Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Muṇḍakopaniṣad
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Śvetāśvataropaniṣad
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Mṛgendratantra
Mṛgendraṭīkā
Rasamañjarī
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Vātūlanāthasūtravṛtti
Āryāsaptaśatī
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 14.1 kamaṇḍalūdakenābhiṣiktapāṇipādo yāvad ārdraṃ tāvadaśuciḥ pareṣām ātmānam eva pūtam karoti nānyat karma kurvīteti vijñāyate //
BaudhDhS, 1, 21, 11.1 pāṇimukho hi brāhmaṇaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 15.1 pṛthaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bhakṣyaviśeṣāṃt sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣu dvau daive trīnpitrye ekaikamubhayatra vā prāṅmukhān upaveśayatyudaṅmukhān vā //
BaudhGS, 3, 12, 7.1 sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣūpaveśya sarvasmāt sakṛt sakṛt samavadāyābhighārya dakṣiṇato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti /
Bhāradvājagṛhyasūtra
BhārGS, 3, 12, 10.1 prakṣālitapāṇipādādhiśrayīta śṛtaṃ vedayīta //
Gautamadharmasūtra
GautDhS, 1, 9, 12.1 na śūdrāśucyekapāṇyāvarjitena //
GautDhS, 1, 9, 50.1 na śiśnodarapāṇipādavākcakṣuścāpalāni kuryāt //
GautDhS, 2, 1, 52.1 ācamanārthe pāṇipādaprakṣālanam evaike //
Kauśikasūtra
KauśS, 2, 2, 14.0 savyāt pāṇihṛdayāl lohitaṃ rasamiśram aśnāti //
KauśS, 7, 3, 12.0 prapatha iti naṣṭaiṣiṇāṃ prakṣālitābhyaktapāṇipādānāṃ dakṣiṇān pāṇīn nimṛjyotthāpayati //
KauśS, 9, 3, 17.1 kṛṣṇorṇayā pāṇipādān nimṛjya //
KauśS, 11, 7, 20.0 kṛṣṇorṇayā pāṇipādān nimṛjya //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 37.0 bāhumātryaḥ srucaḥ pāṇimātrapuṣkarās tvagbilā haṃsamukhaprasekā mūladaṇḍā bhavanti //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 19.0 medhāṃ mahyam iti pāṇimārgaṃ dattvā triṣavaṇam ahorātram udakopasparśanam //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 6.1 yat tad adreśyam agrāhyam agotram avarṇam acakṣuḥśrotraṃ tad apāṇipādam /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 2, 1, 4.0 pūrvedyureva pūrvāhṇe yugmān brāhmaṇān suprakṣālitapāṇipādāñchrotriyān annena pariveṣyātheḍāmabhyukṣyāthāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbhayavāni nidhāya teṣvāsīnān puṣpādyair yathopapādam alaṃkaroti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 15, 1.0 tau pāṇipādau prakṣālyāpa upaspṛśyeṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ vapāśrapaṇīṃ prorṇoti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 67.1 pāṇimadhya āgneyam //
VasDhS, 6, 42.2 na pāṇipādacapalo na netracapalo bhavet /
VasDhS, 13, 16.3 pratigṛhyāpy anadhyāyaḥ pāṇyāsyā brāhmaṇāḥ smṛtā iti //
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 37.3 iti tasya pāṇikoṣṭhe nivapati //
VārŚS, 1, 6, 2, 9.1 pāṇiprakṣālanaprabhṛti samānam ā pātraprayogāt //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 21.0 pāṇisaṃkṣubdhenodakenaikapāṇāvarjitena ca nācāmet //
ĀpDhS, 2, 12, 5.0 pāṇisamūḍhaṃ brāhmaṇasya nāprokṣitam abhitiṣṭhet //
ĀpDhS, 2, 19, 1.0 gaurasarṣapāṇāṃ cūrṇāni kārayitvā taiḥ pāṇipādaṃ prakṣālya mukhaṃ karṇau prāśya ca yad vāto nātivāti tadāsano 'jinaṃ bastasya prathamaḥ kalpo vāgyato dakṣiṇāmukho bhuñjīta //
Āpastambaśrautasūtra
ĀpŚS, 7, 8, 1.0 agnīn paristīrya pāṇiprakṣālanādi karma pratipadyate //
ĀpŚS, 19, 1, 3.1 agnīn anvādhāya vedaṃ kṛtvāgnīn paristīrya pāṇiprakṣālanādi karma pratipadyate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 13.1 itarapāṇyaṅguṣṭhāntareṇopavītitvād dakṣiṇena vā savyopagṛhītena pitar idaṃ te 'rghyaṃ pitāmahedaṃ te 'rghyaṃ prapitāmahedaṃ te 'rghyam ity appūrvam //
ĀśvGS, 4, 7, 22.1 agnimukhā vai devāḥ pāṇimukhāḥ pitara iti ha brāhmaṇam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 55.2 pratigṛhyāpy anadhyāyaḥ pāṇyāsyo brāhmaṇaḥ smṛta iti //
Arthaśāstra
ArthaŚ, 4, 7, 4.1 śūnapāṇipādodaram apagatākṣam udvṛttanābhim avaropitaṃ vidyāt //
ArthaŚ, 4, 7, 8.1 śyāvapāṇipādadantanakhaṃ śithilamāṃsaromacarmāṇaṃ phenopadigdhamukhaṃ viṣahataṃ vidyāt //
Avadānaśataka
AvŚat, 21, 2.24 tato rājā padminīm avagāhya taṃ dārakaṃ padmakarṇikāyāṃ gṛhītvā pāṇitale sthāpitavān /
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 3, 61.0 bhujanyubjau pāṇyupatāpayoḥ //
Buddhacarita
BCar, 1, 60.1 cakrāṅkapādaṃ sa tato maharṣir jālāvanaddhāṅgulipāṇipādam /
BCar, 9, 61.1 yatpāṇipādodarapṛṣṭhamūrdhnā nirvartate garbhagatasya bhāvaḥ /
BCar, 12, 19.2 pāṇipādaṃ ca vādaṃ ca pāyūpasthaṃ tathā manaḥ //
Carakasaṃhitā
Ca, Sū., 6, 31.1 vyajanaiḥ pāṇisaṃsparśaiścandanodakaśītalaiḥ /
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 9, 16.1 pāṇicārādyathācakṣur ajñānād bhītabhītavat /
Ca, Sū., 15, 14.1 yogena tu khalvenaṃ charditavantamabhisamīkṣya suprakṣālitapāṇipādāsyaṃ muhūrtamāśvāsya snaihikavairecanikopaśamanīyānāṃ dhūmānāmanyatamaṃ sāmarthyataḥ pāyayitvā punarevodakam upasparśayet //
Ca, Nid., 8, 8.1 tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt /
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 104.1 karṇākṣimukhajihvānāsauṣṭhapāṇipādatalanakhalalāṭamehanaṃ snigdharaktavarṇaṃ śrīmadbhrājiṣṇu raktasārāṇām /
Ca, Vim., 8, 105.1 śaṅkhalalāṭakṛkāṭikākṣigaṇḍahanugrīvāskandhodarakakṣavakṣaḥpāṇipādasaṃdhayaḥ sthiraguruśubhamāṃsopacitā māṃsasārāṇām /
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 5, 4.2 katamānyaṣṭau tadyathā vyapagatatṛṇakhāṇukaṇṭakaśarkarakaḍhalyanirmalaṃ suṣiktaṃ suśodhitam anākulavātatamorajovigatadaṃśakamakṣikāpataṅgasarīsṛpāpagatam avakīrṇakusumaṃ samaṃ pāṇitalajātaṃ tadgṛhaṃ saṃsthitamabhūt /
LalVis, 7, 1.29 utkūlanikūlāśca pṛthivīpradeśāḥ samāḥ samavasthitāḥ sarvavīthīcatvaraśṛṅgāṭakarathyāntarāpaṇamukhāni ca pāṇitalamṛṣṭānīva puṣpābhikīrṇāni virocante sma /
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 3, 115.1 athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat //
MBh, 1, 68, 13.94 pāṇipādatale rakto raktāsyo dundubhisvanaḥ /
MBh, 1, 151, 11.4 rakṣaḥpāṇiprahāreṇa saṃśliṣṭā ekapiṇḍavat //
MBh, 1, 152, 10.3 dadṛśuste bakaṃ sarve viśiraḥpāṇipādakam /
MBh, 4, 56, 6.1 pāṇipādaśiraḥpṛṣṭhabāhuśākhānirantaram /
MBh, 5, 40, 22.1 dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā /
MBh, 6, BhaGī 13, 13.1 sarvataḥpāṇipādaṃ tatsarvato'kṣiśiromukham /
MBh, 6, 50, 66.2 preṣayāmāsa saṃkruddho darśayan pāṇilāghavam //
MBh, 6, 55, 21.1 sa nṛtyan vai rathopasthe darśayan pāṇilāghavam /
MBh, 6, 58, 25.2 ekaikaṃ pañcaviṃśatyā darśayan pāṇilāghavam //
MBh, 6, 70, 9.3 sahasraśo mahārāja darśayan pāṇilāghavam //
MBh, 6, 78, 34.2 cicheda samare drauṇir darśayan pāṇilāghavam /
MBh, 6, 86, 38.1 irāvān api khaḍgena darśayan pāṇilāghavam /
MBh, 7, 37, 5.1 tasyārjuniḥ śirogrīvaṃ pāṇipādaṃ dhanur hayān /
MBh, 7, 79, 28.2 pratyavidhyat sa tān sarvān darśayan pāṇilāghavam //
MBh, 7, 81, 21.2 avārayata dharmātmā darśayan pāṇilāghavam //
MBh, 7, 104, 18.3 cicheda bahudhā rājan darśayan pāṇilāghavam //
MBh, 8, 8, 12.2 pāṇipādaiś ca śastraiś ca rathaiś ca kadanaṃ mahat //
MBh, 8, 12, 55.1 dhanūṃṣi bāṇān iṣudhīr dhanurjyāḥ pāṇīn bhujān pāṇigataṃ ca śastram /
MBh, 8, 14, 3.2 pāṇīn pāṇigataṃ śastraṃ bāhūn api śirāṃsi ca //
MBh, 8, 55, 27.1 tāṃ tu senāṃ tadā bhīmo darśayan pāṇilāghavam /
MBh, 8, 64, 17.1 varāyudhān pāṇigatān karaiḥ saha kṣurair nyakṛntaṃs tvaritāḥ śirāṃsi ca /
MBh, 9, 25, 26.2 avākirad ameyātmā darśayan pāṇilāghavam //
MBh, 10, 7, 20.2 pāṇikarṇāḥ sahasrākṣāstathaiva ca śatodarāḥ //
MBh, 12, 59, 6.1 tulyapāṇiśirogrīvastulyabuddhīndriyātmakaḥ /
MBh, 12, 100, 16.1 samānapṛṣṭhodarapāṇipādāḥ paścācchūraṃ bhīravo 'nuvrajanti /
MBh, 12, 149, 66.2 aśrupātapariklinnaḥ pāṇisparśanapīḍitaḥ /
MBh, 12, 173, 12.1 na pāṇilābhād adhiko lābhaḥ kaścana vidyate /
MBh, 12, 195, 12.2 tadvaccharīrodarapāṇipādaṃ chittvā na paśyanti tato yad anyat //
MBh, 12, 231, 29.1 sarvataḥpāṇipādāntaṃ sarvato'kṣiśiromukham /
MBh, 12, 232, 6.1 dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā /
MBh, 12, 258, 34.1 pāṇibandhaṃ svayaṃ kṛtvā sahadharmam upetya ca /
MBh, 12, 261, 23.2 kruddho na caiva prahareta dhīmāṃs tathāsya tat pāṇipādaṃ suguptam //
MBh, 12, 267, 19.1 pāṇipādaṃ ca pāyuśca mehanaṃ pañcamaṃ mukham /
MBh, 12, 278, 19.1 pāṇimadhyagataṃ dṛṣṭvā bhārgavaṃ tam umāpatiḥ /
MBh, 12, 291, 16.1 sarvataḥpāṇipādāntaṃ sarvato'kṣiśiromukham /
MBh, 12, 300, 14.1 sarvataḥpāṇipādāntaḥ sarvato'kṣiśiromukhaḥ /
MBh, 12, 317, 28.1 dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā /
MBh, 12, 319, 3.2 pāṇipādaṃ samādhāya vinītavad upāviśat //
MBh, 12, 330, 65.2 mama pāṇyaṅkitaścāpi śrīkaṇṭhastvaṃ bhaviṣyasi //
MBh, 13, 15, 41.1 sarvataḥpāṇipādastvaṃ sarvatokṣiśiromukhaḥ /
MBh, 13, 19, 18.1 pāṇitālasatālaiśca śamyātālaiḥ samaistathā /
MBh, 13, 95, 2.1 athāpaśyan supīnāṃsapāṇipādamukhodaram /
MBh, 13, 95, 11.3 abhigamya yathānyāyaṃ pāṇisparśam athācarat //
MBh, 13, 107, 95.1 adbhiḥ prāṇān samālabhya nābhiṃ pāṇitalena ca /
MBh, 13, 119, 5.1 vāgbuddhipāṇipādaiścāpyupetasya vipaścitaḥ /
MBh, 14, 19, 45.1 sarvataḥpāṇipādaṃ taṃ sarvato'kṣiśiromukham /
MBh, 14, 40, 4.1 sarvataḥpāṇipādaśca sarvato'kṣiśiromukhaḥ /
MBh, 14, 45, 18.1 na pāṇipādacapalo na netracapalo muniḥ /
MBh, 14, 46, 45.1 apāṇipādapṛṣṭhaṃ tam aśiraskam anūdaram /
MBh, 15, 6, 28.2 pāṇisparśena rājñastu rājā saṃjñām avāpa ha //
Manusmṛti
ManuS, 4, 74.2 śayanastho na bhuñjīta na pāṇisthaṃ na cāsane //
ManuS, 4, 117.2 tad ālabhyāpy anadhyāyaḥ pāṇyāsyo hi dvijaḥ smṛtaḥ //
ManuS, 4, 143.2 gātrāṇi caiva sarvāṇi nābhiṃ pāṇitalena tu //
ManuS, 4, 177.1 na pāṇipādacapalo na netracapalo 'nṛjuḥ /
ManuS, 8, 280.1 pāṇim udyamya daṇḍaṃ vā pāṇicchedanam arhati /
Nyāyasūtra
NyāSū, 2, 2, 36.0 pāṇinimittapraśleṣāt śabdābhāve nānupalabdhiḥ //
Rāmāyaṇa
Rām, Ay, 110, 8.1 pāṇipradānakāle ca yat purā tv agnisaṃnidhau /
Rām, Ār, 27, 14.2 kharaś cicheda rāmasya darśayan pāṇilāghavam //
Rām, Ki, 8, 26.1 tvaṃ hi pāṇipradānena vayasyo me 'gnisākṣikaḥ /
Rām, Ki, 54, 5.1 satyāt pāṇigṛhītaś ca kṛtakarmā mahāyaśāḥ /
Rām, Yu, 38, 13.1 samagrayavam acchidraṃ pāṇipādaṃ ca varṇavat /
Rām, Yu, 77, 26.2 adṛśyata tayostatra yudhyatoḥ pāṇilāghavāt //
Rām, Yu, 87, 17.2 lakṣmaṇasya pracicheda darśayan pāṇilāghavam //
Śvetāśvataropaniṣad
ŚvetU, 3, 16.1 sarvataḥpāṇipādaṃ tat sarvato'kṣiśiromukhaṃ /
ŚvetU, 3, 19.1 apāṇipādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ /
Amarakośa
AKośa, 2, 352.2 ūrdhvavistṛtadoḥ pāṇinṛmāne pauruṣaṃ triṣu //
Amaruśataka
AmaruŚ, 1, 1.1 jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭhapreṅkhannakhāṃśucayasaṃvalito 'mbikāyāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 36.1 uṣṇāmbu svedayed asya pāṇitāpena codaram /
AHS, Sū., 20, 18.1 athottānarjudehasya pāṇipāde prasārite /
AHS, Śār., 1, 83.2 hiraṇyapuṣpīmūlaṃ ca pāṇipādena dhārayet //
AHS, Śār., 3, 113.1 dīrghācchidrāṅguli mahat pāṇipādaṃ pratiṣṭhitam /
AHS, Śār., 4, 62.2 ātmapāṇitalonmānāḥ śeṣāṇyardhāṅgulaṃ vadet //
AHS, Śār., 5, 79.2 arśāṃsi pāṇipannābhigudamuṣkāsyaśophinam //
AHS, Nidānasthāna, 14, 23.1 raktairalasakaṃ pāṇipādadāryo vipādikāḥ /
AHS, Nidānasthāna, 14, 28.2 sūkṣmāḥ śyāvāruṇā bahvyaḥ prāyaḥ sphikpāṇikūrpare //
AHS, Nidānasthāna, 14, 34.2 pāṇipādāśritāḥ sphoṭāḥ kledaḥ saṃdhiṣu cādhikam //
AHS, Nidānasthāna, 14, 41.1 guhyapāṇitalauṣṭheṣu jātam apyacirantanam /
AHS, Kalpasiddhisthāna, 5, 15.1 pāṇivastrair galāpīḍaṃ kuryān na mriyate tathā /
AHS, Utt., 1, 14.1 prāṅniṣiddhastanasyāsya tatpāṇitalasaṃmitam /
AHS, Utt., 3, 12.1 ādhmānaṃ pāṇipādasya spandanaṃ phenanirvamaḥ /
AHS, Utt., 3, 26.1 mukhamaṇḍitayā pāṇipādāsyaramaṇīyatā /
AHS, Utt., 29, 22.1 pāṇināsauṣṭhakarṇeṣu vadantyeke tu pādavat /
AHS, Utt., 31, 19.2 pāṇipādatale saṃdhau jatrūrdhvaṃ vopacīyate //
Bhallaṭaśataka
BhallŚ, 1, 17.2 pañcāsyapāṇipavipañjarapātapīḍāṃ na kroṣṭukaḥ śvaśiśuhuṅkṛtinaṣṭaceṣṭaḥ //
Bodhicaryāvatāra
BoCA, 10, 35.1 śarkarādivyapetā ca samā pāṇitalopamā /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 151.2 upary upari pāṇyantaiḥ pāṇibhir yojitaṃ mayā //
BKŚS, 20, 65.2 sa guṇān pāṇipādasya gaṇayen mandadhīr girā //
BKŚS, 20, 66.2 ātmanaḥ pāṇipādasya praśaṃsāmi guṇān iti //
BKŚS, 26, 51.1 ye tatpāṇisarojasaṅgasubhagā grāsā mayā svāditās taiḥ sadyas tanutām anīyata sa me saṃkalpajanmā jvaraḥ /
Daśakumāracarita
DKCar, 1, 1, 56.5 madīyapāṇibhraṣṭo bālakaḥ kasyāpi kapilāśavasya kroḍamabhyalīyata //
DKCar, 2, 1, 59.1 tasminneva kṣaṇāntare hato hataścaṇḍavarmā siṃhavarmaduhiturambālikāyāḥ pāṇisparśarāgaprasārite bāhudaṇḍa eva balavadalambya sarabhasamākṛṣya kenāpi duṣkarakarmaṇā taskareṇa nakhaprahāreṇa rājamandiroddeśaṃ ca śavaśatamayam āpādayann acakitagatirasau viharati iti vācaḥ samabhavan //
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 3, 11.1 tatra ca me śārdūlanakhāvalīnipatitāyāḥ pāṇibhraṣṭaḥ sa bālakaḥ kasyāpi kapilāśavasya kroḍamabhyalīyata //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 114.1 svamāṃsāsṛgapanītakṣutpipāsāṃ tāṃ nayannantare kamapi nikṛttapāṇipādakarṇanāsikam avanipṛṣṭhe viceṣṭamānaṃ puruṣamadrākṣīt //
DKCar, 2, 8, 231.0 tadahareva ca yathāvadagrāhayan mañjuvādinīpāṇipallavam //
DKCar, 2, 8, 244.0 so 'nyadaivaṃ māmāvedayat muhurupāsya prābhṛtaiḥ pravartya citrāḥ kathāḥ saṃvāhya pāṇipādam ati visrambhadattakṣaṇaṃ tamaprākṣaṃ tvadupadiṣṭena nayena //
Divyāvadāna
Divyāv, 7, 62.0 iti viditvā kṛpaṇavīthyāṃ gṛhaṃ nirmitavān avacīravicīrakaṃ kākābhilīnakaṃ nātiparamarūpaṃ kuvindaṃ cātmānamabhinirmāya udūḍhaśiraskaḥ saṇaśāṭikānivāsitaḥ sphaṭitapāṇipādo vastraṃ vāyitumārabdhaḥ //
Divyāv, 8, 82.0 atha bhagavān prakṣālitapāṇipādaḥ purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 12, 393.3 śvetābhyāṃ pāṇipādābhyāmeṣa dhvaṃsati pūraṇaḥ //
Divyāv, 17, 361.1 sadāmattairdevaiḥ pṛṣṭāḥ kiṃ bhavanto dhāvatas tair nāgaiḥ karoṭapāṇyādibhiśca devairabhihitā eṣa manuṣyarājā āgacchati //
Divyāv, 17, 362.1 yato bhūyaḥ sadāmattairdevaiḥ karoṭapāṇyādibhiśca devair nāgaiḥ sārdhaṃ miśrībhāvaṃ kṛtvā bhaṭabalāgraṃ viṣkambhitam //
Kirātārjunīya
Kir, 4, 15.2 vyapoḍhapārśvair apavartitatrikā vikarṣaṇaiḥ pāṇivihārahāribhiḥ //
Kir, 16, 29.2 atarkitaṃ pāṇitalān nipetuḥ kriyāphalānīva tadāyudhāni //
Kir, 18, 2.1 harapṛthāsutayor dhvanir utpatann amṛdusaṃvalitāṅgulipāṇijaḥ /
Kumārasaṃbhava
KumSaṃ, 3, 45.2 uttānapāṇidvayasaṃniveśāt praphullarājīvam ivāṅkamadhye //
KumSaṃ, 7, 77.2 vṛttis tayoḥ pāṇisamāgamena samaṃ vibhakteva manobhavasya //
Kāmasūtra
KāSū, 2, 9, 5.4 tatra sthiraliṅgatām upalabhya cāsya pāṇimanthena parighaṭṭayet /
Kātyāyanasmṛti
KātySmṛ, 1, 311.2 sa samyagbhāvitaḥ kāryo jihvāpāṇyaṅghrivarjitaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 66.2 yathā bāhulatā pāṇipadmaṃ caraṇapallavaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 73.1 sarvataḥ pāṇipādāntaṃ sarvato 'kṣiśiromukham /
KūPur, 2, 2, 9.1 na pāṇipādau no pāyurna copasthaṃ dvijottamāḥ /
KūPur, 2, 2, 46.2 sarvataḥpāṇipādo 'hamantaryāmī sanātanaḥ //
KūPur, 2, 3, 2.1 sarvataḥ pāṇipādaṃ tat sarvato 'kṣiśiromukham /
KūPur, 2, 12, 64.1 prakṣālya pāṇipādau ca bhuñjāno dvirupaspṛśet /
KūPur, 2, 13, 14.2 na pāṇikṣubhitābhirvā na bahiṣkakṣa eva vā //
KūPur, 2, 16, 59.1 na pāṇipādavāṅnetracāpalyaṃ samupāśrayet /
KūPur, 2, 29, 7.1 prakṣālya pāṇipādau ca samācamya yathāvidhi /
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 2, 137.11 sa tasyāṃ pratiṣṭhito'nekaratnamuktopaśobhite mahāpadmarāje padmakṛtau mahāratnavimāne māyāsvabhāvagocaraparicayābhinirvṛtte niṣaṇṇaḥ tadanurūpairjinaputraiḥ parivṛtaḥ sarvabuddhakṣetrāgatair buddhapāṇyabhiṣekaiś cakravartiputravadabhiṣicyate /
LAS, 2, 170.20 katamenādhiṣṭhānadvayenādhiṣṭhitāḥ yaduta samādhisamāpattyadhiṣṭhānena sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca /
LAS, 2, 170.24 kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena /
LAS, 2, 170.25 sa ca bodhisattvaste ca bodhisattvāḥ pāṇyabhiṣekādhiṣṭhānādhiṣṭhitā ityucyante /
Liṅgapurāṇa
LiPur, 1, 21, 38.1 sarvataḥ pāṇipādāya rudrāyāpratimāya ca /
LiPur, 1, 26, 30.1 kṛtvā pāṇitale dhīmānātmano dakṣiṇottaram /
LiPur, 1, 71, 107.1 sarvataḥ pāṇipādaṃ tvāṃ sarvato'kṣiśiromukham /
LiPur, 1, 88, 43.1 sarvataḥ pāṇipādaṃ tatsarvato'kṣiśiromukham /
LiPur, 2, 10, 5.2 pādabandhaḥ pāṇibandho vāgbandhaścaiva suvrata //
LiPur, 2, 14, 17.1 pāṇīndriyātmakatvena sthitastatpuruṣo budhaiḥ /
Matsyapurāṇa
MPur, 120, 27.2 kācitpapau varārohā kāntapāṇisamarpitam //
MPur, 150, 229.2 cicheda tilaśaḥ kruddho darśayanpāṇilāghavam //
MPur, 154, 134.1 vavande gūḍhavadanā pāṇipadmakṛtāñjaliḥ /
MPur, 154, 380.1 bhṛṅgānuyātapāṇisthamandārakusumasrajam /
MPur, 154, 394.1 baddhapāṇipuṭākṣiptanākapuṣpotkarāstataḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 184.0 vaikalyakaro nāma yatra pāṇipādanāsākṣyaṅgulipraharaṇādayo bhāvāḥ pravartante //
PABh zu PāśupSūtra, 3, 12, 19.0 ata utthāya śiraḥpāṇyādīnāmanyatamaṃ spanditavyam //
Saṃvitsiddhi
SaṃSi, 1, 152.2 svaśarīre 'pi tatprāpteḥ śiraḥpāṇyādibhedataḥ //
SaṃSi, 1, 153.1 yathā tatra śiraḥpāṇipādādau vedanodaye /
Suśrutasaṃhitā
Su, Sū., 5, 14.1 candramaṇḍalavacchedān pāṇipādeṣu kārayet /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Nid., 5, 15.1 sphoṭaiḥ sadāhair ati saiva kacchūḥ sphikpāṇipādaprabhavair nirūpyā /
Su, Nid., 13, 9.1 pāṇipādatale sandhau grīvāyāmūrdhvajatruṇi /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 4, 68.1 svedano durgandhaḥ pītaśithilāṅgas tāmranakhanayanatālujihvauṣṭhapāṇipādatalo durbhago valipalitakhālityajuṣṭo bahubhuguṣṇadveṣī kṣiprakopaprasādo madhyamabalo madhyamāyuś ca bhavati //
Su, Śār., 6, 29.2 tāni svapāṇitalakuñcitasaṃmitāni śeṣāṇyavehi parivistarato 'ṅgulārdham //
Su, Śār., 6, 31.1 chinneṣu pāṇicaraṇeṣu sirā narāṇāṃ saṃkocam īyurasṛgalpamato nireti /
Su, Śār., 6, 33.1 tasmāt tayor abhihatasya tu pāṇipādaṃ chettavyamāśu maṇibandhanagulphadeśe /
Su, Śār., 10, 15.1 tasmāt prathame 'hni madhusarpiranantamiśraṃ mantrapūtaṃ trikālaṃ pāyayet dvitīye lakṣmaṇāsiddhaṃ sarpiḥ tṛtīye ca tataḥ prāṅnivāritastanyaṃ madhusarpiḥ svapāṇitalasaṃmitaṃ dvikālaṃ pāyayet //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Cik., 1, 101.2 romāṇyetena jāyante lepātpāṇitaleṣvapi //
Su, Cik., 5, 4.3 tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya lakṣaṇamuktaṃ tatrāpratikāriṇo vaikalyaṃ bhavati //
Su, Cik., 5, 26.1 ādhmāne tvapatarpaṇapāṇitāpaphalavartikriyāpācanīyadīpanīyabastibhir upācaret laṅghanānantaraṃ cānnakāle dhānyakajīrakādidīpanasiddhānyannāni /
Su, Cik., 10, 9.1 ato'valehān vakṣyāmaḥ khadirāsananimbarājavṛkṣasālasārakvāthe tatsārapiṇḍāñchlakṣṇapiṣṭān prakṣipya vipacet tato nātidravaṃ nātisāndramavatārya tasya pāṇitalaṃ pūrṇam aprātarāśo madhumiśraṃ lihyāt evaṃ sālasārādau nyagrodhādāvāragvadhādau ca lehān kārayet //
Su, Cik., 20, 56.1 pāṇipādopariṣṭāttu chidrair bahubhir āvṛtam /
Su, Cik., 24, 92.7 nāpo bhūmiṃ vā pāṇipādenābhihanyāt //
Su, Cik., 32, 4.1 tatra tāpasvedaḥ pāṇikāṃsyakandukakapālavālukāvastraiḥ prayujyate śayānasya cāṅgatāpo bahuśaḥ khādirāṅgārair iti //
Su, Cik., 34, 10.4 nātipravartamāne tiṣṭhati vā duṣṭasaṃśodhane tatsaṃtejanārtham uṣṇodakaṃ pāyayet pāṇitāpaiśca pārśvodaram upasvedayet tataḥ pravartante doṣāḥ /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Ka., 1, 37.1 pāṇiprāptaṃ pāṇidāhaṃ nakhaśātaṃ karoti ca /
Su, Ka., 1, 37.1 pāṇiprāptaṃ pāṇidāhaṃ nakhaśātaṃ karoti ca /
Su, Utt., 27, 15.1 mlānāṅgaḥ surucirapāṇipādavaktro bahvāśī kaluṣasirāvṛtodaro yaḥ /
Su, Utt., 65, 19.2 yathā śiraḥpāṇipādapārśvapṛṣṭhodarorasām ityukte puruṣagrahaṇaṃ vināpi gamyate puruṣasyeti //
Su, Utt., 65, 32.2 yathā talahṛdayābhighātaḥ prāṇaharaḥ pāṇipādacchedanamaprāṇaharam iti //
Sāṃkhyakārikā
SāṃKār, 1, 26.2 vākpāṇipādapāyūpasthān karmendriyānyāhuḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 22.2, 1.11 vākpāṇipādapāyūpasthāḥ pañca karmendriyāṇi /
SKBh zu SāṃKār, 26.2, 1.6 vākpāṇipādapāyūpasthān karmendriyāṇyāhuḥ /
SKBh zu SāṃKār, 34.2, 1.7 śeṣāṇyapi vāgvyatiriktāni pāṇipādapāyūpasthasaṃjñitāni pañcaviṣayāṇi /
Tantrākhyāyikā
TAkhy, 2, 270.2 pāṇipādair upetāś ca pareṣāṃ bhṛtyatāṃ gatāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 1.0 sthāṇupuruṣayor ūrdhvatāṃ sāmānyaṃ paśyan viśeṣahetūn pāṇyādikoṭarādīn apaśyan smarati ca viśeṣān ataḥ saṃśayaḥ kimayaṃ sthāṇuḥ syāt puruṣo na vā iti //
VaiSūVṛ zu VaiśSū, 10, 8, 2.0 pāṇipādagrīvādīnavayavān vibhaktānupalabhya vinaṣṭād asamavāyikāraṇāt saṃyogādvinaṣṭe kārye abhūtkāryaṃ śarīrākhyam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 9, 1.0 sati saṃyoge caśabdādasati ghātakādivināśakāraṇavyāpāre'pi keṣāṃcid grīvādyavayavānāmanivṛtte saṃyoge vibhāgācca pāṇyādīnāṃ vinivṛtte kāryasya śarīrāderasamavāyād vināśakāraṇāghrātatvena pracalitatvād vinaṣṭāvinaṣṭasaṃyogālocanena kāryaṃ naśyati iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 10, 10, 1.0 śarīrādau kvacidekasminnarthe yadā pāṇyādayo'vayavāḥ samavāyina upalabdhāḥ athāsya teṣu ekadeśabuddhirutpannā idānīṃ tān vibhajya vibhaktānupalabhya etasminnekadeśini abhūta kāryam iti jñānotpattiḥ //
Viṣṇupurāṇa
ViPur, 2, 13, 85.1 piṇḍaḥ pṛthagyataḥ puṃsaḥ śiraḥpāṇyādilakṣaṇaḥ /
ViPur, 3, 11, 78.1 naikavastradharo 'thārdrapāṇipādo nareśvara /
ViPur, 5, 1, 40.2 apāṇipādarūpaṃ ca viṣṇurnityaṃ parātparam //
ViPur, 5, 34, 16.2 cakrahastaṃ gadākhaḍgabāhuṃ pāṇigatāmbujam //
ViPur, 6, 5, 66.2 anirdeśyam arūpaṃ ca pāṇipādādyasaṃyutam //
Viṣṇusmṛti
ViSmṛ, 21, 1.1 athāśaucavyapagame susnātaḥ suprakṣālitapāṇipādaḥ svācāntas tvevaṃvidhān eva brāhmaṇān yathāśakti udaṅmukhān gandhamālyavastrālaṃkārādibhiḥ pūjitān bhojayet //
ViSmṛ, 65, 1.1 athātaḥ susnātaḥ suprakṣālitapāṇipādaḥ svācānto devatārcāyāṃ sthale vā bhagavantam anādinidhanaṃ vāsudevam abhyarcayet //
ViSmṛ, 96, 59.1 pāṇipādaśalākāśca //
ViSmṛ, 97, 4.1 sarvataḥpāṇipādaṃ sarvato 'kṣiśiromukhaṃ sarvataḥ sarvendriyaśaktim //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 19.1, 2.1 tathā śrotratvakcakṣurjihvāghrāṇāni buddhīndriyāṇi vākyapāṇipādapāyūpasthāni karmendriyāṇi ekādaśaṃ manaḥ sarvārtham ity etāny asmitālakṣaṇasyāviśeṣasya viśeṣāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 112.2 vākpāṇipādacāpalyaṃ varjayeccātibhojanam //
YāSmṛ, 1, 229.1 pāṇiprakṣālanaṃ dattvā viṣṭarārthaṃ kuśān api /
YāSmṛ, 3, 85.2 pāṇipādaśalākāś ca teṣāṃ sthānacatuṣṭayam //
YāSmṛ, 3, 320.2 ayam evātikṛcchraḥ syāt pāṇipūrānnabhojanaḥ //
Śatakatraya
ŚTr, 1, 95.2 rudro yena kapālapāṇipuṭake bhikṣāṭanaṃ kāritaḥ sūryo bhrāmyati nityam eva gagane tasmai namaḥ karmaṇe //
ŚTr, 3, 68.2 kanthākañcukinaḥ praviśya bhavanadvārāṇi vārāṇasīrathyāpaṅktiṣu pāṇipātrapatitāṃ bhikṣām apekṣāmahe //
ŚTr, 3, 95.1 ekākī niḥspṛhaḥ śāntaḥ pāṇipātro digambaraḥ /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 13.1 dantacchadaiḥ savraṇadantacihnaiḥ stanaiśca pāṇyagrakṛtābhilekhaiḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 6.2 dhāryāddhvajāstrapāṇyaṅkamaulibhūṣaṇabhṛnnibhāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 53.1 yathā pumān na svāṅgeṣu śiraḥpāṇyādiṣu kvacit /
BhāgPur, 11, 8, 11.2 pāṇipātrodarāmatro makṣikeva na saṃgrahī //
Bhāratamañjarī
BhāMañj, 6, 153.1 sarvataḥ pāṇivadanaṃ sarvākāramanāmayam /
BhāMañj, 13, 1028.2 sarvataḥ pāṇiśirase namaḥ sarvāntarātmane //
BhāMañj, 14, 67.1 sarvataḥ pāṇicaraṇaṃ sarvavyāpinamavyayam /
BhāMañj, 19, 14.1 tāmrāṅgulidalātpāṇikamalādudabhūttataḥ /
Garuḍapurāṇa
GarPur, 1, 15, 84.2 vākpāṇipādajavanaḥ pāyūpasthastathaiva ca //
GarPur, 1, 23, 32.2 sparśo vāk pāṇipādaṃ ca pāyūpasthaṃ śrutitvacam //
GarPur, 1, 60, 22.2 pāṇisthena bhaveccauraḥ sthānabhraṣṭo bhaveddhaja //
GarPur, 1, 63, 19.1 yasya pāṇitale rekhā āyustasya prakāśayet /
GarPur, 1, 64, 7.1 aṅkuśaṃ kuṇḍalaṃ cakraṃ yasyāḥ pāṇitale bhavet /
GarPur, 1, 64, 9.1 yasyāḥ pāṇitale rekhā prākārastoraṇaṃ bhavet /
GarPur, 1, 65, 104.1 strīṇāṃ samaṃ śiraḥ śreṣṭhaṃ pāde pāṇitale 'thavā /
GarPur, 1, 65, 108.1 gatā pāṇitale yā ca yordhvapādatale sthitā /
GarPur, 1, 96, 23.1 vākpāṇipādacāpalyaṃ varjayec cātibhojanam /
GarPur, 1, 105, 65.2 ayamevātikṛcchraḥ syātpāṇipūrṇāmbubhojanāt //
GarPur, 1, 113, 15.2 rudro yena kapālapāṇipuṭake bhikṣāṭanaṃ kāritaḥ sūryo bhrāmyati nityameva gagane tasmai namaḥ karṇaṇe //
GarPur, 1, 161, 13.1 tatravātodare śothaḥ pāṇipānmukhakukṣiṣu /
GarPur, 1, 164, 22.2 raktairalaṃśukā pāṇipāde kuryādvipādikā //
GarPur, 1, 164, 27.2 sūkṣmā śyāmāruṇā rūkṣā prāyaḥ sphikpāṇikūrpare //
GarPur, 1, 164, 33.2 pāṇipādāśritāḥ sphoṭāḥ kleśātsandhiṣu cādhikam //
GarPur, 1, 164, 40.1 guhyapāṇitalauṣṭheṣu jātam apy acirantaram /
Gītagovinda
GītGov, 4, 29.1 tyajati na pāṇitalena kapolam /
Hitopadeśa
Hitop, 2, 90.6 tatpāṇipatitā ghaṇṭā vānaraiḥ prāptā /
Kathāsaritsāgara
KSS, 1, 2, 14.2 ataḥ kapālapāṇitvaṃ śmaśānapriyatā ca me //
KSS, 3, 4, 155.2 utthāya tāḍayāmāsa śavaṃ pāṇitalena tam //
Mukundamālā
MukMā, 1, 26.1 jihve kīrtaya keśavaṃ muraripuṃ ceto bhaja śrīdharaṃ pāṇidvandva samarcayācyutakathāṃ śrotradvaya tvaṃ śṛṇu /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 12.2 śrotradṛkpāṇipādādi tato bhinnārthamastu nuḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 7.3 sarvataḥ pāṇipādaṃ tatsarvato 'kṣiśiromukham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 2.0 tataśca sukhaduḥkhamohātmakapuṃbhogasādhanatvaṃ buddher eva paryāptam atas tadartham iṣyamāṇāyāḥ punar api vidyāyā ānarthakyam ityāśaṅkyaitannirāsaḥ śrotradṛkpāṇipādādīti tata iti evam abhyupagamāt ekaviniyogitve satyekasyātirekatvāṅgīkaraṇe satītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 6.0 tasya nuḥ puṃsaḥ śrotradṛgādi pāṇipādādi ca bhavatpakṣe bhinnārtham astu ekaviṣayaṃ mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 7.0 nanu kenoktaṃ śrotradṛgāder ekaviṣayatvaṃ nahi śrotragrāhyamarthaṃ dṛk gṛhṇāti pāṇikāryaṃ vā pādaḥ karoti pṛthagarthatvenaiṣāṃ prātisvikasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 10.0 tataśca bhinnārthameva śrotradṛgādi pāṇipādādi ca yuṣmaddṛśā bhavatu puṃbhogakāryahetutve nābhinnaviṣayamapi bhinnaphalam astvityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 4.2, 1.0 vākpāṇipādapāyūpasthāḥ pañca rājasā devāḥ //
Rasamañjarī
RMañj, 10, 29.1 pīḍā bhavetpāṇitale ca jihvāmūlaṃ samūlaṃ rudhiraṃ ca kṛṣṇam /
Rājanighaṇṭu
RājNigh, Rogādivarga, 27.2 pāṇipādāṃsamūleṣu śākhāpittaṃ taducyate //
Skandapurāṇa
SkPur, 21, 21.1 sarvataḥpāṇipādāya sarvato'kṣimukhāya ca /
Tantrāloka
TĀ, 16, 263.1 karapāṇyabhijalpau tau saṃkīryetāṃ kathaṃ kila /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 5.0 vāyutattvasya sparśaprādhānyāt tvakpāṇisvabhāvato dvidhā gatiḥ //
Āryāsaptaśatī
Āsapt, 2, 67.1 agaṇitajanāpavādā tvatpāṇisparśaharṣataraleyam /
Āsapt, 2, 190.1 kopavati pāṇilīlācañcalacūtāṅkure tvayi bhramati /
Āsapt, 2, 238.1 jhaṅkṛtakaṅkaṇapāṇikṣepaiḥ stambhāvalambanairmaunaiḥ /
Āsapt, 2, 383.1 priyayā kuṅkumapiñjarapāṇidvayayojanāṅkitaṃ vāsaḥ /
Āsapt, 2, 562.1 śaśirekhopamakāntes tavānyapāṇigrahaṃ prayātāyāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 11.2, 3.0 vipādikā pāṇipādasphuṭanam //
Gheraṇḍasaṃhitā
GherS, 5, 55.2 vāmajānūparinyastavāmapāṇitalaṃ bhramet /
Haribhaktivilāsa
HBhVil, 2, 133.1 nyasya pāṇitalaṃ mūrdhni tasya karṇe ca dakṣiṇe /
HBhVil, 3, 20.2 prakṣālya pāṇipādau ca dantadhāvanam ācaret //
HBhVil, 3, 176.3 daśa vāmakare cāpi sapta pāṇidvaye mṛdaḥ //
HBhVil, 3, 322.2 tato hṛdayamantreṇa vāmapāṇitale'rpayet //
HBhVil, 5, 92.2 kakudyase ca hṛtpūrvaṃ pāṇipādayuge tataḥ /
HBhVil, 5, 120.2 vākpāṇipāyūpasthāni svasvapade tathā //
Janmamaraṇavicāra
JanMVic, 1, 74.2 pāṇipādaśalākāś ca tāsāṃ sthāne catuṣṭayam //
Kokilasaṃdeśa
KokSam, 1, 71.1 sevyaṃ śambhor aruṇam urasastāḍanād daṇḍapāṇeḥ pādāmbhojaṃ śikharitanayāpāṇisaṃvāhayogyam /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 54.2 navāham atikṛcchrī syāt pāṇipūrānnabhojanaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 28.1 samaṃ pāṇitalajātaṃ saptaratnamayamapagataparvataṃ saptaratnamayaiḥ kūṭāgāraiḥ paripūrṇaṃ bhaviṣyati //
SDhPS, 10, 53.1 tathāgatavihāraikasthānanivāsinaśca te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti tathāgatapāṇiparimārjitamūrdhānaśca te bhaviṣyanti ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya śraddadhiṣyanti vācayiṣyanti likhiṣyanti satkariṣyanti gurukariṣyanti pareṣāṃ ca saṃśrāvayiṣyanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 26.1 pāṇipādau vinikṣipya nikuñcya nayane śubhe /
Sātvatatantra
SātT, 1, 22.1 vākpāṇipāyūpasthāś ca gatiś ceti kriyātmakāḥ /