Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 150.2 hataṃ saṃgrāme sahadevena pāpaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 186.3 drauṇeśca drohabuddhitvaṃ vīkṣya pāpātmanastathā //
MBh, 1, 3, 10.1 sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitam anurūpam anvicchamānaḥ paraṃ yatnam akarod yo me pāpakṛtyāṃ śamayed iti //
MBh, 1, 3, 15.4 samartho 'yaṃ bhavataḥ sarvāḥ pāpakṛtyāḥ śamayitum antareṇa mahādevakṛtyām /
MBh, 1, 20, 15.26 bahvanarthakaraṃ pāpam eko 'haṃ samavāpnuyām /
MBh, 1, 35, 9.2 vinaśiṣyanti ye pāpā na tu ye dharmacāriṇaḥ //
MBh, 1, 37, 13.1 taṃ pāpam atisaṃkruddhastakṣakaḥ pannagottamaḥ /
MBh, 1, 37, 19.1 saptame 'hani taṃ pāpaṃ takṣakaḥ pannagottamaḥ /
MBh, 1, 46, 10.4 saptarātrād itaḥ pāpaṃ paśya me tapaso balam //
MBh, 1, 46, 25.11 cintayāmāsa pāpātmā manasā pannagādhamaḥ /
MBh, 1, 46, 37.3 yadi gacched asau pāpo nanu jīvet pitā mama //
MBh, 1, 47, 5.2 tathāham api taṃ pāpaṃ dagdhum icchāmi pannagam //
MBh, 1, 55, 9.1 dadāvatha viṣaṃ pāpo bhīmāya dhṛtarāṣṭrajaḥ /
MBh, 1, 60, 53.2 ghorāstasyās trayaḥ putrāḥ pāpakarmaratāḥ sadā /
MBh, 1, 67, 32.4 sārthakaṃ sāṃprataṃ hyetan na ca pāpo 'sti te 'naghe /
MBh, 1, 68, 9.49 ekastu kurute pāpaṃ phalaṃ bhuṅkte mahājanaḥ /
MBh, 1, 68, 31.2 taṃ yamaḥ pāpakarmāṇaṃ niryātayati duṣkṛtam //
MBh, 1, 69, 16.3 abhavye 'pyanṛte 'śuddhe nāstike pāpakarmaṇi /
MBh, 1, 69, 25.3 yaḥ pāpaṃ na vijānāti karma kṛtvā narādhipa /
MBh, 1, 71, 51.2 ye nādriyante gurum arcanīyaṃ pāpāṃllokāṃste vrajantyapratiṣṭhān //
MBh, 1, 73, 13.1 hateyam iti vijñāya śarmiṣṭhā pāpaniścayā /
MBh, 1, 74, 10.2 na teṣu nivaset prājñaḥ śreyo'rthī pāpabuddhiṣu //
MBh, 1, 74, 11.4 durvṛttāḥ pāpakarmāṇaścaṇḍālā dhanino 'pi vā /
MBh, 1, 74, 11.8 na tatrāsya nivāso 'sti pāpibhiḥ pāpatāṃ vrajet /
MBh, 1, 79, 13.2 paśudharmiṣu pāpeṣu mleccheṣu prabhaviṣyasi //
MBh, 1, 85, 19.1 puṇyāṃ yoniṃ puṇyakṛto vrajanti pāpāṃ yoniṃ pāpakṛto vrajanti /
MBh, 1, 85, 19.2 kīṭāḥ pataṃgāśca bhavanti pāpā na me vivakṣāsti mahānubhāva //
MBh, 1, 87, 3.3 pāpānāṃ karmaṇāṃ nityaṃ bibhiyād yastu mānavaḥ /
MBh, 1, 98, 17.9 tasmād enaṃ vayaṃ sarve pāpātmānaṃ tyajāmahe /
MBh, 1, 109, 9.3 varjayanti nṛśaṃsāni pāpeṣvabhiratā narāḥ //
MBh, 1, 112, 25.5 duḥkhaṃ jīvati sā pāpā narakastheva pārthiva //
MBh, 1, 112, 26.1 tad idaṃ karmabhiḥ pāpaiḥ pūrvadeheṣu saṃcitam /
MBh, 1, 119, 25.2 mohād aiśvaryalobhācca pāpā matir ajāyata //
MBh, 1, 119, 28.1 evaṃ sa niścayaṃ pāpaḥ kṛtvā duryodhanastadā /
MBh, 1, 119, 30.24 tato duryodhanaḥ pāpastadbhakṣye kālakūṭakam /
MBh, 1, 119, 38.35 tato duryodhanaḥ pāpastatrāpaśyan vṛkodaram /
MBh, 1, 119, 43.42 tato duryodhanaḥ pāpastadbhakṣye kālakūṭakam /
MBh, 1, 119, 43.96 duryodhano 'pi pāpātmā bhīmam āśīviṣahrade /
MBh, 1, 119, 43.116 tataḥ prasuptaṃ manye 'haṃ pāpena nihataṃ sutam /
MBh, 1, 119, 43.118 pratyādiṣṭo hi pāpātmā śeṣeṣu prahareta ha /
MBh, 1, 119, 43.140 evaṃ duryodhanaḥ pāpaḥ śakuniścāpi saubalaḥ /
MBh, 1, 130, 13.3 abhiprāyasya pāpatvān naitat tu vivṛṇomyaham //
MBh, 1, 134, 15.2 viśvastaṃ mām ayaṃ pāpo dagdhukāmaḥ purocanaḥ /
MBh, 1, 134, 25.1 tad asmābhir imaṃ pāpaṃ taṃ ca pāpaṃ suyodhanam /
MBh, 1, 134, 25.1 tad asmābhir imaṃ pāpaṃ taṃ ca pāpaṃ suyodhanam /
MBh, 1, 135, 11.1 sa pāpaḥ kośavāṃścaiva sasahāyaśca durmatiḥ /
MBh, 1, 136, 3.1 asmān ayaṃ suviśvastān vetti pāpaḥ purocanaḥ /
MBh, 1, 136, 7.5 pāpā ca pañcaputrā sā pṛthāyāḥ sakhimāninī //
MBh, 1, 136, 11.2 duryodhanaprayuktena pāpenākṛtabuddhinā /
MBh, 1, 136, 11.8 purocanena pāpena duryodhanahitepsayā //
MBh, 1, 136, 13.1 diṣṭyā tvidānīṃ pāpātmā dagdho 'yam atidurmatiḥ /
MBh, 1, 136, 19.10 tatastasyāpi cāreṇa ceṣṭitaṃ pāpacetasaḥ /
MBh, 1, 137, 3.1 nūnaṃ duryodhanenedaṃ vihitaṃ pāpakarmaṇā /
MBh, 1, 137, 16.68 tatrāham api ca jñātvā tasya pāpasya niścayam /
MBh, 1, 137, 21.1 taṃ ca pāpaṃ na jānīmo yadi dagdhaḥ purocanaḥ /
MBh, 1, 138, 29.9 dharmātmā pāṇḍavaśreṣṭhaḥ pāpācāra yudhiṣṭhiraḥ /
MBh, 1, 139, 21.2 vasati hyatra pāpātmā hiḍimbo nāma rākṣasaḥ //
MBh, 1, 141, 11.1 adya tvāṃ bhaginī pāpa kṛṣyamāṇaṃ mayā bhuvi /
MBh, 1, 143, 19.27 nikṛtā dhārtarāṣṭreṇa pāpenākṛtabuddhinā /
MBh, 1, 144, 7.4 vivāsitāśca mātrā vai pāpair durmantraṇaiḥ sadā //
MBh, 1, 149, 3.2 tvadarthaṃ balim ādāya tasya pāpasya rakṣasaḥ //
MBh, 1, 150, 9.2 anyebhyaścaiva pāpebhyo nihataśca purocanaḥ //
MBh, 1, 158, 17.5 aparyuṣitapāpāste nadīḥ sapta pibanti ye //
MBh, 1, 158, 19.1 tathā pitṝn vaitaraṇī dustarā pāpakarmabhiḥ /
MBh, 1, 167, 21.1 trāhi māṃ bhagavan pāpād asmād dāruṇadarśanāt /
MBh, 1, 169, 24.2 upāramya ca gacchema sahitāḥ pāpakarmaṇaḥ //
MBh, 1, 170, 20.2 niyacchedaṃ manaḥ pāpāt sarvalokaparābhavāt //
MBh, 1, 171, 10.1 yadā tu pratiṣeddhāraṃ pāpo na labhate kvacit /
MBh, 1, 171, 10.2 tiṣṭhanti bahavo loke tadā pāpeṣu karmasu //
MBh, 1, 183, 8.2 diṣṭyā pāpo dhṛtarāṣṭrasya putraḥ sahāmātyo na sakāmo 'bhaviṣyat /
MBh, 1, 195, 13.2 diṣṭyā purocanaḥ pāpo na sakāmo 'tyayaṃ gataḥ /
MBh, 1, 200, 9.14 kṣīṇakarmasu pāpeṣu bhūteṣu vividheṣu ca /
MBh, 1, 209, 24.25 yatra pāpo 'pi manujaḥ prāpnotyabhayadaṃ padam //
MBh, 2, 22, 2.1 nāyaṃ pāpo mayā kṛṣṇa yuktaḥ syād anurodhitum /
MBh, 2, 40, 23.2 evam eṣa nṛpaḥ pāpaḥ śiśupālaḥ sumandadhīḥ /
MBh, 2, 41, 27.2 pāpo 'valipto vṛddhaśca nāyaṃ bhīṣmo 'rhati kṣamām //
MBh, 2, 42, 9.2 pitur me yajñavighnārtham aharat pāpaniścayaḥ //
MBh, 2, 43, 13.2 duryodhanasya nṛpateḥ pāpā matir ajāyata //
MBh, 2, 46, 18.2 aśnāmyācchādayāmīti prapaśyan pāpapūruṣaḥ /
MBh, 2, 55, 2.1 yad vai purā jātamātro rurāva gomāyuvad visvaraṃ pāpacetāḥ /
MBh, 2, 55, 8.2 nigrahād asya pāpasya modantāṃ kuravaḥ sukham //
MBh, 2, 58, 29.3 śiṣṭe sati dhane rājan pāpa ātmaparājayaḥ //
MBh, 2, 59, 6.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 2, 59, 9.1 na kiṃcid īḍyaṃ pravadanti pāpaṃ vanecaraṃ vā gṛhamedhinaṃ vā /
MBh, 2, 61, 46.1 asya pāpasya durjāter bhāratāpasadasya ca /
MBh, 2, 62, 37.2 dhārtarāṣṭrān imān pāpānniṣpiṣeyaṃ talāsibhiḥ //
MBh, 2, 63, 17.2 yogakṣemo dṛśyate vo mahābhayaḥ pāpānmantrān kuravo mantrayanti //
MBh, 2, 68, 16.2 krūra pāpajanair juṣṭam akṛtārthaṃ prabhāṣase /
MBh, 2, 68, 28.1 suyodhanam imaṃ pāpaṃ hantāsmi gadayā yudhi /
MBh, 3, 1, 12.2 yatra duryodhanaḥ pāpaḥ saubaleyena pālitaḥ /
MBh, 3, 1, 13.2 yatra pāpasahāyo 'yaṃ pāpo rājyaṃ bubhūṣate //
MBh, 3, 1, 26.2 puṇyam evāpnuyāmeha pāpaṃ pāpopasevanāt //
MBh, 3, 2, 13.2 madbhaktyā kliśyato 'narhān dhik pāpān dhṛtarāṣṭrajān //
MBh, 3, 5, 5.1 sa vai dharmo vipraluptaḥ sabhāyāṃ pāpātmabhiḥ saubaleyapradhānaiḥ /
MBh, 3, 7, 7.2 yadi jīvati roṣeṇa mayā pāpena nirdhutaḥ //
MBh, 3, 12, 66.1 hiḍimbabakayoḥ pāpa na tvam aśrupramārjanam /
MBh, 3, 13, 72.1 bhojane bhīmasenasya pāpaḥ prākṣepayad viṣam /
MBh, 3, 13, 106.2 dīrghakālaṃ pradīptāni pāpānāṃ kṣudrakarmaṇām //
MBh, 3, 15, 12.1 adya taṃ pāpakarmāṇaṃ kṣudraṃ viśvāsaghātinam /
MBh, 3, 15, 13.1 mama pāpasvabhāvena bhrātā yena nipātitaḥ /
MBh, 3, 24, 10.1 dhig dhārtarāṣṭraṃ sunṛśaṃsabuddhiṃ sasaubalaṃ pāpamatiṃ ca karṇam /
MBh, 3, 24, 10.2 anartham icchanti narendra pāpā ye dharmanityasya satas tavogrāḥ //
MBh, 3, 28, 6.2 īdṛśaṃ duḥkham ānīya modate pāpapūruṣaḥ //
MBh, 3, 28, 7.1 caturṇām eva pāpānām aśru vai nāpatattadā /
MBh, 3, 29, 27.2 pāpān svalpe 'pi tān hanyād aparādhe tathānṛjūn //
MBh, 3, 31, 41.2 karmaṇā tena pāpena lipyate nūnam īśvaraḥ //
MBh, 3, 31, 42.1 atha karma kṛtaṃ pāpaṃ na cetkartāram ṛcchati /
MBh, 3, 32, 17.2 dhyāyan sa kṛpaṇaḥ pāpo na lokān pratipadyate //
MBh, 3, 32, 33.1 karmaṇām uta puṇyānāṃ pāpānāṃ ca phalodayaḥ /
MBh, 3, 46, 4.1 pramatto grāmyadharmeṣu mandātmā pāpaniścayaḥ /
MBh, 3, 46, 29.1 ūrū bhetsyāmi te pāpa gadayā vajrakalpayā /
MBh, 3, 49, 28.1 antareṇāpi kaunteya nikṛtiṃ pāpaniścayam /
MBh, 3, 49, 33.1 anakṣajñasya hi sato nikṛtyā pāpaniścayaiḥ /
MBh, 3, 60, 16.1 apāpacetasaṃ pāpo ya evaṃ kṛtavān nalam /
MBh, 3, 60, 35.1 sa tu pāpamatiḥ kṣudraḥ pradharṣayitum āturaḥ /
MBh, 3, 69, 5.2 mayā kṣudreṇa nikṛtā pāpenākṛtabuddhinā //
MBh, 3, 74, 20.1 vimucya māṃ gataḥ pāpaḥ sa tato 'ham ihāgataḥ /
MBh, 3, 113, 3.2 kṛtvā vighnaṃ tāpasānāṃ ramante pāpācārās tapasas tānyapāpa //
MBh, 3, 113, 4.1 asajjanenācaritāni putra pāpānyapeyāni madhūni tāni /
MBh, 3, 116, 14.1 jahīmāṃ mātaraṃ pāpāṃ mā ca putra vyathāṃ kṛthāḥ /
MBh, 3, 116, 17.2 pāpena tena cāsparśaṃ bhrātṝṇāṃ prakṛtiṃ tathā //
MBh, 3, 119, 9.2 pravrājya pārthān sukham āpnuvanti dhik pāpabuddhīn bharatapradhānān //
MBh, 3, 119, 10.1 kiṃ nāma vakṣyatyavanipradhānaḥ pitṝn samāgamya paratra pāpaḥ /
MBh, 3, 144, 14.2 śete nipatitā bhūmau pāpasya mama karmabhiḥ //
MBh, 3, 154, 38.2 na me mūḍhā diśaḥ pāpa tvadarthaṃ me vilambanam //
MBh, 3, 156, 7.2 kaccin na kuruṣe bhāvaṃ pārtha pāpeṣu karmasu //
MBh, 3, 158, 12.2 karmaṇāṃ pārtha pāpānāṃ sa phalaṃ vindate dhruvam /
MBh, 3, 159, 6.1 pāpātmā pāpabuddhir yaḥ pāpam evānuvartate /
MBh, 3, 159, 6.1 pāpātmā pāpabuddhir yaḥ pāpam evānuvartate /
MBh, 3, 159, 8.2 sarvasāmarthyalipsūnāṃ pāpo bhavati niścayaḥ //
MBh, 3, 170, 14.2 na kathaṃciddhi me pāpā na vadhyā ye suradviṣaḥ //
MBh, 3, 181, 18.1 aśubhaiḥ karmabhiḥ pāpās tiryaṅnarakagāminaḥ /
MBh, 3, 181, 20.2 bhavantyalpāyuṣaḥ pāpā raudrakarmaphalodayāḥ /
MBh, 3, 186, 29.2 mithyānuśāsinaḥ pāpā mṛṣāvādaparāyaṇāḥ //
MBh, 3, 188, 31.3 parigrahaṃ kariṣyanti pāpācāraparigrahāḥ //
MBh, 3, 188, 32.1 saṃghātayantaḥ kaunteya rājānaḥ pāpabuddhayaḥ /
MBh, 3, 198, 43.1 na pāpaṃ prati pāpaḥ syāt sādhur eva sadā bhavet /
MBh, 3, 198, 43.1 na pāpaṃ prati pāpaḥ syāt sādhur eva sadā bhavet /
MBh, 3, 198, 43.2 ātmanaiva hataḥ pāpo yaḥ pāpaṃ kartum icchati //
MBh, 3, 198, 45.1 mahādṛtir ivādhmātaḥ pāpo bhavati nityadā /
MBh, 3, 198, 66.1 nāstikān bhinnamaryādān krūrān pāpamatau sthitān /
MBh, 3, 198, 71.2 pāpātmā krodhakāmādīn doṣān āpnotyanātmavān //
MBh, 3, 198, 93.3 atipuṇyāni pāpāni tāni dvijavarottama //
MBh, 3, 200, 29.2 kathaṃ saṃbhavate yonau kathaṃ vā puṇyapāpayoḥ /
MBh, 3, 200, 31.2 śubhakṛcchubhayonīṣu pāpakṛt pāpayoniṣu //
MBh, 3, 200, 39.1 pāpaṃ kurvan pāpavṛttaḥ pāpasyāntaṃ na gacchati /
MBh, 3, 200, 50.1 evaṃ nirvedam ādatte pāpaṃ karma jahāti ca /
MBh, 3, 201, 10.2 pāpātmā bhavati hyevaṃ dharmalābhaṃ tu me śṛṇu //
MBh, 3, 202, 20.2 na sa pāpaiḥ kuto 'narthair yujyate vijitendriyaḥ //
MBh, 3, 222, 16.1 pāpānugās tu pāpās tāḥ patīn upasṛjantyuta /
MBh, 3, 235, 3.3 duryodhanasya pāpasya karṇasya ca dhanaṃjaya //
MBh, 3, 235, 9.2 pāpo 'yaṃ nityasaṃduṣṭo na vimokṣaṇam arhati /
MBh, 3, 236, 3.1 duryodhanasya pāpasya nityāhaṃkāravādinaḥ /
MBh, 3, 242, 7.2 gaccha dvaitavanaṃ śīghraṃ pāṇḍavān pāpapūruṣān /
MBh, 3, 252, 23.2 tayā samākṣiptatanuḥ sa pāpaḥ papāta śākhīva nikṛttamūlaḥ //
MBh, 3, 252, 26.1 kṣudraṃ kṛtvā phalaṃ pāpaṃ prāpsyasi tvam asaṃśayam /
MBh, 3, 253, 8.2 suvyaktam asmān avamanya pāpaiḥ kṛto 'bhimardaḥ kurubhiḥ prasahya //
MBh, 3, 253, 11.2 kaccin na pāpaiḥ sunṛśaṃsakṛdbhiḥ pramāthitā draupadī rājaputrī /
MBh, 3, 255, 45.2 saindhavāpasadaḥ pāpo durmatiḥ kulapāṃsanaḥ //
MBh, 3, 256, 7.2 nāyaṃ pāpasamācāro matto jīvitum arhati /
MBh, 3, 264, 59.1 śapto hyeṣa purā pāpo vadhūṃ rambhāṃ parāmṛśan /
MBh, 3, 273, 28.1 taṃ dṛṣṭvā tasya durbuddher avindhyaḥ pāpaniścayam /
MBh, 3, 274, 11.1 jahīmān rākṣasān pāpān ātmanaḥ pratirūpakān /
MBh, 3, 275, 31.2 kasmāccit kāraṇāt pāpaḥ kaṃcit kālam upekṣitaḥ //
MBh, 3, 296, 1.3 dharmastu vibhajatyatra ubhayoḥ puṇyapāpayoḥ //
MBh, 4, 3, 19.4 yathā na durhṛdaḥ pāpā bhavanti sukhinaḥ punaḥ /
MBh, 4, 13, 16.1 mithyābhigṛdhno hi naraḥ pāpātmā moham āsthitaḥ /
MBh, 4, 20, 4.1 duḥśāsanasya pāpasya yanmayā na hṛtaṃ śiraḥ /
MBh, 4, 20, 25.1 pāpātmā pāpabhāvaśca kāmarāgavaśānugaḥ /
MBh, 4, 20, 25.1 pāpātmā pāpabhāvaśca kāmarāgavaśānugaḥ /
MBh, 4, 20, 31.1 jahīmam api pāpaṃ tvaṃ yo 'yaṃ mām avamanyate /
MBh, 4, 23, 20.2 kathaṃ sairandhri muktāsi kathaṃ pāpāśca te hatāḥ /
MBh, 4, 24, 3.2 sa hataḥ khalu pāpātmā gandharvair duṣṭapūruṣaḥ //
MBh, 4, 25, 13.1 athāgrajānantarajaḥ pāpabhāvānurāgiṇam /
MBh, 4, 29, 5.2 nihatastatra gandharvaiḥ pāpakarmā nṛśaṃsavān //
MBh, 5, 4, 4.2 na hi mārdavasādhyo 'sau pāpabuddhir mato mama //
MBh, 5, 4, 5.2 mṛdu duryodhane vākyaṃ yo brūyāt pāpacetasi //
MBh, 5, 4, 6.1 mṛdu vai manyate pāpo bhāṣyamāṇam aśaktijam /
MBh, 5, 14, 14.3 jahi raudraṃ mahābāho nahuṣaṃ pāpaniścayam //
MBh, 5, 17, 6.2 paribhraṣṭaḥ kathaṃ svargānnahuṣaḥ pāpaniścayaḥ //
MBh, 5, 17, 15.1 dhvaṃsa pāpa paribhraṣṭaḥ kṣīṇapuṇyo mahītalam /
MBh, 5, 17, 20.2 hataśca nahuṣaḥ pāpo diṣṭyāgastyena dhīmatā /
MBh, 5, 17, 20.3 diṣṭyā pāpasamācāraḥ kṛtaḥ sarpo mahītale //
MBh, 5, 18, 13.1 durācāraśca nahuṣo brahmadviṭ pāpacetanaḥ /
MBh, 5, 20, 11.2 prāptaḥ paramasaṃkleśo yathā pāpair mahātmabhiḥ //
MBh, 5, 22, 7.1 anyatra pāpād viṣamānmandabuddher duryodhanāt kṣudratarācca karṇāt /
MBh, 5, 24, 2.1 santyeva vṛddhāḥ sādhavo dhārtarāṣṭre santyeva pāpāḥ pāṇḍava tasya viddhi /
MBh, 5, 26, 14.1 aneyasyāśreyaso dīrghamanyor mitradruhaḥ saṃjaya pāpabuddheḥ /
MBh, 5, 27, 6.2 hānena dharmasya mahīm apīmāṃ labdhvā naraḥ sīdati pāpabuddhiḥ //
MBh, 5, 27, 15.2 aśvamedho rājasūyastatheṣṭaḥ pāpasyāntaṃ karmaṇo mā punar gāḥ //
MBh, 5, 27, 16.1 tacced evaṃ deśarūpeṇa pārthāḥ kariṣyadhvaṃ karma pāpaṃ cirāya /
MBh, 5, 27, 22.1 nādharme te dhīyate pārtha buddhir na saṃrambhāt karma cakartha pāpam /
MBh, 5, 27, 23.1 avyādhijaṃ kaṭukaṃ śīrṣarogaṃ yaśomuṣaṃ pāpaphalodayaṃ ca /
MBh, 5, 30, 15.1 jyeṣṭhaḥ putro dhṛtarāṣṭrasya mando mūrkhaḥ śaṭhaḥ saṃjaya pāpaśīlaḥ /
MBh, 5, 33, 61.2 vinayaṃ kṛtavidyānāṃ vināśaṃ pāpakarmaṇām //
MBh, 5, 33, 70.2 na sa pāpaiḥ kuto 'narthair yujyate vijitendriyaḥ //
MBh, 5, 33, 96.1 dambhaṃ mohaṃ matsaraṃ pāpakṛtyaṃ rājadviṣṭaṃ paiśunaṃ pūgavairam /
MBh, 5, 34, 67.1 asaṃtyāgāt pāpakṛtām apāpāṃs tulyo daṇḍaḥ spṛśate miśrabhāvāt /
MBh, 5, 34, 67.2 śuṣkeṇārdraṃ dahyate miśrabhāvāt tasmāt pāpaiḥ saha saṃdhiṃ na kuryāt //
MBh, 5, 35, 50.1 pāpaṃ kurvan pāpakīrtiḥ pāpam evāśnute phalam /
MBh, 5, 35, 50.1 pāpaṃ kurvan pāpakīrtiḥ pāpam evāśnute phalam /
MBh, 5, 37, 43.2 yathaiṣāṃ jñātum icchanti nairguṇyaṃ pāpacetasaḥ //
MBh, 5, 39, 4.2 priye śubhāni karmāṇi dveṣye pāpāni bhārata //
MBh, 5, 39, 11.1 ye pāpā iti vikhyātāḥ saṃvāse parigarhitāḥ /
MBh, 5, 43, 2.3 trāyante karmaṇaḥ pāpānna te mithyā bravīmyaham //
MBh, 5, 43, 10.2 ete prāptāḥ ṣaṇ narān pāpadharmān prakurvate nota santaḥ sudurge //
MBh, 5, 48, 28.2 tathā kṣudrasya pāpasya bhrātur duḥśāsanasya ca //
MBh, 5, 53, 18.2 sarvopāyair niyantavyaḥ sānugaḥ pāpapūruṣaḥ /
MBh, 5, 57, 9.2 duḥśāsanaśca pāpātmā śakuniścāpi saubalaḥ //
MBh, 5, 64, 10.1 amarṣaṇaṃ durmatiṃ rājaputraṃ pāpātmānaṃ dhārtarāṣṭraṃ sulubdham /
MBh, 5, 70, 8.2 lubdhaḥ pāpena manasā carann asamam ātmanaḥ //
MBh, 5, 70, 33.1 pāpakarmātyayāyaiva saṃkaraṃ tena puṣyati /
MBh, 5, 70, 33.2 saṃkaro narakāyaiva sā kāṣṭhā pāpakarmaṇām //
MBh, 5, 70, 46.1 pāpaḥ kṣatriyadharmo 'yaṃ vayaṃ ca kṣatrabāndhavāḥ /
MBh, 5, 70, 57.2 anubandhaśca pāpo 'tra śeṣaścāpyavaśiṣyate //
MBh, 5, 70, 85.2 jānāmyetāṃ mahārāja dhārtarāṣṭrasya pāpatām /
MBh, 5, 71, 12.3 na cāpatrapate pāpo nṛśaṃsastena karmaṇā //
MBh, 5, 72, 3.1 prakṛtyā pāpasattvaśca tulyacetāśca dasyubhiḥ /
MBh, 5, 72, 4.2 dīrghamanyur aneyaśca pāpātmā nikṛtipriyaḥ //
MBh, 5, 72, 18.2 duryodhanaḥ kulāṅgāro jaghanyaḥ pāpapūruṣaḥ //
MBh, 5, 76, 18.1 jānāsi hi yathā tena draupadī pāpabuddhinā /
MBh, 5, 77, 11.1 tathā pāpastu tat sarvaṃ na kariṣyati kauravaḥ /
MBh, 5, 77, 13.2 na copaśāmyate pāpaḥ śriyaṃ dṛṣṭvā yudhiṣṭhire //
MBh, 5, 77, 14.2 na mayā tad gṛhītaṃ ca pāpaṃ tasya cikīrṣitam //
MBh, 5, 77, 21.2 vibhāvyaṃ tasya bhūyaśca karma pāpaṃ durātmanaḥ //
MBh, 5, 78, 17.2 taṃ ca pāpasamācāraṃ sahāmātyaṃ suyodhanam //
MBh, 5, 80, 25.2 dāsībhūtāsmi pāpānāṃ sabhāmadhye vyavasthitā //
MBh, 5, 86, 20.1 imam utpathi vartantaṃ pāpaṃ pāpānubandhinam /
MBh, 5, 86, 20.1 imam utpathi vartantaṃ pāpaṃ pāpānubandhinam /
MBh, 5, 86, 22.1 pāpasyāsya nṛśaṃsasya tyaktadharmasya durmateḥ /
MBh, 5, 90, 3.2 aneyaḥ śreyasāṃ pāpo dhārtarāṣṭro janārdana //
MBh, 5, 90, 15.1 teṣāṃ samupaviṣṭānāṃ sarveṣāṃ pāpacetasām /
MBh, 5, 90, 16.1 durbuddhīnām aśiṣṭānāṃ bahūnāṃ pāpacetasām /
MBh, 5, 105, 11.1 na jīvatyadhanaḥ pāpaḥ kutaḥ pāpasya tantraṇam /
MBh, 5, 105, 11.1 na jīvatyadhanaḥ pāpaḥ kutaḥ pāpasya tantraṇam /
MBh, 5, 105, 11.2 pāpo dhruvam avāpnoti vināśaṃ nāśayan kṛtam //
MBh, 5, 105, 12.1 so 'haṃ pāpaḥ kṛtaghnaśca kṛpaṇaścānṛto 'pi ca /
MBh, 5, 123, 21.2 kulaghnam īdṛśaṃ pāpaṃ janayitvā kupūruṣam //
MBh, 5, 126, 7.2 asamīkṣya sadācāraiḥ sārdhaṃ pāpānubandhanaiḥ //
MBh, 5, 127, 8.1 aśiṣṭavad amaryādaḥ pāpaiḥ saha durātmabhiḥ /
MBh, 5, 127, 11.2 yo jānan pāpatām asya tatprajñām anuvartase //
MBh, 5, 128, 9.1 teṣāṃ pāpam abhiprāyaṃ pāpānāṃ duṣṭacetasām /
MBh, 5, 128, 9.1 teṣāṃ pāpam abhiprāyaṃ pāpānāṃ duṣṭacetasām /
MBh, 5, 128, 15.1 purā vikurvate mūḍhāḥ pāpātmānaḥ samāgatāḥ /
MBh, 5, 128, 25.2 na tvahaṃ ninditaṃ karma kuryāṃ pāpaṃ kathaṃcana //
MBh, 5, 128, 28.2 saṃnidhau te mahārāja krodhajaṃ pāpabuddhijam //
MBh, 5, 128, 30.2 kṣipram ānaya taṃ pāpaṃ rājyalubdhaṃ suyodhanam //
MBh, 5, 128, 34.1 nṛśaṃsa pāpabhūyiṣṭha kṣudrakarmasahāyavān /
MBh, 5, 128, 34.2 pāpaiḥ sahāyaiḥ saṃhatya pāpaṃ karma cikīrṣasi //
MBh, 5, 128, 34.2 pāpaiḥ sahāyaiḥ saṃhatya pāpaṃ karma cikīrṣasi //
MBh, 5, 128, 36.2 pāpaiḥ sahāyaiḥ saṃhatya nigrahītuṃ kilecchasi //
MBh, 5, 129, 27.1 na me pāpo 'styabhiprāyaḥ pāṇḍavān prati keśava /
MBh, 5, 132, 23.1 nirviṇṇātmā hatamanā muñcaitāṃ pāpajīvikām /
MBh, 5, 137, 8.1 vāryamāṇo 'pi pāpebhyaḥ pāpātmā pāpam icchati /
MBh, 5, 137, 8.1 vāryamāṇo 'pi pāpebhyaḥ pāpātmā pāpam icchati /
MBh, 5, 137, 8.1 vāryamāṇo 'pi pāpebhyaḥ pāpātmā pāpam icchati /
MBh, 5, 137, 8.2 codyamāno 'pi pāpena śubhātmā śubham icchati //
MBh, 5, 142, 16.2 mohānuvartī satataṃ pāpo dveṣṭi ca pāṇḍavān //
MBh, 5, 144, 16.2 anavekṣya kṛtaṃ pāpā vikurvantyanavasthitāḥ //
MBh, 5, 144, 17.2 naivāyaṃ na paro loko vidyate pāpakarmaṇām //
MBh, 5, 146, 27.2 duryodhanaṃ pāpamatiṃ nṛśaṃsaṃ rājñāṃ samakṣaṃ sutam āha kopāt //
MBh, 5, 146, 28.2 śṛṇvantu vakṣyāmi tavāparādhaṃ pāpasya sāmātyaparicchadasya //
MBh, 5, 146, 29.2 tvaṃ pāpabuddhe 'tinṛśaṃsakarman rājyaṃ kurūṇām anayād vihaṃsi //
MBh, 5, 147, 34.1 arājaputrastvam anāryavṛtto lubdhastathā bandhuṣu pāpabuddhiḥ /
MBh, 5, 148, 17.2 daṇḍaṃ caturthaṃ paśyāmi teṣu pāpeṣu nānyathā //
MBh, 5, 149, 40.2 kiṃ punar dhārtarāṣṭrāṇāṃ lubdhānāṃ pāpacetasām //
MBh, 5, 151, 14.2 yat pāpaṃ yanna kalyāṇaṃ sarvaṃ tasmin pratiṣṭhitam //
MBh, 5, 156, 14.1 na hyeva kartā puruṣaḥ karmaṇoḥ śubhapāpayoḥ /
MBh, 5, 160, 16.1 adharmajño nityavairī pāpabuddhir nṛśaṃsakṛt /
MBh, 5, 173, 15.2 kṛtāni nūnaṃ pāpāni teṣām etat phalaṃ dhruvam //
MBh, 5, 193, 41.2 evam eva bhavatvasya strītvaṃ pāpasya guhyakāḥ //
MBh, 5, 193, 42.2 śikhaṇḍine lakṣaṇaṃ pāpabuddhe strīlakṣaṇaṃ cāgrahīḥ pāpakarman //
MBh, 5, 193, 42.2 śikhaṇḍine lakṣaṇaṃ pāpabuddhe strīlakṣaṇaṃ cāgrahīḥ pāpakarman //
MBh, 6, BhaGī 3, 13.2 bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt //
MBh, 6, BhaGī 4, 36.1 api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ /
MBh, 6, BhaGī 6, 9.2 sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate //
MBh, 6, BhaGī 9, 32.1 māṃ hi pārtha vyapāśritya ye 'pi syuḥ pāpayonayaḥ /
MBh, 6, 61, 20.1 tasya pāpasya satataṃ kriyamāṇasya karmaṇaḥ /
MBh, 6, 99, 40.2 kṛtavān pāṇḍuputreṣu pāpātmā lobhamohitaḥ //
MBh, 6, 108, 17.1 taṃ caiva nikṛtiprajñaṃ pāñcālyaṃ pāpacetasam /
MBh, 6, 116, 48.2 mā mitradhruk pārthivānāṃ jaghanyaḥ pāpāṃ kīrtiṃ prāpsyase kauravendra //
MBh, 7, 2, 33.2 mitradruho durbalabhaktayo ye pāpātmāno na mamaite sahāyāḥ //
MBh, 7, 8, 25.2 tato droṇaṃ samārohat pārṣataḥ pāpakarmakṛt //
MBh, 7, 50, 58.1 āgamiṣyati vaḥ kṣipraṃ phalaṃ pāpasya karmaṇaḥ /
MBh, 7, 51, 22.2 pāpaṃ bālavadhe hetuṃ śvo 'smi hantā jayadratham //
MBh, 7, 51, 37.2 yadyasminn ahate pāpe sūryo 'stam upayāsyati /
MBh, 7, 53, 38.1 yaśca goptā maheṣvāsastasya pāpasya durmateḥ /
MBh, 7, 53, 47.1 bahvāgaskṛt kusaṃbandhī pāpadeśasamudbhavaḥ /
MBh, 7, 53, 48.1 sarvakṣīrānnabhoktāraḥ pāpācārā raṇājire /
MBh, 7, 54, 19.1 vyuṣṭāyāṃ tu varārohe rajanyāṃ pāpakarmakṛt /
MBh, 7, 59, 18.1 adya taṃ pāpakarmāṇaṃ kṣudraṃ saubhadraghātinam /
MBh, 7, 77, 12.2 yuṣmāsu pāpamatinā apāpeṣveva nityadā //
MBh, 7, 87, 72.1 nihate saindhave pāpe pāṇḍavena mahātmanā /
MBh, 7, 101, 72.1 kṛcchrān duryodhano lokān pāpaḥ prāpsyati durmatiḥ /
MBh, 7, 102, 61.1 nūnam āryā mahat kuntī pāpam adya nidarśanam /
MBh, 7, 122, 13.2 kulāntakaraṇe pāpe jātamātre suyodhane //
MBh, 7, 123, 21.2 diṣṭyā ca nihataḥ pāpo vṛddhakṣatraḥ sahātmajaḥ //
MBh, 7, 124, 3.2 diṣṭyā ca nihataḥ pāpaḥ saindhavaḥ puruṣādhamaḥ //
MBh, 7, 124, 20.1 tava kopāgninā dagdhaḥ pāpo rājā jayadrathaḥ /
MBh, 7, 125, 16.1 mama lubdhasya pāpasya tathā dharmāpacāyinaḥ /
MBh, 7, 125, 30.2 mohāl lubdhasya pāpasya jihmācāraistatastataḥ //
MBh, 7, 131, 14.2 yadi tvāṃ sasutaṃ pāpaṃ na hanyāṃ yudhi roṣitaḥ /
MBh, 7, 134, 14.2 atyantavairī pārthānāṃ satataṃ pāpapūruṣaḥ //
MBh, 7, 152, 12.1 purā vaikartanaṃ karṇam eṣa pāpo ghaṭotkacaḥ /
MBh, 7, 156, 27.1 dharmasya loptā pāpātmā tasmād eṣa nipātitaḥ /
MBh, 7, 160, 27.1 tvaṃ tu sarvātiśaṅkitvānniṣṭhuraḥ pāpaniścayaḥ /
MBh, 7, 165, 64.3 sūtaputre hate pāpe dhārtarāṣṭre ca saṃyuge //
MBh, 7, 166, 15.1 taṃ nṛśaṃsena pāpena krūreṇātyalpadarśinā /
MBh, 7, 166, 16.2 chadmanā nihataṃ śrutvā pitaraṃ pāpakarmaṇā /
MBh, 7, 168, 39.2 śiṣyadhruṅ nihataḥ pāpo yudhyasva vijayastava //
MBh, 7, 169, 9.1 nehāsti puruṣaḥ kaścid ya imaṃ pāpapūruṣam /
MBh, 7, 169, 22.1 kṣamā praśasyate loke na tu pāpo 'rhati kṣamām /
MBh, 7, 169, 22.2 kṣamāvantaṃ hi pāpātmā jito 'yam iti manyate //
MBh, 7, 169, 23.1 sa tvaṃ kṣudrasamācāro nīcātmā pāpaniścayaḥ /
MBh, 7, 169, 31.2 pāpānāṃ ca tvam āvāsaḥ karmaṇāṃ mā punar vada //
MBh, 7, 170, 6.2 vidrāvya satyaṃ hantāsmi pāpaṃ pāñcālyam eva tu //
MBh, 8, 5, 6.2 karmaṇor iva vaiphalyam ubhayoḥ puṇyapāpayoḥ //
MBh, 8, 17, 50.1 yasya me tvaṃ raṇe pāpa cakṣurviṣayam āgataḥ /
MBh, 8, 24, 60.2 vadhyās te sarvataḥ pāpā ye yuṣmāsv aparādhinaḥ /
MBh, 8, 27, 68.1 pāpadeśaja durbuddhe kṣudra kṣatriyapāṃsana /
MBh, 8, 27, 91.2 pāpadeśodbhavā mlecchā dharmāṇām avicakṣaṇāḥ //
MBh, 8, 27, 95.1 vyaktaṃ tvam apy upahitaḥ pāṇḍavaiḥ pāpadeśaja /
MBh, 8, 29, 21.1 avocas tvaṃ pāṇḍavārthe 'priyāṇi pradharṣayan māṃ mūḍhavat pāpakarman /
MBh, 8, 30, 27.2 yeṣāṃ ṣaḍbhāgahartā tvam ubhayoḥ śubhapāpayoḥ //
MBh, 8, 42, 24.1 pāpaṃ hi yat tvayā karma ghnatā droṇaṃ purā kṛtam /
MBh, 8, 46, 34.2 sadā raṇe spardhate yaḥ sa pāpaḥ kaccit tvayā nihatas tāta yuddhe //
MBh, 8, 46, 35.2 priyo 'tyarthaṃ tasya suyodhanasya kaccit sa pāpo nihatas tvayādya //
MBh, 8, 46, 36.2 śete 'dya pāpaḥ sa vibhinnagātraḥ kaccid bhagno dhārtarāṣṭrasya bāhuḥ //
MBh, 8, 46, 40.2 ihopayāteti sa pāpabuddhiḥ kaccicchete śarasaṃbhinnagātraḥ //
MBh, 8, 49, 55.2 pāpebhyo hi dhanaṃ dattaṃ dātāram api pīḍayet /
MBh, 8, 49, 103.1 pāpasya pāpavyasanānvitasya vimūḍhabuddher alasasya bhīroḥ /
MBh, 8, 49, 103.1 pāpasya pāpavyasanānvitasya vimūḍhabuddher alasasya bhīroḥ /
MBh, 8, 49, 104.1 gacchāmy ahaṃ vanam evādya pāpaḥ sukhaṃ bhavān vartatāṃ madvihīnaḥ /
MBh, 8, 49, 112.1 rādheyasyādya pāpasya bhūmiḥ pāsyati śoṇitam /
MBh, 8, 50, 31.2 adya taṃ pāpakarmāṇaṃ sānubandhaṃ raṇe śaraiḥ /
MBh, 8, 50, 64.1 durātmānaṃ pāpamatiṃ nṛśaṃsaṃ duṣṭaprajñaṃ pāṇḍaveyeṣu nityam /
MBh, 8, 50, 65.1 vīraṃ manyata ātmānaṃ yena pāpaḥ suyodhanaḥ /
MBh, 8, 51, 58.1 imaṃ pāpamatiṃ kṣudram atyantaṃ pāṇḍavān prati /
MBh, 8, 51, 66.2 tatra sarvatra duṣṭātmā karṇaḥ pāpamatir mukham //
MBh, 8, 51, 80.2 pāpaḥ pāpaṃ vacaḥ karṇaḥ śṛṇvatas tava bhārata //
MBh, 8, 51, 80.2 pāpaḥ pāpaṃ vacaḥ karṇaḥ śṛṇvatas tava bhārata //
MBh, 8, 51, 81.1 tasya pāpasya tad vākyaṃ suvarṇavikṛtāḥ śarāḥ /
MBh, 9, 26, 4.2 yodhayitvā raṇe pāpān dhārtarāṣṭrapadānugān //
MBh, 9, 29, 36.1 nikṛtestasya pāpasya te pāraṃ gamanepsavaḥ /
MBh, 9, 29, 48.1 jñātaḥ pāpo dhārtarāṣṭro dṛṣṭaścetyasakṛd raṇe /
MBh, 9, 30, 7.2 jahi tvaṃ bharataśreṣṭha pāpātmānaṃ suyodhanam //
MBh, 9, 30, 67.1 etasmāt kāraṇāt pāpa jīvitaṃ te na vidyate /
MBh, 9, 32, 24.1 tvāṃ ca prāpya raṇe pāpo dhārtarāṣṭro vinaṅkṣyati /
MBh, 9, 32, 31.2 nihatya gadayā pāpam adya rājan sukhī bhava //
MBh, 9, 32, 43.2 prātikāmī tathā pāpo draupadyāḥ kleśakṛddhataḥ //
MBh, 9, 32, 47.1 kiṃ na paśyasi māṃ pāpa gadāyuddhe vyavasthitam /
MBh, 9, 32, 48.1 gadinaṃ ko 'dya māṃ pāpa jetum utsahate ripuḥ /
MBh, 9, 35, 21.2 yad ūcatur mithaḥ pāpau tannibodha janeśvara //
MBh, 9, 35, 50.1 bhavitārau mayā śaptau pāpenānena karmaṇā /
MBh, 9, 42, 18.3 yoṣitāṃ caiva pāpānāṃ yonidoṣeṇa vardhate //
MBh, 9, 42, 32.2 he mitrahan pāpa iti bruvāṇaṃ śakram antikāt //
MBh, 9, 55, 17.2 nihatya gadayā pāpam imaṃ kurukulādhamam //
MBh, 9, 55, 18.2 hatvemaṃ pāpakarmāṇaṃ gadayā raṇamūrdhani //
MBh, 9, 55, 33.1 prātikāmī tathā pāpo draupadyāḥ kleśakṛddhataḥ /
MBh, 9, 60, 19.1 tadaivaiṣa hataḥ pāpo yadaiva nirapatrapaḥ /
MBh, 9, 60, 19.2 lubdhaḥ pāpasahāyaśca suhṛdāṃ śāsanātigaḥ //
MBh, 9, 60, 22.2 diṣṭyā hato 'yaṃ pāpātmā sāmātyajñātibāndhavaḥ //
MBh, 9, 60, 33.2 ghaṭotkace vyaṃsayathāḥ kastvattaḥ pāpakṛttamaḥ //
MBh, 9, 60, 39.3 sagaṇaḥ sasuhṛccaiva pāpamārgam anuṣṭhitaḥ //
MBh, 9, 60, 45.1 jayadrathena pāpena yat kṛṣṇā kleśitā vane /
MBh, 9, 60, 46.2 tvaddoṣair nihataḥ pāpa tasmād asi hato raṇe /
MBh, 9, 62, 68.2 drauṇeḥ pāpo 'styabhiprāyastenāsmi sahasotthitaḥ /
MBh, 9, 63, 14.2 yathā saṃhṛṣyate pāpaḥ pāṇḍuputro vṛkodaraḥ //
MBh, 9, 64, 26.2 diṣṭyāhaṃ nihataḥ pāpaiś chalenaiva viśeṣataḥ //
MBh, 10, 2, 28.1 anvāvartāmahi vayaṃ yat tu taṃ pāpapūruṣam /
MBh, 10, 4, 24.1 yathā ca nihataḥ pāpaiḥ pitā mama viśeṣataḥ /
MBh, 10, 5, 4.1 aneyastvavamānī yo durātmā pāpapūruṣaḥ /
MBh, 10, 5, 24.1 evam adhārmikāḥ pāpāḥ pāñcālā bhinnasetavaḥ /
MBh, 10, 5, 33.2 putraṃ pāñcālarājasya pāpaṃ pāpena karmaṇā //
MBh, 10, 5, 33.2 putraṃ pāñcālarājasya pāpaṃ pāpena karmaṇā //
MBh, 10, 5, 34.1 kathaṃ ca nihataḥ pāpaḥ pāñcālaḥ paśuvanmayā /
MBh, 10, 9, 20.2 balinaḥ kṛtino nityaṃ sa ca pāpātmavānnṛpa //
MBh, 10, 9, 22.1 kathaṃ tvāṃ sarvadharmajñaṃ kṣudraḥ pāpo vṛkodaraḥ /
MBh, 10, 9, 51.1 mayā ca pāpakarmāsau dhṛṣṭadyumno mahīpate /
MBh, 10, 10, 3.2 aśvatthāmnā ca pāpena hataṃ vaḥ śibiraṃ niśi //
MBh, 10, 10, 14.1 yeṣām arthāya pāpasya dhig jayasya suhṛdvadhe /
MBh, 10, 11, 13.1 prasuptānāṃ vadhaṃ śrutvā drauṇinā pāpakarmaṇā /
MBh, 10, 11, 15.2 na cet phalam avāpnoti drauṇiḥ pāpasya karmaṇaḥ //
MBh, 10, 11, 20.3 nihatya saṃkhye taṃ pāpaṃ paśyeyaṃ maṇim āhṛtam /
MBh, 10, 11, 22.2 jahi taṃ pāpakarmāṇaṃ śambaraṃ maghavān iva /
MBh, 10, 15, 3.2 pāpakarmā dhruvaṃ drauṇiḥ pradhakṣyatyastratejasā //
MBh, 10, 16, 1.2 tad ājñāya hṛṣīkeśo visṛṣṭaṃ pāpakarmaṇā /
MBh, 10, 16, 9.1 tvāṃ tu kāpuruṣaṃ pāpaṃ viduḥ sarve manīṣiṇaḥ /
MBh, 10, 16, 9.2 asakṛt pāpakarmāṇaṃ bālajīvitaghātakam //
MBh, 10, 16, 10.1 tasmāt tvam asya pāpasya karmaṇaḥ phalam āpnuhi /
MBh, 10, 16, 12.2 vicariṣyasi pāpātman sarvavyādhisamanvitaḥ //
MBh, 10, 16, 30.1 hato duryodhanaḥ pāpo rājyasya paripanthakaḥ /
MBh, 10, 17, 2.1 kathaṃ nu kṛṣṇa pāpena kṣudreṇākliṣṭakarmaṇā /
MBh, 11, 13, 3.1 tasyāḥ pāpam abhiprāyaṃ viditvā pāṇḍavān prati /
MBh, 11, 18, 12.2 na hi nāśo 'sti vārṣṇeya karmaṇoḥ śubhapāpayoḥ //
MBh, 12, 2, 24.2 yudhyatastena te pāpa bhūmiścakraṃ grasiṣyati //
MBh, 12, 3, 21.2 mūtraśleṣmāśanaḥ pāpa nirayaṃ pratipatsyase //
MBh, 12, 3, 23.2 tvayā sādho samāgamya vimuktaḥ pāpayonitaḥ //
MBh, 12, 7, 28.2 asmatpradveṣasaṃyuktaḥ pāpabuddhiḥ sadaiva hi //
MBh, 12, 15, 5.1 rājadaṇḍabhayād eke pāpāḥ pāpaṃ na kurvate /
MBh, 12, 15, 6.1 parasparabhayād eke pāpāḥ pāpaṃ na kurvate /
MBh, 12, 16, 25.1 diṣṭyā duryodhanaḥ pāpo nihataḥ sānugo yudhi /
MBh, 12, 18, 15.1 naiva te 'sti paro loko nāparaḥ pāpakarmaṇaḥ /
MBh, 12, 22, 11.2 jñātīnāṃ pāpavṛttīnāṃ jaghāna navatīr nava //
MBh, 12, 25, 15.2 pāpaiḥ saha na saṃdadhyād rāṣṭraṃ paṇyaṃ na kārayet //
MBh, 12, 27, 13.1 sa mayā rājyalubdhena pāpena gurughātinā /
MBh, 12, 27, 14.2 abhigamya raṇe mithyā pāpenoktaḥ sutaṃ prati //
MBh, 12, 27, 16.2 subhṛśaṃ rājyalubdhena pāpena gurughātinā //
MBh, 12, 27, 22.1 so 'ham āgaskaraḥ pāpaḥ pṛthivīnāśakārakaḥ /
MBh, 12, 32, 6.3 pāpān sarvair upāyaistānniyacched ghātayeta vā //
MBh, 12, 32, 16.1 athavā puruṣaḥ kartā karmaṇoḥ śubhapāpayoḥ /
MBh, 12, 32, 19.1 athābhipattir lokasya kartavyā śubhapāpayoḥ /
MBh, 12, 34, 7.1 karmamūrtyātmakaṃ viddhi sākṣiṇaṃ śubhapāpayoḥ /
MBh, 12, 34, 24.2 prāyaścittaṃ na tasyāsti hrāso vā pāpakarmaṇaḥ //
MBh, 12, 36, 38.1 kuryācchubhāni karmāṇi nimitte pāpakarmaṇām /
MBh, 12, 39, 35.3 nirbhartsayantaḥ śucayo nijaghnuḥ pāparākṣasam //
MBh, 12, 39, 42.1 sa tu labdhavaraḥ pāpo devān amitavikramaḥ /
MBh, 12, 39, 46.2 dhakṣyanti vāgbalāḥ pāpaṃ tato nāśaṃ gamiṣyati //
MBh, 12, 55, 16.2 nihanti samare pāpān kṣatriyo yaḥ sa dharmavit //
MBh, 12, 60, 50.1 steno vā yadi vā pāpo yadi vā pāpakṛttamaḥ /
MBh, 12, 63, 8.2 ṛjur mṛdur anṛśaṃsaḥ kṣamāvān sa vai vipro netaraḥ pāpakarmā //
MBh, 12, 65, 27.1 yadā nivartyate pāpo daṇḍanītyā mahātmabhiḥ /
MBh, 12, 67, 7.2 na hi pāpāt pāpataram asti kiṃcid arājakāt //
MBh, 12, 67, 13.1 prīyate hi haran pāpaḥ paravittam arājake /
MBh, 12, 67, 14.1 pāpā api tadā kṣemaṃ na labhante kadācana /
MBh, 12, 67, 31.2 śamayan sarvataḥ pāpān svakarmasu ca yojayan //
MBh, 12, 68, 15.2 hareyuḥ sahasā pāpā yadi rājā na pālayet //
MBh, 12, 68, 42.1 yadā hyāsīd ataḥ pāpān dahatyugreṇa tejasā /
MBh, 12, 74, 16.1 striyaṃ hatvā brāhmaṇaṃ vāpi pāpaḥ sabhāyāṃ yatra labhate 'nuvādam /
MBh, 12, 74, 17.1 pāpaiḥ pāpe kriyamāṇe 'tivelaṃ tato rudro jāyate deva eṣaḥ /
MBh, 12, 74, 17.2 pāpaiḥ pāpāḥ saṃjanayanti rudraṃ tataḥ sarvān sādhvasādhūn hinasti //
MBh, 12, 74, 17.2 pāpaiḥ pāpāḥ saṃjanayanti rudraṃ tataḥ sarvān sādhvasādhūn hinasti //
MBh, 12, 74, 22.2 yadi daṇḍaḥ spṛśate puṇyabhājaṃ pāpaiḥ pāpe kriyamāṇe 'viśeṣāt /
MBh, 12, 74, 23.2 asaṃtyāgāt pāpakṛtām apāpāṃs tulyo daṇḍaḥ spṛśate miśrabhāvāt /
MBh, 12, 74, 27.1 pāpasya loko nirayo 'prakāśo nityaṃ duḥkhaḥ śokabhūyiṣṭha eva /
MBh, 12, 74, 27.2 tatrātmānaṃ śocate pāpakarmā bahvīḥ samāḥ prapatann apratiṣṭhaḥ //
MBh, 12, 78, 26.2 na pārajāyī na ca pāpakarmā na me bhayaṃ vidyate rākṣasebhyaḥ //
MBh, 12, 79, 32.2 dharmyāḥ pāpāni kurvanto gacchanti paramāṃ gatim //
MBh, 12, 86, 19.1 aparādhānurūpaṃ ca daṇḍaṃ pāpeṣu pātayet /
MBh, 12, 91, 6.1 rājā paramadharmātmā lakṣmīvān pāpa ucyate /
MBh, 12, 91, 8.2 bhayam āhur divārātraṃ yadā pāpo na vāryate //
MBh, 12, 91, 9.2 na yajñāṃstanvate viprā yadā pāpo na vāryate //
MBh, 12, 91, 10.2 manuṣyāṇāṃ mahārāja yadā pāpo na vāryate //
MBh, 12, 91, 31.1 kuleṣu pāparakṣāṃsi jāyante varṇasaṃkarāt /
MBh, 12, 92, 27.1 yatra pāpā jñāyamānāścaranti satāṃ kalir vindati tatra rājñaḥ /
MBh, 12, 94, 37.2 abhidruhyati pāpātmā tasmāddhi vibhiṣej janāt //
MBh, 12, 96, 15.2 ātmānam ātmanā hanti pāpo nikṛtijīvanaḥ //
MBh, 12, 96, 16.2 dharmeṇa nidhanaṃ śreyo na jayaḥ pāpakarmaṇā //
MBh, 12, 96, 18.1 pāpena karmaṇā vittaṃ labdhvā pāpaḥ prahṛṣyati /
MBh, 12, 96, 18.1 pāpena karmaṇā vittaṃ labdhvā pāpaḥ prahṛṣyati /
MBh, 12, 96, 18.2 sa vardhamānaḥ steyena pāpaḥ pāpe prasajati //
MBh, 12, 98, 3.2 nigraheṇa ca pāpānāṃ sādhūnāṃ pragraheṇa ca /
MBh, 12, 110, 15.2 yaḥ pāpaiḥ saha saṃbandhānmucyate śapathād iti //
MBh, 12, 110, 16.2 pāpebhyo hi dhanaṃ dattaṃ dātāram api pīḍayet //
MBh, 12, 110, 20.2 sarvopāyair nihantavyaḥ pāpo nikṛtijīvanaḥ //
MBh, 12, 110, 21.1 dhanam ityeva pāpānāṃ sarveṣām iha niścayaḥ /
MBh, 12, 110, 23.2 na kaścid asti pāpānāṃ dharma ityeṣa niścayaḥ //
MBh, 12, 112, 53.2 dharmacchadmā hyayaṃ pāpo vṛthācāraparigrahaḥ /
MBh, 12, 115, 5.1 iti sa ślāghate nityaṃ tena pāpena karmaṇā /
MBh, 12, 115, 8.1 yadi vāgbhiḥ prayogaḥ syāt prayoge pāpakarmaṇaḥ /
MBh, 12, 115, 13.1 tasmāt prājño naraḥ sadyastādṛśaṃ pāpacetasam /
MBh, 12, 115, 17.1 adhīrajuṣṭe pathi vartamānaṃ damād apetaṃ vinayācca pāpam /
MBh, 12, 115, 17.2 arivrataṃ nityam abhūtikāmaṃ dhig astu taṃ pāpamatiṃ manuṣyam //
MBh, 12, 117, 43.1 yasmād evam apāpaṃ māṃ pāpa hiṃsitum icchasi /
MBh, 12, 118, 1.3 ṛṣiṇā huṃkṛtaḥ pāpastapovanabahiṣkṛtaḥ //
MBh, 12, 129, 5.1 adharmavijigīṣuśced balavān pāpaniścayaḥ /
MBh, 12, 132, 10.1 yad enam āhuḥ pāpena cāritreṇa vinikṣatam /
MBh, 12, 136, 52.1 idaṃ hi nakulolūkaṃ pāpabuddhyabhitaḥ sthitam /
MBh, 12, 137, 19.1 pāpaṃ karma kṛtaṃ kiṃcinna tasmin yadi vidyate /
MBh, 12, 138, 42.1 dharmābhicāriṇaḥ pāpāścārā lokasya kaṇṭakāḥ /
MBh, 12, 141, 10.2 cacāra pṛthivīṃ pāpo ghoraḥ śakunilubdhakaḥ //
MBh, 12, 141, 11.1 kākola iva kṛṣṇāṅgo rūkṣaḥ pāpasamāhitaḥ /
MBh, 12, 145, 18.2 goghneṣvapi bhaved asminniṣkṛtiḥ pāpakarmaṇaḥ /
MBh, 12, 146, 6.2 dahyamānaḥ pāpakṛtyā jagāma janamejayaḥ //
MBh, 12, 146, 11.1 antarmṛtyur aśuddhātmā pāpam evānucintayan /
MBh, 12, 146, 12.2 pāpāyeva ca sṛṣṭo 'si karmaṇe ha yavīyase //
MBh, 12, 146, 16.2 aśāśvatīḥ śāśvatīśca samāḥ pāpena karmaṇā //
MBh, 12, 146, 17.2 tato 'pi punar āvṛttaḥ pāpayoniṃ gamiṣyasi //
MBh, 12, 148, 28.2 dharme phalaṃ vettha kṛte maharṣe tathetarasminnarake pāpaloke //
MBh, 12, 149, 83.3 śrutvā gṛdhrasya vacanaṃ pāpasyehākṛtātmanaḥ //
MBh, 12, 153, 7.2 ajñānam etannirdiṣṭaṃ pāpānāṃ caiva yāḥ kriyāḥ //
MBh, 12, 158, 8.1 dharmaśīlaṃ guṇopetaṃ pāpa ityavagacchati /
MBh, 12, 159, 41.2 varṣāṇāṃ hi śataṃ pāpaḥ pratiṣṭhāṃ nādhigacchati //
MBh, 12, 162, 6.2 kṣudraḥ pāpasamācāraḥ sarvaśaṅkī tathālasaḥ //
MBh, 12, 162, 9.2 piśuno 'thākṛtaprajño matsarī pāpaniścayaḥ //
MBh, 12, 166, 14.3 kṛtaghnaṃ puruṣaṃ taṃ ca gautamaṃ pāpacetasam //
MBh, 12, 166, 16.2 athābravīnnṛpaḥ putraṃ pāpo 'yaṃ vadhyatām iti //
MBh, 12, 166, 17.2 pāpācāraḥ pāpakarmā pāpātmā pāpaniścayaḥ /
MBh, 12, 166, 17.2 pāpācāraḥ pāpakarmā pāpātmā pāpaniścayaḥ /
MBh, 12, 166, 17.2 pāpācāraḥ pāpakarmā pāpātmā pāpaniścayaḥ /
MBh, 12, 166, 17.2 pāpācāraḥ pāpakarmā pāpātmā pāpaniścayaḥ /
MBh, 12, 166, 18.2 naicchanta taṃ bhakṣayituṃ pāpakarmāyam ityuta //
MBh, 12, 166, 22.2 chittvā taṃ khaṇḍaśaḥ pāpaṃ dasyubhyaḥ pradadustadā //
MBh, 12, 167, 14.1 atha taṃ pāpakarmāṇaṃ rājadharmā bakādhipaḥ /
MBh, 12, 167, 22.1 parityājyo budhaiḥ pāpaḥ kṛtaghno nirapatrapaḥ /
MBh, 12, 167, 22.2 mitradrohī kulāṅgāraḥ pāpakarmā narādhamaḥ //
MBh, 12, 167, 23.1 eṣa dharmabhṛtāṃ śreṣṭha proktaḥ pāpo mayā tava /
MBh, 12, 173, 17.2 na sarpo na ca maṇḍūko na cānyaḥ pāpayonijaḥ //
MBh, 12, 173, 21.1 madhye vai pāpayonīnāṃ sārgālī yām ahaṃ gataḥ /
MBh, 12, 173, 21.2 pāpīyasyo bahutarā ito 'nyāḥ pāpayonayaḥ //
MBh, 12, 173, 34.2 jugupsitāṃ sukṛpaṇāṃ pāpāṃ vṛttim upāsate //
MBh, 12, 174, 18.2 dharmanirdhūtapāpānāṃ saṃsidhyante manorathāḥ //
MBh, 12, 186, 25.1 hṛdayaṃ pāpavṛttānāṃ pāpam ākhyāti vaikṛtam /
MBh, 12, 186, 27.1 pāpena hi kṛtaṃ pāpaṃ pāpam evānuvartate /
MBh, 12, 186, 27.1 pāpena hi kṛtaṃ pāpaṃ pāpam evānuvartate /
MBh, 12, 186, 28.2 rāhur yathā candram upaiti cāpi tathābudhaṃ pāpam upaiti karma //
MBh, 12, 197, 8.1 jñānam utpadyate puṃsāṃ kṣayāt pāpasya karmaṇaḥ /
MBh, 12, 208, 5.1 yat kṛtaṃ prāk śubhaṃ karma pāpaṃ vā tad upāśnute /
MBh, 12, 221, 78.1 kṛtaghnā nāstikāḥ pāpā gurudārābhimarśinaḥ /
MBh, 12, 251, 5.1 alabdhvā nipuṇaṃ dharmaṃ pāpaḥ pāpe prasajati /
MBh, 12, 255, 14.3 pāpātmā so 'kṛtaprajñaḥ sadaiveha dvijottama //
MBh, 12, 258, 67.1 rāge darpe ca māne ca drohe pāpe ca karmaṇi /
MBh, 12, 265, 1.2 kathaṃ bhavati pāpātmā kathaṃ dharmaṃ karoti vā /
MBh, 12, 265, 2.3 śṛṇu mokṣaṃ sanirvedaṃ pāpaṃ dharmaṃ ca mūlataḥ //
MBh, 12, 265, 12.1 evaṃ bhavati pāpātmā dharmātmānaṃ tu me śṛṇu /
MBh, 12, 265, 21.1 śanair nirvedam ādatte pāpaṃ karma jahāti ca /
MBh, 12, 265, 22.2 pāpaṃ dharmaṃ tathā mokṣaṃ nirvedaṃ caiva bhārata //
MBh, 12, 268, 1.3 arthahetor hatāḥ krūrair asmābhiḥ pāpabuddhibhiḥ //
MBh, 12, 276, 16.1 nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā /
MBh, 12, 276, 37.2 puṇyaṃ puṇyeṣu vimalaṃ pāpaṃ pāpeṣu cāpnuyāt //
MBh, 12, 276, 37.2 puṇyaṃ puṇyeṣu vimalaṃ pāpaṃ pāpeṣu cāpnuyāt //
MBh, 12, 276, 46.1 karmaṇā yatra pāpena vartante jīvitepsavaḥ /
MBh, 12, 279, 16.2 kalyāṇaṃ yadi vā pāpaṃ na tu nāśo 'sya vidyate //
MBh, 12, 280, 5.2 durlabhaṃ tam alabdhā hi hanyāt pāpena karmaṇā //
MBh, 12, 280, 6.2 pāpaṃ hi karma phalati pāpam eva svayaṃ kṛtam /
MBh, 12, 280, 6.3 tasmāt pāpaṃ na seveta karma duḥkhaphalodayam //
MBh, 12, 280, 8.1 kiṃkaṣṭam anupaśyāmi phalaṃ pāpasya karmaṇaḥ /
MBh, 12, 280, 14.2 guṇayuktaṃ prakāśaṃ ca pāpenānupasaṃhitam //
MBh, 12, 286, 7.1 pāpāt pāpasamācārānnihīnācca narādhipa /
MBh, 12, 286, 7.1 pāpāt pāpasamācārānnihīnācca narādhipa /
MBh, 12, 286, 7.2 pāpa eva vadhaḥ prokto narakāyeti niścayaḥ //
MBh, 12, 289, 38.2 pāpaṃ hanteva mīnānāṃ padam āpnoti so 'jaram //
MBh, 12, 290, 30.2 gatiṃ cāpyaśubhāṃ jñātvā nṛpate pāpakarmaṇām //
MBh, 12, 309, 29.2 nivasati bhṛśam asukhaṃ pitṛviṣayavipinam avagāhya sa pāpaḥ //
MBh, 12, 309, 74.1 nāstikānniranukrośānnarān pāpamatau sthitān /
MBh, 12, 316, 7.1 nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā /
MBh, 12, 329, 38.3 tataḥ sa nahuṣam abravīd akāryapravṛtta pāpa patasva mahīm /
MBh, 12, 330, 26.2 na ca pāpāni gṛhṇāmi tato 'haṃ vai śuciśravāḥ //
MBh, 12, 337, 32.2 nigraheṇa ca pāpānāṃ sādhūnāṃ pragraheṇa ca //
MBh, 13, 1, 13.2 na hyayaṃ bālahā pāpaściraṃ jīvitum arhati //
MBh, 13, 1, 23.3 kṛtāgasaṃ dharmavidastyajanti sarīsṛpaṃ pāpam imaṃ jahi tvam //
MBh, 13, 1, 57.2 tvāṃ caivāhaṃ vadhiṣyāmi pāpaṃ pāpasya kāraṇam //
MBh, 13, 6, 10.1 śubhena karmaṇā saukhyaṃ duḥkhaṃ pāpena karmaṇā /
MBh, 13, 9, 4.1 yāṃ rātriṃ jāyate pāpo yāṃ ca rātriṃ vinaśyati /
MBh, 13, 18, 17.3 ayajñavāhinaṃ pāpam akārṣīstvaṃ sudurmate //
MBh, 13, 28, 12.1 ayaṃ tu pāpaprakṛtir bāle na kurute dayām /
MBh, 13, 29, 6.1 puṃścalaḥ pāpayonir vā yaḥ kaścid iha lakṣyate /
MBh, 13, 30, 10.1 yaḥ pāpebhyaḥ pāpatamasteṣām adhama eva saḥ /
MBh, 13, 31, 25.2 niḥśeṣo hi kṛto vaṃśo mama taiḥ pāpakarmabhiḥ //
MBh, 13, 34, 7.2 devāścāpyasya nāśnanti pāpasya brāhmaṇadviṣaḥ //
MBh, 13, 41, 20.1 ajitendriya pāpātman kāmātmaka puraṃdara /
MBh, 13, 41, 22.2 mayeyaṃ rakṣyate mūḍha gaccha pāpa yathāgatam //
MBh, 13, 41, 24.1 sa ca ghoratapā dhīmān gurur me pāpacetasam /
MBh, 13, 43, 6.2 naro rahasi pāpātmā pāpakaṃ karma vai dvija //
MBh, 13, 43, 7.1 kurvāṇaṃ hi naraṃ karma pāpaṃ rahasi sarvadā /
MBh, 13, 44, 46.2 bhavet teṣāṃ tathā niṣṭhā lubdhānāṃ pāpacetasām //
MBh, 13, 61, 10.1 api pāpasamācāraṃ brahmaghnam api vānṛtam /
MBh, 13, 61, 10.2 saiva pāpaṃ pāvayati saiva pāpāt pramocayet //
MBh, 13, 65, 31.2 na śmaśānaparītāṃ ca na ca pāpaniṣevitām //
MBh, 13, 65, 50.1 dadāti tādṛśānāṃ vai naro gāḥ pāpakarmaṇām /
MBh, 13, 65, 51.1 na kṛśāṃ pāpavatsāṃ vā vandhyāṃ rogānvitāṃ tathā /
MBh, 13, 68, 14.2 asadvṛttāya pāpāya lubdhāyānṛtavādine /
MBh, 13, 70, 51.2 yastajjānanna gavāṃ hārdam eti sa vai gantā nirayaṃ pāpacetāḥ //
MBh, 13, 95, 53.2 kena kṣudhābhibhūtānām asmākaṃ pāpakarmaṇā /
MBh, 13, 95, 80.1 duṣṭā hiṃsyād iyaṃ pāpā yuṣmān pratyagnisaṃbhavā /
MBh, 13, 102, 24.2 saṃcālya pāpakarmāṇam indrasthānāt sudurmatim //
MBh, 13, 102, 26.2 ahir bhavasveti ruṣā śapsye pāpaṃ dvijadruham //
MBh, 13, 102, 28.1 nahuṣaṃ pāpakarmāṇam aiśvaryabalamohitam /
MBh, 13, 103, 21.2 śaśāpa balavat kruddho nahuṣaṃ pāpacetasam //
MBh, 13, 105, 2.3 puṇyān puṇyakṛto yānti pāpān pāpakṛto janāḥ //
MBh, 13, 105, 2.3 puṇyān puṇyakṛto yānti pāpān pāpakṛto janāḥ //
MBh, 13, 105, 14.2 yatra preto nandati puṇyakarmā yatra pretaḥ śocati pāpakarmā /
MBh, 13, 105, 15.2 ye niṣkriyā nāstikāḥ śraddadhānāḥ pāpātmāna indriyārthe niviṣṭāḥ /
MBh, 13, 107, 8.2 api pāpaśarīrasya ācāro hantyalakṣaṇam //
MBh, 13, 107, 56.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 13, 108, 8.1 nikṛtī hi naro lokān pāpān gacchatyasaṃśayam /
MBh, 13, 108, 9.1 sarvānarthaḥ kule yatra jāyate pāpapūruṣaḥ /
MBh, 13, 112, 108.2 narāḥ pāpasamācārā lobhamohasamanvitāḥ //
MBh, 13, 113, 1.4 kṛtvā karmāṇi pāpāni kathaṃ yānti śubhāṃ gatim //
MBh, 13, 113, 2.2 kṛtvā pāpāni karmāṇi adharmavaśam āgataḥ /
MBh, 13, 116, 23.2 arogāṇām apāpānāṃ pāpair māṃsopajīvibhiḥ //
MBh, 13, 116, 33.2 saṃsargād vātha pāpānām adharmarucitā nṛṇām //
MBh, 13, 120, 9.3 śubhakṛcchubhayonīṣu pāpakṛt pāpayoniṣu /
MBh, 13, 121, 21.2 puṇyam anyat pāpam anyanna puṇyaṃ na ca pāpakam //
MBh, 13, 125, 35.1 pāpān vivardhato dṛṣṭvā kalyāṇāṃścāvasīdataḥ /
MBh, 13, 131, 23.2 svādhyāyavarjitaḥ pāpo lubdho naikṛtikaḥ śaṭhaḥ //
MBh, 13, 132, 53.1 pāpena karmaṇā devi baddho hiṃsāratir naraḥ /
MBh, 13, 148, 28.1 pāpam ācakṣate nityaṃ hṛdayaṃ pāpakarmiṇām /
MBh, 13, 148, 29.3 pāpenābhihataḥ pāpaḥ pāpam evābhijāyate //
MBh, 13, 148, 29.3 pāpenābhihataḥ pāpaḥ pāpam evābhijāyate //
MBh, 13, 148, 30.2 dharmeṇāpihitaṃ pāpaṃ dharmam evābhivardhayet //
MBh, 14, 1, 17.2 duryodhanam ahaṃ pāpam anvavartaṃ vṛthāmatiḥ //
MBh, 14, 3, 3.1 ātmānaṃ manyase cātha pāpakarmāṇam antataḥ /
MBh, 14, 17, 34.2 avāk sa niraye pāpo mānavaḥ pacyate bhṛśam /
MBh, 14, 18, 3.1 pāpaṃ cāpi tathaiva syāt pāpena manasā kṛtam /
MBh, 14, 19, 56.1 evaṃ hi dharmam āsthāya ye 'pi syuḥ pāpayonayaḥ /
MBh, 14, 36, 8.2 adharmalakṣaṇaṃ caiva niyataṃ pāpakarmasu //
MBh, 14, 36, 15.1 anārjavam asaṃjñatvaṃ karma pāpam acetanā /
MBh, 14, 36, 22.1 teṣāṃ yoniṃ pravakṣyāmi niyatāṃ pāpakarmaṇām /
MBh, 14, 36, 24.2 unmattā badhirā mūkā ye cānye pāparogiṇaḥ //
MBh, 14, 36, 30.1 pāpayoniṃ samāpannāścaṇḍālā mūkacūcukāḥ /
MBh, 14, 51, 18.1 yat pāpo nihataḥ saṃkhye kauravyo dhṛtarāṣṭrajaḥ /
MBh, 14, 51, 20.2 saindhavasya ca pāpasya bhūriśravasa eva ca //
MBh, 14, 80, 10.2 sunṛśaṃsasya pāpasya pitṛhantū raṇājire //
MBh, 14, 82, 10.2 karmaṇā tena pāpena patethā niraye dhruvam //
MBh, 14, 94, 24.1 dharmavaitaṃsiko yastu pāpātmā puruṣastathā /
MBh, 14, 94, 25.1 pāpena karmaṇā vipro dhanaṃ labdhvā niraṅkuśaḥ /
MBh, 14, 94, 26.1 tena dattāni dānāni pāpena hatabuddhinā /
MBh, 14, 94, 28.2 udvejayati bhūtāni hiṃsayā pāpacetanaḥ //
MBh, 15, 5, 3.2 vadhyatāṃ sādhvayaṃ pāpaḥ sāmātya iti durmatiḥ //
MBh, 15, 23, 13.1 keśapakṣe parāmṛṣṭā pāpena hatabuddhinā /
MBh, 15, 36, 27.1 apāpāḥ pāṇḍavā yena nikṛtāḥ pāpabuddhinā /
MBh, 15, 36, 32.1 mama putreṇa mūḍhena pāpena suhṛdadviṣā /
MBh, 15, 38, 17.1 yadi pāpam apāpaṃ vā tad etad vivṛtaṃ mayā /
MBh, 15, 46, 5.2 dharaṇyāṃ sa nṛpaḥ śete pāpasya mama karmabhiḥ //
MBh, 16, 3, 8.1 nāpatrapanta pāpāni kurvanto vṛṣṇayastadā /
MBh, 16, 4, 26.1 droṇaputrasahāyena pāpena kṛtavarmaṇā /
MBh, 16, 8, 45.1 tataste pāpakarmāṇo lobhopahatacetasaḥ /
MBh, 17, 3, 11.2 bhaktatyāgaṃ prāhur atyantapāpaṃ tulyaṃ loke brahmavadhyākṛtena /
MBh, 17, 3, 29.1 śubhaṃ vā yadi vā pāpaṃ bhrātṝṇāṃ sthānam adya me /
MBh, 18, 1, 20.2 adharmajñasya pāpasya pṛthivīsuhṛdadruhaḥ //
MBh, 18, 2, 16.2 panthānam aśubhaṃ durgaṃ sevitaṃ pāpakarmabhiḥ //
MBh, 18, 2, 44.1 ya ime pāpagandhe 'smin deśe santi sudāruṇe /
MBh, 18, 2, 45.2 tathā śriyā yutaḥ pāpaḥ saha sarvaiḥ padānugaiḥ //
MBh, 18, 3, 13.1 bhūyiṣṭhaṃ pāpakarmā yaḥ sa pūrvaṃ svargam aśnute /