇapātre puṇye yathāvidhi /
ĀK, 1, 15, 577.2 raupye pātre'thavā yojyaṃ dvipalaṃ gopayastathā //
ĀK, 1, 15, 628.1 ulūkhale kuṭṭayitvā pātre tatra samāharet /
ĀK, 1, 16, 7.1 kuryāttato viśālāsye pātre mṛccūrṇalepanam /
ĀK, 1, 16, 8.2 tatpātraṃ kāṃsyapātre ca sthāpayet tadadhomukham //
ĀK, 1, 16, 74.1 kākamācīmidaṃ sarvamayaḥpātre vimardayet /
ĀK, 1, 16, 80.2 kāntapātre loḍayitvā māsamekaṃ vibhāvayet //
ĀK, 1, 16, 93.1 varābhṛṅgarasaiḥ piṣṭvā kāntapātre vilepayet /
ĀK, 1, 16, 102.2 sādhako māsam ekaṃ tu tasminpātre vipācitam //
ĀK, 1, 21, 90.2 madhyadhārāśca tatpātre kṣipettattriphalāṃ tataḥ //
ĀK, 1, 23, 32.2 gomāṃsair hiṅgulaṃ pācyaṃ lohapātre kramāgninā //
ĀK, 1, 23, 287.1 sthāpayeddinamekaṃ tu pātre bhāskaranirmite /
ĀK, 1, 23, 431.2 ajākṣīreṇa piṣṭvā tu śulbapātre tu lepayet //
ĀK, 1, 23, 434.2 triphalākāntapātre vā pātre'lābumaye'pi vā //
ĀK, 1, 23, 434.2 triphalākāntapātre vā pātre'lābumaye'pi vā //
ĀK, 1, 23, 441.2 sthāpayennāgasindūraṃ pātre'lābumaye ca tat //
ĀK, 1, 23, 479.1 pācayetpāyasaṃ kāntapātre bhuktvā mahāyuṣaḥ /
ĀK, 1, 23, 495.2 āyase tāmrapātre vā kāntalohamaye'thavā //
ĀK, 1, 23, 690.1 mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt /
ĀK, 1, 23, 744.2 kaṃsapātre rasaścaiva ratnānāṃ drutayastathā //
ĀK, 1, 24, 53.1 sutaptalohapātre ca kṣipeccapalacūrṇakam /
ĀK, 1, 24, 74.2 dāpayenmṛṇmaye pātre rasena saha saṃyutam //
ĀK, 1, 24, 181.2 caṇḍāgninā svāṅgaśītamadhaḥ pātre sthitaṃ rasam //
ĀK, 1, 26, 14.1 yantre lohamaye pātre pārśvayorvalayadvayam /
ĀK, 1, 26, 17.1 sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /
ĀK, 1, 26, 97.1 pācyadravyamadhaḥ pātre dravadravyeṇa yojitam /
ĀK, 1, 26, 147.2 nyubjaṃ nyasetkāṃsyapātre kaṭāhaṃ mārjayejjalaiḥ //
ĀK, 2, 1, 21.1 tamādāya ghṛtaistulyair lohapātre kṣaṇaṃ pacet /
ĀK, 2, 1, 28.1 ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /
ĀK, 2, 1, 30.1 tadādāya ghṛtopetaṃ lohapātre kṣaṇaṃ pacet /
ĀK, 2, 1, 97.2 lohapātre pacettāvadyāvatpātraṃ sulohitam //
ĀK, 2, 1, 113.1 cūrṇitaṃ madhusarpirbhyāṃ lohapātre paceddinam /
ĀK, 2, 1, 163.2 ūrdhvapātre nivāryātha siñcedamlena kena tam //
ĀK, 2, 1, 356.2 mardayedāyase pātre dinaikaṃ tacca śudhyati //
ĀK, 2, 5, 37.1 sthālyāṃ vā lohapātre vā lohadarvyā vicālayan /
ĀK, 2, 5, 50.2 tanmadhye kāntacūrṇaṃ ca kāṃsyapātre vinikṣipet //
ĀK, 2, 5, 62.2 pācayettāmrapātre tu lohadarvyā vicālayan //
ĀK, 2, 5, 66.2 pātre yasminpraviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijāṃ tiktatāṃ nimbakalkaḥ /
ĀK, 2, 6, 29.2 bharjayellohapātre tatpārthadaṇḍena cālayan //
ĀK, 2, 6, 32.2 dṛḍhaṃ pālāśadaṇḍena lohapātre tu bharjayet //
ĀK, 2, 7, 92.1 ekīkṛtvā lohapātre pācayenmṛduvahninā /
ĀK, 2, 8, 201.2 rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ //
Āryāsaptaśatī
Āsapt, 2, 477.1 racite nikuñjapatrair bhikṣukapātre dadāti sāvajñam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 38.1 mṛtpātre drāvite nāge lohadarvyā pracālayet /
ŚdhSaṃh, 2, 11, 40.2 mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ //
ŚdhSaṃh, 2, 11, 55.2 cālayellohaje pātre yāvatpātraṃ tu lohitam //
ŚdhSaṃh, 2, 11, 64.2 tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet //
ŚdhSaṃh, 2, 11, 84.2 maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ //
ŚdhSaṃh, 2, 11, 95.2 sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ //
ŚdhSaṃh, 2, 11, 102.1 nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe /
ŚdhSaṃh, 2, 12, 13.2 lohapātre vinikṣipya ghṛtamagnau pratāpayet //
ŚdhSaṃh, 2, 12, 71.2 tyajedayuktanidrāṃ ca kāṃsyapātre ca bhojanam //
ŚdhSaṃh, 2, 12, 112.1 rājate mṛnmaye pātre kācaje vāvalehayet /
ŚdhSaṃh, 2, 12, 154.2 dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet //
ŚdhSaṃh, 2, 12, 255.1 lohapātre śarāvaṃ ca dattvopari vimudrayet /
ŚdhSaṃh, 2, 12, 278.1 atyantaṃ piṇḍitaṃ kṛtvā tāmrapātre nidhāpayet /
ŚdhSaṃh, 2, 12, 281.1 lohapātre tataḥ kṣiptvā bhāvayet triphalājalaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.1 pātre yasmin praviśati jale tailabindurniṣikto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 8.2 śilājatu śreṣṭhamavāpya pātre prakṣipya tasmād dviguṇaṃ ca toyam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 9.2 tat kācapātre'nyatame vidhāya tatrāparaṃ koṣṇajalaṃ kṣipettu //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 1.0 idānīṃ gandhakaśodhanaṃ darśayannāha lohapātre iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 7.0 tena pūrvoktasakaladravyacūrṇena ṭaṅkaṇaṃ saubhāgyakṣāraṃ mṛdbhāṇḍe mṛtkarpaṭanirmite pātre gajapuṭopalakṣaṇatvāt ṣoḍaśāṅgulagarte pacediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 3.3 dvayostulye tāmrapātre sthālyāṃ garbhe nirodhayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 2.0 mṛtaṃ tāmraṃ tāmrabhasma chāgīkṣīreṇa sāmyaṃ kṛtvā lohapātre mṛṇmayapātre vā saṃpācayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 2.0 mṛtaṃ tāmraṃ tāmrabhasma chāgīkṣīreṇa sāmyaṃ kṛtvā lohapātre mṛṇmayapātre vā saṃpācayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 8.1 saṃmardya sarvaṃ madhunā ghṛtena ghṛtasya pātre nihitaṃ prayatnāt /
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 11.0 lohapātra ityādinā piṭharīyaṃ vālukābhiḥ prapūryetyasmadīyasampradāyāt kāryo na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 19.0 lohapātre tat kṣiptveti pūrvaṃ mṛtpātre dhāryamiti prāptam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 19.0 lohapātre tat kṣiptveti pūrvaṃ mṛtpātre dhāryamiti prāptam //
Abhinavacintāmaṇi
ACint, 1, 49.1 pātre 'nukte ca mṛtpātraṃ snehe 'nukte tilodbhavam /
ACint, 1, 79.2 mṛtpātre manthayet samyak mantha ity abhidhīyate //
ACint, 2, 9.2 uddhṛtoṣṇāranālena mṛtpātre kṣālayet sudhīḥ /
Bhāvaprakāśa
BhPr, 6, 8, 48.1 yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ /
BhPr, 7, 3, 75.1 mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ /
BhPr, 7, 3, 84.2 mṛtpātre vidruto nāgo lohadarvyā pracālitaḥ //
BhPr, 7, 3, 109.1 cālayellauhaje pātre yāvatpātraṃ sulohitam /
BhPr, 7, 3, 131.2 sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ //
BhPr, 7, 3, 134.2 vyādhivyādhitasātmyaṃ samanusaran bhāvayedayaḥpātre /
BhPr, 7, 3, 141.1 śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam /
BhPr, 7, 3, 142.2 pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca //
BhPr, 7, 3, 143.1 punaśca tasmādaparatra pātre paścācca pātrādaparatra bhūyaḥ /
BhPr, 7, 3, 205.1 lohapātre vinikṣipya ghṛtamagnau pratāpayet /
BhPr, 7, 3, 214.1 tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 10.1 śuṣkaṃ kācamaye pātre pacedyāmacatuṣṭayam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 75.1, 2.0 dolāpātre yāmaṃ pacet haṇḍikāyāṃ kāṣṭhaṃ dattvā kāṣṭhe lambamānāṃ poṭṭalikāṃ sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 5.0 mardayitvā tannīraṃ vastragālitaṃ gṛhṇīyāt mṛtpātre sthāpayitvā ātape dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 6.0 granthāntare lohapātre niṣkāsanamuktam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 8.0 uparisthe yat ghanaṃ tat anyapātre kṣipet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 3.0 pradīpayet jvālayet acchaṃ nirmalaṃ jalaṃ lohapātre kvāthayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 4.0 trivāsaraṃ tridinaṃ tato golaṃ kṛtvā saṃśoṣya lohapātre kaṭāhikādau dhṛtvā upari śarāvaṃ dattvā mudrayet //
Haribhaktivilāsa
HBhVil, 2, 148.1 kāṃsyapātre na bhuñjīta na plakṣavaṭapatrayoḥ /
HBhVil, 4, 101.2 pūrṇe pātre samastāni tīrthāny āvāhayet kṛtī //
HBhVil, 4, 142.1 pādodakaṃ tāmrapātre kṛtvā satulasīdalam /
HBhVil, 5, 42.1 prakṣiped arghyapātre tu gandhapuṣpākṣatān yavān /
HBhVil, 5, 44.1 pādyapātre ca kamalaṃ dūrvā śyāmākam eva ca /
HBhVil, 5, 45.1 tathaivācamanīyārthaṃ pātre dravyatrayaṃ budhaḥ /
HBhVil, 5, 46.1 madhuparkīyapātre ca gavyaṃ dadhi payo ghṛtam /
HBhVil, 5, 47.1 kecit trīṇy eva pātre'smin dravyāṇīcchanti sādhavaḥ //
HBhVil, 5, 49.2 dadhisarpir madhusamaṃ pātre audumbare mama /
HBhVil, 5, 230.1 taj jalaṃ prokṣaṇīpātre kiṃcit kṣiptvā trir ukṣayet /
Mugdhāvabodhinī
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 3, 9.2, 3.0 arkabhājane tāmrapātre //
MuA zu RHT, 3, 18.2, 4.0 kiṃ kṛtvā lohapātre muṇḍādibhājane prakṣipya madhye sthāpya //
MuA zu RHT, 4, 16.2, 5.2 pātre yasmin praviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
MuA zu RHT, 5, 12.2, 4.0 punaretad ayaḥpātre lohabhājane saṃsthāpayet //
MuA zu RHT, 6, 7.2, 4.0 uddhṛtamātramiti yantrād bahir gṛhītamātraṃ tatpātre bhājane mṛnmaye kāñjikena prakṣālya //
MuA zu RHT, 6, 7.2, 8.0 tadanu vastrayogānantaraṃ sukhoṣṇe pātre asau rasaḥ saṃmardyaḥ //
MuA zu RHT, 6, 7.2, 14.0 yadi sakalaḥ sarvaḥ vastrātparigalitaḥ caturguṇavastrāt cyuto bhavati pātre iti śeṣaḥ //
MuA zu RHT, 10, 10.2, 5.0 tu punaḥ soṣṇe āyasapātre vahnau tāpite lohapātre piṣṭikā bhavati raktavarṇarajorūpety arthaḥ //
MuA zu RHT, 10, 10.2, 5.0 tu punaḥ soṣṇe āyasapātre vahnau tāpite lohapātre piṣṭikā bhavati raktavarṇarajorūpety arthaḥ //
MuA zu RHT, 14, 8.1, 2.0 śastrapātre tīkṣṇamayapātre aupaśleṣike'dhikaraṇe saptamī //
MuA zu RHT, 14, 8.1, 2.0 śastrapātre tīkṣṇamayapātre aupaśleṣike'dhikaraṇe saptamī //
MuA zu RHT, 14, 8.1, 7.0 tāṃ pūrvoktāṃ vaṭikāṃ chāyāśuṣkāṃ lohaphalake śastrapātre saṃsthāpya punaḥ laghulohakaṭorikayā pūrvoktalohaphalakāt laghvī yā lohakaṭorikā tayā sthagayitvā ācchādya dṛḍhaṃ gāḍhaṃ yathā syāttathā lepayet vakṣyamāṇeneti śeṣaḥ //
MuA zu RHT, 18, 63.2, 7.0 punastadupari gandhakaśilācūrṇopari śṛtaṃ dattvā punargandhakaśilācūrṇaṃ sūtavare sūtarājopari dattvā paścāttatkaraṇānantaraṃ vartiḥ kāryā sā vartir āyase lohamaye same samabhūmau pātre dhṛtvā tatropari kāryā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 47.1 sukṣetre vāpayed bījaṃ supātre nikṣiped dhanam /
ParDhSmṛti, 1, 47.2 sukṣetre ca supātre ca hy uptaṃ dattaṃ na naśyati //
Rasakāmadhenu
RKDh, 1, 1, 39.1 pātram etattu gartasthe pātre yatnena vinyaset /
RKDh, 1, 1, 66.2 anyapātre kācajādau yantram ākāśasaṃjñitam //
RKDh, 1, 1, 70.2 chidrāntarādrutaṃ tailaṃ madhyapātre patedapi //
RKDh, 1, 1, 103.2 tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ /
RKDh, 1, 1, 111.4 gajavelligrahaṃ samyakpātre 'dhomukhavistare /
RKDh, 1, 1, 114.2 sthūlāsye mṛnmaye pātre ā pākaṃ toyage nyaset //
RKDh, 1, 1, 162.1 nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet /
RKDh, 1, 5, 12.2 nidhāya tāmrapātre tu gharṣayettaṃ ca suvrate //
RKDh, 1, 5, 13.1 navavāraṃ tato devi lohapātre tu jārayet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 24.2, 3.0 ekatrāvartitāḥ ekasminneva pātre yugapad dravīkṛtya āloḍitāḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 65.2, 3.0 ātapayogaḥ kāñjikādimarditarasasya kācapātre sūryatāpasthe dhāraṇam //
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 9, 26.2, 3.0 adhaḥpātre jalaṃ tadupari uttānaṃ śarāvādi dattvā tatra laghumūṣāmuttānāṃ dhṛtvā tanmadhye biḍaṃ biḍamadhye sagrāsaṃ pāradaṃ ca dattvā dṛḍhaṃ pidhānena pidhāya tadupari kharparaṃ dattvā tatrāgnir deyaḥ //
RRSṬīkā zu RRS, 9, 46.3, 2.0 yantrabhūte lohapātra ābhyantaropakaṇṭhe pārśvayor avasañjanārthaṃ valayadvayaṃ kāryaṃ //
RRSṬīkā zu RRS, 9, 46.3, 3.0 valayamadhye tu praveśārhakoṣṭhakaṃ lauhaṃ svalpapātramanyadvidhāya mūrchitarasagarbhitaṃ tatsvalpapātraṃ praveśya valayayor avasajjitaṃ kṛtvā sthūlapātre kāñjikaṃ prabhūtaṃ dattvā cullyāṃ mandāgninā praharaparyantaṃ svedayet //
RRSṬīkā zu RRS, 11, 75.2, 3.0 evaṃ prakārāntareṇāpi bhasmīkṛtaḥ pārado'gnau pātre dhṛtaścedākāśe gacchati //
Rasasaṃketakalikā
RSK, 1, 37.1 tadambupūrite pātre sthāpyaṃ yāmāṣṭakaṃ śanaiḥ /
RSK, 2, 36.1 pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
RSK, 4, 67.2 drāvayellohaje pātre kṣipederaṇḍapattrake //
RSK, 4, 68.1 cūrṇitaṃ vastrapūtaṃ ca lohapātre punaḥ pacet /
RSK, 4, 87.1 dhārayetkācaje pātre śaṅkhadrāvarasaṃ tataḥ /
Rasataraṅgiṇī
RTar, 4, 35.1 nīrapūritagarbhe tu pātre pātraṃ niveśayet /
RTar, 4, 49.1 pātrametattu gartasthe pātre yatnena vinyaset /
Rasārṇavakalpa
RAK, 1, 54.1 śaśirūpamaye pātre mardanaṃ liṅgasaṃsthitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 53.2 gobhūtilahiraṇyādi pātre dātavyam arcitam //
SkPur (Rkh), Revākhaṇḍa, 60, 84.2 pāpāni ca pralīyante bhinnapātre yathā jalam //
SkPur (Rkh), Revākhaṇḍa, 72, 54.2 pātre deyaṃ yato rājan yadīcchecchreya ātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 57.2 pātakāni pralīyante āmapātre yathā jalam //
SkPur (Rkh), Revākhaṇḍa, 73, 14.2 teṣāṃ pāpaṃ pralīyeta bhinnapātre jalaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 93, 7.1 kṛtvā tattāmraje pātre kṣaudreṇa caiva yojite /
SkPur (Rkh), Revākhaṇḍa, 103, 194.1 kāṃsyapātre tu saṃsthāpya putrārthī deśikottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 10.1 kṛtvā tāmramaye pātre maṇḍale vartule śubhe /
SkPur (Rkh), Revākhaṇḍa, 148, 13.2 sthāpayet tāmrake pātre guḍapīṭhasamanvite //
SkPur (Rkh), Revākhaṇḍa, 168, 39.1 snātvā tu vidhivatpātre tadakṣayamudāhṛtam /
SkPur (Rkh), Revākhaṇḍa, 176, 7.2 sarvatīrthotthitaṃ toyaṃ pātre vai nihitaṃ tu taiḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 9.1 bhuñjate 'sma dvijā rājanyāvat pātre pṛthakpṛthak /
Uḍḍāmareśvaratantra
UḍḍT, 1, 64.2 aśleṣāyāṃ tu piṣṭāni kṛtvā pātre ca rājate //
UḍḍT, 5, 4.1 saptarātre sthite pātre tailam ebhiḥ paced budhaḥ /
UḍḍT, 8, 11.4 atha dvitīyopāyaḥ śvetajīrakam 17 māṣamātrakaṃ rātrau mṛnmayapātre jalena saha nirāvaraṇasthāne samagrarātrau sthāpayet /
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
Yogaratnākara
YRā, Dh., 101.1 mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ /
YRā, Dh., 108.2 kṣipennāgaṃ pacetpātre cālayellohacāṭunā //
YRā, Dh., 127.1 tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /
YRā, Dh., 160.1 gharṣitaṃ lohapātre ca yāti pātraṃ ca raktatām /
YRā, Dh., 246.2 pācayenmṛttikāpātre vaṭakāṣṭhair vimardayet //
YRā, Dh., 309.1 maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ /
YRā, Dh., 326.1 śilājatu śreṣṭhamavāpya pātre prakṣipya toyaṃ dviguṇaṃ tato'smāt /
YRā, Dh., 328.1 tataśca tasmādaparatra pātre tasmācca pātrādaparatra bhūyaḥ /
YRā, Dh., 404.2 nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 5.0 udapātre dūrvāyavasarṣapāṇyopyārdre gomaye nidhāyāśmanvatīty abhyaktam aśmānam agnim udapātraṃ ca saṃmṛśanti //