Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9472
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evam uktaḥ sa bībhatsur mātulena paraṃtapaḥ / (1.2) Par.?
durmanā dīnamanasaṃ vasudevam uvāca ha // (1.3) Par.?
nāhaṃ vṛṣṇipravīreṇa madhubhiścaiva mātula / (2.1) Par.?
vihīnāṃ pṛthivīṃ draṣṭuṃ śaktaściram iha prabho // (2.2) Par.?
rājā ca bhīmasenaśca sahadevaśca pāṇḍavaḥ / (3.1) Par.?
nakulo yājñasenī ca ṣaḍ ekamanaso vayam // (3.2) Par.?
rājñaḥ saṃkramaṇe cāpi kālo 'yaṃ vartate dhruvam / (4.1) Par.?
tam imaṃ viddhi samprāptaṃ kālaṃ kālavidāṃ vara // (4.2) Par.?
sarvathā vṛṣṇidārāṃstu bālavṛddhāṃstathaiva ca / (5.1) Par.?
nayiṣye parigṛhyāham indraprastham ariṃdama // (5.2) Par.?
ityuktvā dārukam idaṃ vākyam āha dhanaṃjayaḥ / (6.1) Par.?
amātyān vṛṣṇivīrāṇāṃ draṣṭum icchāmi māciram // (6.2) Par.?
ityevam uktvā vacanaṃ sudharmāṃ yādavīṃ sabhām / (7.1) Par.?
praviveśārjunaḥ śūraḥ śocamāno mahārathān // (7.2) Par.?
tam āsanagataṃ tatra sarvāḥ prakṛtayastathā / (8.1) Par.?
brāhmaṇā naigamāścaiva parivāryopatasthire // (8.2) Par.?
tān dīnamanasaḥ sarvānnibhṛtān gatacetasaḥ / (9.1) Par.?
uvācedaṃ vacaḥ pārthaḥ svayaṃ dīnatarastadā // (9.2) Par.?
śakraprastham ahaṃ neṣye vṛṣṇyandhakajanaṃ svayam / (10.1) Par.?
idaṃ tu nagaraṃ sarvaṃ samudraḥ plāvayiṣyati // (10.2) Par.?
sajjīkuruta yānāni ratnāni vividhāni ca / (11.1) Par.?
vajro 'yaṃ bhavatāṃ rājā śakraprasthe bhaviṣyati // (11.2) Par.?
saptame divase caiva ravau vimala udgate / (12.1) Par.?
bahir vatsyāmahe sarve sajjībhavata māciram // (12.2) Par.?
ityuktāstena te paurāḥ pārthenākliṣṭakarmaṇā / (13.1) Par.?
sajjam āśu tataścakruḥ svasiddhyarthaṃ samutsukāḥ // (13.2) Par.?
tāṃ rātrim avasat pārthaḥ keśavasya niveśane / (14.1) Par.?
mahatā śokamohena sahasābhipariplutaḥ // (14.2) Par.?
śvobhūte 'tha tataḥ śaurir vasudevaḥ pratāpavān / (15.1) Par.?
yuktvātmānaṃ mahātejā jagāma gatim uttamām // (15.2) Par.?
tataḥ śabdo mahān āsīd vasudevasya veśmani / (16.1) Par.?
dāruṇaḥ krośatīnāṃ ca rudatīnāṃ ca yoṣitām // (16.2) Par.?
prakīrṇamūrdhajāḥ sarvā vimuktābharaṇasrajaḥ / (17.1) Par.?
urāṃsi pāṇibhir ghnantyo vyalapan karuṇaṃ striyaḥ // (17.2) Par.?
taṃ devakī ca bhadrā ca rohiṇī madirā tathā / (18.1) Par.?
anvāroḍhuṃ vyavasitā bhartāraṃ yoṣitāṃ varāḥ // (18.2) Par.?
tataḥ śauriṃ nṛyuktena bahumālyena bhārata / (19.1) Par.?
yānena mahatā pārtho bahir niṣkrāmayat tadā // (19.2) Par.?
tam anvayustatra tatra duḥkhaśokasamāhatāḥ / (20.1) Par.?
dvārakāvāsinaḥ paurāḥ sarva eva nararṣabha // (20.2) Par.?
tasyāśvamedhikaṃ chatraṃ dīpyamānāśca pāvakāḥ / (21.1) Par.?
purastāt tasya yānasya yājakāśca tato yayuḥ // (21.2) Par.?
anujagmuśca taṃ vīraṃ devyastā vai svalaṃkṛtāḥ / (22.1) Par.?
strīsahasraiḥ parivṛtā vadhūbhiśca sahasraśaḥ // (22.2) Par.?
yastu deśaḥ priyastasya jīvato 'bhūnmahātmanaḥ / (23.1) Par.?
tatrainam upasaṃkalpya pitṛmedhaṃ pracakrire // (23.2) Par.?
taṃ citāgnigataṃ vīraṃ śūraputraṃ varāṅganāḥ / (24.1) Par.?
tato 'nvāruruhuḥ patnyaścatasraḥ patilokagāḥ // (24.2) Par.?
taṃ vai catasṛbhiḥ strībhir anvitaṃ pāṇḍunandanaḥ / (25.1) Par.?
adāhayaccandanaiśca gandhair uccāvacair api // (25.2) Par.?
tataḥ prādurabhūcchabdaḥ samiddhasya vibhāvasoḥ / (26.1) Par.?
sāmagānāṃ ca nirghoṣo narāṇāṃ rudatām api // (26.2) Par.?
tato vajrapradhānāste vṛṣṇivīrakumārakāḥ / (27.1) Par.?
sarva evodakaṃ cakruḥ striyaścaiva mahātmanaḥ // (27.2) Par.?
aluptadharmastaṃ dharmaṃ kārayitvā sa phalgunaḥ / (28.1) Par.?
jagāma vṛṣṇayo yatra vinaṣṭā bharatarṣabha // (28.2) Par.?
sa tān dṛṣṭvā nipatitān kadane bhṛśaduḥkhitaḥ / (29.1) Par.?
babhūvātīva kauravyaḥ prāptakālaṃ cakāra ca // (29.2) Par.?
yathāpradhānataścaiva cakre sarvāḥ kriyāstadā / (30.1) Par.?
ye hatā brahmaśāpena musalair erakodbhavaiḥ // (30.2) Par.?
tataḥ śarīre rāmasya vāsudevasya cobhayoḥ / (31.1) Par.?
anviṣya dāhayāmāsa puruṣair āptakāribhiḥ // (31.2) Par.?
sa teṣāṃ vidhivat kṛtvā pretakāryāṇi pāṇḍavaḥ / (32.1) Par.?
saptame divase prāyād ratham āruhya satvaraḥ / (32.2) Par.?
aśvayuktai rathaiścāpi gokharoṣṭrayutair api // (32.3) Par.?
striyastā vṛṣṇivīrāṇāṃ rudatyaḥ śokakarśitāḥ / (33.1) Par.?
anujagmur mahātmānaṃ pāṇḍuputraṃ dhanaṃjayam // (33.2) Par.?
bhṛtyāstvandhakavṛṣṇīnāṃ sādino rathinaśca ye / (34.1) Par.?
vīrahīnaṃ vṛddhabālaṃ paurajānapadāstathā / (34.2) Par.?
yayuste parivāryātha kalatraṃ pārthaśāsanāt // (34.3) Par.?
kuñjaraiśca gajārohā yayuḥ śailanibhaistathā / (35.1) Par.?
sapādarakṣaiḥ saṃyuktāḥ sottarāyudhikā yayuḥ // (35.2) Par.?
putrāścāndhakavṛṣṇīnāṃ sarve pārtham anuvratāḥ / (36.1) Par.?
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva mahādhanāḥ // (36.2) Par.?
daśa ṣaṭ ca sahasrāṇi vāsudevāvarodhanam / (37.1) Par.?
puraskṛtya yayur vajraṃ pautraṃ kṛṣṇasya dhīmataḥ // (37.2) Par.?
bahūni ca sahasrāṇi prayutānyarbudāni ca / (38.1) Par.?
bhojavṛṣṇyandhakastrīṇāṃ hatanāthāni niryayuḥ // (38.2) Par.?
tat sāgarasamaprakhyaṃ vṛṣṇicakraṃ maharddhimat / (39.1) Par.?
uvāha rathināṃ śreṣṭhaḥ pārthaḥ parapuraṃjayaḥ // (39.2) Par.?
niryāte tu jane tasmin sāgaro makarālayaḥ / (40.1) Par.?
dvārakāṃ ratnasampūrṇāṃ jalenāplāvayat tadā // (40.2) Par.?
tad adbhutam abhiprekṣya dvārakāvāsino janāḥ / (41.1) Par.?
tūrṇāt tūrṇataraṃ jagmur aho daivam iti bruvan // (41.2) Par.?
kānaneṣu ca ramyeṣu parvateṣu nadīṣu ca / (42.1) Par.?
nivasann ānayāmāsa vṛṣṇidārān dhanaṃjayaḥ // (42.2) Par.?
sa pañcanadam āsādya dhīmān atisamṛddhimat / (43.1) Par.?
deśe gopaśudhānyāḍhye nivāsam akarot prabhuḥ // (43.2) Par.?
tato lobhaḥ samabhavad dasyūnāṃ nihateśvarāḥ / (44.1) Par.?
dṛṣṭvā striyo nīyamānāḥ pārthenaikena bhārata // (44.2) Par.?
tataste pāpakarmāṇo lobhopahatacetasaḥ / (45.1) Par.?
ābhīrā mantrayāmāsuḥ sametyāśubhadarśanāḥ // (45.2) Par.?
ayam eko 'rjuno yoddhā vṛddhabālaṃ hateśvaram / (46.1) Par.?
nayatyasmān atikramya yodhāśceme hataujasaḥ // (46.2) Par.?
tato yaṣṭipraharaṇā dasyavaste sahasraśaḥ / (47.1) Par.?
abhyadhāvanta vṛṣṇīnāṃ taṃ janaṃ loptrahāriṇaḥ // (47.2) Par.?
mahatā siṃhanādena drāvayantaḥ pṛthagjanam / (48.1) Par.?
abhipetur dhanārthaṃ te kālaparyāyacoditāḥ // (48.2) Par.?
tato nivṛttaḥ kaunteyaḥ sahasā sapadānugaḥ / (49.1) Par.?
uvāca tānmahābāhur arjunaḥ prahasann iva // (49.2) Par.?
nivartadhvam adharmajñā yadi stha na mumūrṣavaḥ / (50.1) Par.?
nedānīṃ śaranirbhinnāḥ śocadhvaṃ nihatā mayā // (50.2) Par.?
tathoktāstena vīreṇa kadarthīkṛtya tad vacaḥ / (51.1) Par.?
abhipetur janaṃ mūḍhā vāryamāṇāḥ punaḥ punaḥ // (51.2) Par.?
tato 'rjuno dhanur divyaṃ gāṇḍīvam ajaraṃ mahat / (52.1) Par.?
āropayitum ārebhe yatnād iva kathaṃcana // (52.2) Par.?
cakāra sajyaṃ kṛcchreṇa saṃbhrame tumule sati / (53.1) Par.?
cintayāmāsa cāstrāṇi na ca sasmāra tānyapi // (53.2) Par.?
vaikṛtyaṃ tanmahad dṛṣṭvā bhujavīrye tathā yudhi / (54.1) Par.?
divyānāṃ ca mahāstrāṇāṃ vināśād vrīḍito 'bhavat // (54.2) Par.?
vṛṣṇiyodhāśca te sarve gajāśvarathayāyinaḥ / (55.1) Par.?
na śekur āvartayituṃ hriyamāṇaṃ ca taṃ janam // (55.2) Par.?
kalatrasya bahutvāt tu saṃpatatsu tatastataḥ / (56.1) Par.?
prayatnam akarot pārtho janasya parirakṣaṇe // (56.2) Par.?
miṣatāṃ sarvayodhānāṃ tatastāḥ pramadottamāḥ / (57.1) Par.?
samantato 'vakṛṣyanta kāmāccānyāḥ pravavrajuḥ // (57.2) Par.?
tato gāṇḍīvanirmuktaiḥ śaraiḥ pārtho dhanaṃjayaḥ / (58.1) Par.?
jaghāna dasyūn sodvego vṛṣṇibhṛtyaiḥ saha prabhuḥ // (58.2) Par.?
kṣaṇena tasya te rājan kṣayaṃ jagmur ajihmagāḥ / (59.1) Par.?
akṣayā hi purā bhūtvā kṣīṇāḥ kṣatajabhojanāḥ // (59.2) Par.?
sa śarakṣayam āsādya duḥkhaśokasamāhataḥ / (60.1) Par.?
dhanuṣkoṭyā tadā dasyūn avadhīt pākaśāsaniḥ // (60.2) Par.?
prekṣatastveva pārthasya vṛṣṇyandhakavarastriyaḥ / (61.1) Par.?
jagmur ādāya te mlecchāḥ samantājjanamejaya // (61.2) Par.?
dhanaṃjayastu daivaṃ tanmanasācintayat prabhuḥ / (62.1) Par.?
duḥkhaśokasamāviṣṭo niḥśvāsaparamo 'bhavat // (62.2) Par.?
astrāṇāṃ ca praṇāśena bāhuvīryasya saṃkṣayāt / (63.1) Par.?
dhanuṣaścāvidheyatvāccharāṇāṃ saṃkṣayeṇa ca // (63.2) Par.?
babhūva vimanāḥ pārtho daivam ityanucintayan / (64.1) Par.?
nyavartata tato rājannedam astīti cābravīt // (64.2) Par.?
tataḥ sa śeṣam ādāya kalatrasya mahāmatiḥ / (65.1) Par.?
hṛtabhūyiṣṭharatnasya kurukṣetram avātarat // (65.2) Par.?
evaṃ kalatram ānīya vṛṣṇīnāṃ hṛtaśeṣitam / (66.1) Par.?
nyaveśayata kauravyastatra tatra dhanaṃjayaḥ // (66.2) Par.?
hārdikyatanayaṃ pārtho nagaraṃ mārtikāvatam / (67.1) Par.?
bhojarājakalatraṃ ca hṛtaśeṣaṃ narottamaḥ // (67.2) Par.?
tato vṛddhāṃśca bālāṃśca striyaścādāya pāṇḍavaḥ / (68.1) Par.?
vīrair vihīnān sarvāṃstāñśakraprasthe nyaveśayat // (68.2) Par.?
yauyudhāniṃ sarasvatyāṃ putraṃ sātyakinaḥ priyam / (69.1) Par.?
nyaveśayata dharmātmā vṛddhabālapuraskṛtam // (69.2) Par.?
indraprasthe dadau rājyaṃ vajrāya paravīrahā / (70.1) Par.?
vajreṇākrūradārāstu vāryamāṇāḥ pravavrajuḥ // (70.2) Par.?
rukmiṇī tvatha gāndhārī śaibyā haimavatītyapi / (71.1) Par.?
devī jāmbavatī caiva viviśur jātavedasam // (71.2) Par.?
satyabhāmā tathaivānyā devyaḥ kṛṣṇasya saṃmatāḥ / (72.1) Par.?
vanaṃ praviviśū rājaṃstāpasye kṛtaniścayāḥ // (72.2) Par.?
dvārakāvāsino ye tu puruṣāḥ pārtham anvayuḥ / (73.1) Par.?
yathārhaṃ saṃvibhajyainān vajre paryadadajjayaḥ // (73.2) Par.?
sa tat kṛtvā prāptakālaṃ bāṣpeṇāpihito 'rjunaḥ / (74.1) Par.?
kṛṣṇadvaipāyanaṃ rājan dadarśāsīnam āśrame // (74.2) Par.?
Duration=0.55645298957825 secs.