Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6017
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tasmin vākyāntare vākyaṃ punar evārjuno 'bravīt / (1.2) Par.?
viṣaṇṇamanasaṃ jyeṣṭham idaṃ bhrātaram īśvaram // (1.3) Par.?
kṣatradharmeṇa dharmajña prāpya rājyam anuttamam / (2.1) Par.?
jitvā cārīnnaraśreṣṭha tapyate kiṃ bhavān bhṛśam // (2.2) Par.?
kṣatriyāṇāṃ mahārāja saṃgrāme nidhanaṃ smṛtam / (3.1) Par.?
viśiṣṭaṃ bahubhir yajñaiḥ kṣatradharmam anusmara // (3.2) Par.?
brāhmaṇānāṃ tapastyāgaḥ pretyadharmavidhiḥ smṛtaḥ / (4.1) Par.?
kṣatriyāṇāṃ ca vihitaṃ saṃgrāme nidhanaṃ vibho // (4.2) Par.?
kṣatradharmo mahāraudraḥ śastranitya iti smṛtaḥ / (5.1) Par.?
vadhaśca bharataśreṣṭha kāle śastreṇa saṃyuge // (5.2) Par.?
brāhmaṇasyāpi ced rājan kṣatradharmeṇa tiṣṭhataḥ / (6.1) Par.?
praśastaṃ jīvitaṃ loke kṣatraṃ hi brahmasaṃsthitam // (6.2) Par.?
na tyāgo na punar yācñā na tapo manujeśvara / (7.1) Par.?
kṣatriyasya vidhīyante na parasvopajīvanam // (7.2) Par.?
sa bhavān sarvadharmajñaḥ sarvātmā bharatarṣabha / (8.1) Par.?
rājā manīṣī nipuṇo loke dṛṣṭaparāvaraḥ // (8.2) Par.?
tyaktvā saṃtāpajaṃ śokaṃ daṃśito bhava karmaṇi / (9.1) Par.?
kṣatriyasya viśeṣeṇa hṛdayaṃ vajrasaṃhatam // (9.2) Par.?
jitvārīn kṣatradharmeṇa prāpya rājyam akaṇṭakam / (10.1) Par.?
vijitātmā manuṣyendra yajñadānaparo bhava // (10.2) Par.?
indro vai brahmaṇaḥ putraḥ karmaṇā kṣatriyo 'bhavat / (11.1) Par.?
jñātīnāṃ pāpavṛttīnāṃ jaghāna navatīr nava // (11.2) Par.?
taccāsya karma pūjyaṃ hi praśasyaṃ ca viśāṃ pate / (12.1) Par.?
tena cendratvam āpede devānām iti naḥ śrutam // (12.2) Par.?
sa tvaṃ yajñair mahārāja yajasva bahudakṣiṇaiḥ / (13.1) Par.?
yathaivendro manuṣyendra cirāya vigatajvaraḥ // (13.2) Par.?
mā tvam evaṃgate kiṃcit kṣatriyarṣabha śocithāḥ / (14.1) Par.?
gatāste kṣatradharmeṇa śastrapūtāḥ parāṃ gatim // (14.2) Par.?
bhavitavyaṃ tathā tacca yad vṛttaṃ bharatarṣabha / (15.1) Par.?
diṣṭaṃ hi rājaśārdūla na śakyam ativartitum // (15.2) Par.?
Duration=0.053433895111084 secs.