Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Muṇḍakopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kaṭhāraṇyaka
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 7, 20, 3.0 sa yad ahar dīkṣiṣyamāṇo bhavati tad ahaḥ pūrvāhṇa evodyantam ādityam upatiṣṭhetedam śreṣṭhaṃ jyotiṣāṃ jyotir uttamam deva savitar devayajanam me dehi devayajanaṃ iti devayajanaṃ yācati //
Baudhāyanadharmasūtra
BaudhDhS, 1, 15, 31.2 abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīr iti //
BaudhDhS, 3, 8, 18.2 abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīr iti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 25.1 amedhyalohitaśavapātradarśane jyotiṣāṃ saṃdarśanam //
BaudhGS, 3, 4, 26.1 amedhyaṃ dṛṣṭvā japati abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīḥ iti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 16.2 tad devā jyotiṣāṃ jyotir āyur hopāsate 'mṛtam //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 4, 1.0 jyotiṣām ayanavikalpāḥ //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 9.2 tacchubhraṃ jyotiṣāṃ jyotistadyadātmavido viduḥ //
Taittirīyāraṇyaka
TĀ, 5, 7, 12.11 ahar jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhā rātrir jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhety āha /
TĀ, 5, 7, 12.11 ahar jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhā rātrir jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhety āha /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 5, 5.0 ā jyotiṣāṃ darśanād vācaṃyamāv anyatarānupetāv āsātām //
Āpastambadharmasūtra
ĀpDhS, 2, 2, 9.0 avagāhanam apām upasparśane saṃbhāṣāyāṃ brāhmaṇasaṃbhāṣā darśane jyotiṣāṃ darśanam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 4, 1.0 adabdhaṃ mana iṣiraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hiṃsīr iti savitāram īkṣante //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 1, 14.0 adabdhaṃ mana iṣiraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭhaḥ //
ŚāṅkhĀ, 9, 1, 10.0 sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hiṃsīḥ //
Ṛgveda
ṚV, 1, 113, 1.1 idaṃ śreṣṭhaṃ jyotiṣāṃ jyotir āgāc citraḥ praketo ajaniṣṭa vibhvā /
ṚV, 10, 170, 3.1 idaṃ śreṣṭhaṃ jyotiṣāṃ jyotir uttamaṃ viśvajid dhanajid ucyate bṛhat /
Ṛgvedakhilāni
ṚVKh, 4, 11, 4.2 dūraṅgamaṃ jyotiṣāṃ jyotir ekaṃ tan me manaḥ śivasaṅkalpam astu //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 3.1 jyotiṣām ayanaṃ kṛtsnaṃ pravakṣyāmy anupūrvaśaḥ /
Mahābhārata
MBh, 1, 192, 7.120 candramā jyotiṣāṃ madhye paurṇamāsyām ivoditaḥ /
MBh, 2, 5, 31.1 kaccid aṅgeṣu niṣṇāto jyotiṣāṃ pratipādakaḥ /
MBh, 2, 17, 14.2 sarveṣāṃ niṣprabhakaro jyotiṣām iva bhāskaraḥ //
MBh, 2, 33, 28.2 madhye tapann ivābhāti jyotiṣām iva bhāskaraḥ //
MBh, 4, 47, 3.1 teṣāṃ kālātirekeṇa jyotiṣāṃ ca vyatikramāt /
MBh, 5, 45, 2.2 tacchukraṃ jyotiṣāṃ madhye 'taptaṃ tapati tāpanam /
MBh, 6, 7, 14.1 tam ādityo 'nuparyeti satataṃ jyotiṣāṃ patiḥ /
MBh, 6, BhaGī 10, 21.1 ādityānāmahaṃ viṣṇur jyotiṣāṃ raviraṃśumān /
MBh, 6, BhaGī 13, 17.1 jyotiṣāmapi tajjyotis tamasaḥ paramucyate /
MBh, 7, 4, 2.1 samudra iva sindhūnāṃ jyotiṣām iva bhāskaraḥ /
MBh, 7, 57, 40.2 manasaḥ paramāṃ yoniṃ khaṃ vāyuṃ jyotiṣāṃ nidhim //
MBh, 7, 157, 23.2 kṛṣṇaḥ parāyaṇaṃ caiṣāṃ jyotiṣām iva candramāḥ //
MBh, 7, 172, 63.1 akṣamālāparikṣiptaṃ jyotiṣāṃ paramaṃ nidhim /
MBh, 9, 22, 43.2 jyotiṣām iva saṃpātam apaśyan kurupāṇḍavāḥ //
MBh, 9, 36, 15.2 kālajñānagatiścaiva jyotiṣāṃ ca vyatikramaḥ //
MBh, 9, 48, 17.2 jyotiṣām ādhipatyaṃ ca prabhāvaṃ cābhyapadyata //
MBh, 12, 236, 21.3 anakṣatrā anādhṛṣyā dṛśyante jyotiṣāṃ gaṇāḥ //
MBh, 12, 315, 38.1 udayaṃ jyotiṣāṃ śaśvat somādīnāṃ karoti yaḥ /
MBh, 12, 326, 53.1 dhruvaṃ ca jyotiṣāṃ śreṣṭhaṃ paśya nārada khecaram /
MBh, 12, 329, 30.2 nahuṣaḥ pañcabhiḥ śatair jyotiṣāṃ lalāṭe jvaladbhiḥ sarvatejoharaistriviṣṭapaṃ pālayāṃbabhūva /
MBh, 12, 335, 78.2 jyotiṣāṃ ca guṇo rūpaṃ smṛtaṃ nārāyaṇātmakam //
MBh, 12, 335, 80.2 nārāyaṇaparaḥ kālo jyotiṣām ayanaṃ ca yat //
MBh, 13, 17, 55.2 jyotiṣām ayanaṃ siddhiḥ saṃdhir vigraha eva ca //
MBh, 13, 101, 53.2 jyotiṣāṃ caiva sālokyaṃ dīpadātā naraḥ sadā //
MBh, 13, 145, 15.2 pranaṣṭā jyotiṣāṃ bhāśca saha sūryeṇa bhārata //
MBh, 14, 28, 19.3 jyotiṣāṃ paśyase rūpaṃ spṛśasyanilajān guṇān //
MBh, 14, 43, 7.2 arko 'dhipatir uṣṇānāṃ jyotiṣām indur ucyate //
MBh, 14, 43, 21.1 jyotiṣāṃ lakṣaṇaṃ rūpam āpaśca rasalakṣaṇāḥ /
MBh, 14, 44, 4.2 ādityo jyotiṣām ādir agnir bhūtādir iṣyate //
Manusmṛti
ManuS, 4, 105.1 nirghāte bhūmicalane jyotiṣāṃ copasarjane /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 17.2 sadoditaṃ paraṃ brahma jyotiṣām udayo yataḥ //
Rāmāyaṇa
Rām, Su, 31, 6.2 rohiṇī jyotiṣāṃ śreṣṭhā śreṣṭhā sarvaguṇānvitā //
Agnipurāṇa
AgniPur, 1, 16.1 śikṣā kalpo vyākaraṇaṃ niruktaṃ jyotiṣāṃ gatiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 3, 25.2 pratataṃ kāsavegena jyotiṣām iva darśanam //
Kirātārjunīya
Kir, 5, 36.1 nānāratnajyotiṣāṃ saṃnipātaiś channeṣv antaḥsānu vaprāntareṣu /
Kumārasaṃbhava
KumSaṃ, 6, 42.2 jyotiṣāṃ pratibimbāni prāpnuvanty upahāratām //
KumSaṃ, 8, 84.1 kevalaṃ priyatamādayālunā jyotiṣām avanatāsu paṅktiṣu /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 111.1 haraty ābhogam āśānāṃ gṛhṇāti jyotiṣāṃ gaṇam /
Kūrmapurāṇa
KūPur, 1, 24, 76.2 kapāline namastubhyaṃ jyotiṣāṃ pataye namaḥ //
KūPur, 1, 37, 16.1 bhūsamudrādisaṃsthānaṃ pramāṇaṃ jyotiṣāṃ sthitam /
KūPur, 1, 39, 36.2 jyotiṣāṃ cakramādāya devadevaḥ prajāpatiḥ //
KūPur, 2, 5, 12.2 paśūnāṃ patimīśānaṃ jyotiṣāṃ jyotiravyayam //
KūPur, 2, 9, 14.1 yasmāt paraṃ nāparamasti kiṃcit yajjyotiṣāṃ jyotirekaṃ divistham /
KūPur, 2, 14, 64.1 nirghāte bhūmicalane jyotiṣāṃ copasarjane /
KūPur, 2, 44, 109.1 bhuvanānāṃ svarūpaṃ ca jyotiṣāṃ ca niveśanam /
Liṅgapurāṇa
LiPur, 1, 2, 31.1 bhuvanānāṃ pramāṇaṃ ca grahāṇāṃ jyotiṣāṃ gatiḥ /
LiPur, 1, 54, 5.2 jyotiṣāṃ cakramādāya satataṃ parigacchati //
LiPur, 1, 54, 29.1 gaṇo munijyotiṣāṃ tu manasā tasya sarpati /
LiPur, 1, 55, 7.2 prerako jyotiṣāṃ dhīmān dhruvo vai vātaraśmibhiḥ //
LiPur, 1, 57, 26.1 jyotiṣāṃ gatiyogena sūryasya tamasā vṛtaḥ /
LiPur, 1, 59, 2.3 etadvistarato brūhi jyotiṣāṃ ca vinirṇayam //
LiPur, 1, 61, 58.1 ityeṣa jyotiṣāmevaṃ saṃniveśo 'rthaniścayaḥ /
LiPur, 1, 61, 61.1 gatāgataṃ manuṣyeṇa jyotiṣāṃ māṃsacakṣuṣā /
LiPur, 1, 62, 35.2 sthānaṃ dhruvaṃ samāsādya jyotiṣām agrabhug bhava //
LiPur, 1, 62, 36.1 mātrā tvaṃ sahitastatra jyotiṣāṃ sthānamāpnuhi /
LiPur, 1, 62, 40.1 viṣṇorājñāṃ puraskṛtya jyotiṣāṃ sthānamāptavān /
LiPur, 1, 65, 81.1 jyotiṣāmayanaṃ siddhiḥ saṃdhirvigraha eva ca /
LiPur, 1, 95, 22.2 jyotiṣāṃ tu paraṃ jyotiḥ paramātmā jaganmayaḥ //
Matsyapurāṇa
MPur, 97, 12.2 agna āyāhi varada namaste jyotiṣāṃ pate //
MPur, 124, 27.1 jyotiṣāṃ cakramādāya satataṃ parigacchati /
MPur, 125, 7.1 dhruvasya manasā yo vai bhramate jyotiṣāṃ gaṇaḥ /
MPur, 127, 14.2 yāvattamanuparyeti dhruvaṃ ca jyotiṣāṃ gaṇaḥ //
MPur, 127, 19.1 evaṃ dhruve niyukto'sau bhramate jyotiṣāṃ gaṇaḥ /
MPur, 127, 28.2 jyotiṣāṃ cakramādāya ākarṣaṃstamadhomukhaḥ /
MPur, 128, 79.2 ityevaṃ saṃniveśo vai pṛthivyā jyotiṣāṃ ca yaḥ //
MPur, 128, 81.1 ityeṣo'rkavaśenaiva saṃniveśastu jyotiṣām /
MPur, 128, 84.3 gatāgataṃ manuṣyeṇa jyotiṣāṃ māṃsacakṣuṣā //
MPur, 135, 73.2 svarjyotiṣāṃ jyotir ivoṣmavān harir yathā tamo ghorataraṃ narāṇām //
MPur, 154, 99.1 jyotiṣāmapi tejastvamabhavatsuratonnatā /
MPur, 174, 26.1 jyotiṣāmīśvaraṃ vyomni rasānāṃ rasadaṃ prabhum /
MPur, 176, 3.1 tvaṃ mattaḥ prativīryaśca jyotiṣāṃ ceśvareśvaraḥ /
MPur, 176, 6.1 tvam ādityapathād ūrdhvaṃ jyotiṣāṃ copari sthitaḥ /
MPur, 176, 7.1 śvetabhānur himatanur jyotiṣām adhipaḥ śaśī /
Sūryasiddhānta
SūrSiddh, 1, 3.1 vedāṅgam agryam akhilaṃ jyotiṣāṃ gatikāraṇam /
Viṣṇupurāṇa
ViPur, 2, 8, 10.2 maitreya bhagavān bhānurjyotiṣāṃ cakrasaṃyutaḥ //
ViPur, 2, 9, 4.1 śiśumārākṛti proktaṃ yadrūpaṃ jyotiṣāṃ divi /
ViPur, 2, 12, 35.1 ityeṣa saṃniveśo yaḥ pṛthivyā jyotiṣāṃ tathā /
ViPur, 3, 1, 1.3 sūryādīnāṃ ca saṃsthānaṃ jyotiṣāmapi vistarāt //
Viṣṇusmṛti
ViSmṛ, 97, 20.1 jyotiṣām api tajjyotis tamasaḥ param ucyate /
Bhāgavatapurāṇa
BhāgPur, 4, 9, 20.2 yatra graharkṣatārāṇāṃ jyotiṣāṃ cakram āhitam //
BhāgPur, 4, 12, 39.1 gambhīravego 'nimiṣaṃ jyotiṣāṃ cakramāhitam /
Garuḍapurāṇa
GarPur, 1, 149, 8.1 pratataṃ kāsavege ca jyotiṣāmiva darśanam /
Hitopadeśa
Hitop, 1, 21.2 sa hi gaganavihārī kalmaṣadhvaṃsakārī daśaśatakaradhārī jyotiṣāṃ madhyacārī /
Kaṭhāraṇyaka
KaṭhĀ, 3, 2, 1.0 ahaḥ ketunā juṣatāṃ sujyotir jyotiṣām svāheti rauhiṇaṃ juhoti //
KaṭhĀ, 3, 2, 3.0 rātrī ketunā juṣatām sujyotir jyotiṣāṃ svāheti rauhiṇaṃ juhoti //
Uḍḍāmareśvaratantra
UḍḍT, 2, 62.2 uoṃ namo bhagavate rudrāya śivāya jyotiṣāṃ pataye dehi jyotīṃṣi mativīryakaraṇāya svāhā /