Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5655
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
kalāṃśāstāta yujyante muhūrtāśca dināni ca / (1.2) Par.?
ardhamāsāśca māsāśca nakṣatrāṇi grahāstathā // (1.3) Par.?
ṛtavaścāpi yujyante tathā saṃvatsarā api / (2.1) Par.?
evaṃ kālavibhāgena kālacakraṃ pravartate // (2.2) Par.?
teṣāṃ kālātirekeṇa jyotiṣāṃ ca vyatikramāt / (3.1) Par.?
pañcame pañcame varṣe dvau māsāvupajāyataḥ // (3.2) Par.?
teṣām abhyadhikā māsāḥ pañca dvādaśa ca kṣapāḥ / (4.1) Par.?
trayodaśānāṃ varṣāṇām iti me vartate matiḥ // (4.2) Par.?
sarvaṃ yathāvaccaritaṃ yad yad ebhiḥ pariśrutam / (5.1) Par.?
evam etad dhruvaṃ jñātvā tato bībhatsur āgataḥ // (5.2) Par.?
sarve caiva mahātmānaḥ sarve dharmārthakovidāḥ / (6.1) Par.?
yeṣāṃ yudhiṣṭhiro rājā kasmād dharme 'parādhnuyuḥ // (6.2) Par.?
alubdhāścaiva kaunteyāḥ kṛtavantaśca duṣkaram / (7.1) Par.?
na cāpi kevalaṃ rājyam iccheyuste 'nupāyataḥ // (7.2) Par.?
tadaiva te hi vikrāntum īṣuḥ kauravanandanāḥ / (8.1) Par.?
dharmapāśanibaddhāstu na celuḥ kṣatriyavratāt // (8.2) Par.?
yaccānṛta iti khyāyed yacca gacchet parābhavam / (9.1) Par.?
vṛṇuyur maraṇaṃ pārthā nānṛtatvaṃ kathaṃcana // (9.2) Par.?
prāpte tu kāle prāptavyaṃ notsṛjeyur nararṣabhāḥ / (10.1) Par.?
api vajrabhṛtā guptaṃ tathāvīryā hi pāṇḍavāḥ // (10.2) Par.?
pratiyudhyāma samare sarvaśastrabhṛtāṃ varam / (11.1) Par.?
tasmād yad atra kalyāṇaṃ loke sadbhir anuṣṭhitam / (11.2) Par.?
tat saṃvidhīyatāṃ kṣipraṃ mā no hyartho 'tigāt parān // (11.3) Par.?
na hi paśyāmi saṃgrāme kadācid api kaurava / (12.1) Par.?
ekāntasiddhiṃ rājendra samprāptaśca dhanaṃjayaḥ // (12.2) Par.?
sampravṛtte tu saṃgrāme bhāvābhāvau jayājayau / (13.1) Par.?
avaśyam ekaṃ spṛśato dṛṣṭam etad asaṃśayam // (13.2) Par.?
tasmād yuddhāvacarikaṃ karma vā dharmasaṃhitam / (14.1) Par.?
kriyatām āśu rājendra samprāpto hi dhanaṃjayaḥ // (14.2) Par.?
duryodhana uvāca / (15.1) Par.?
nāhaṃ rājyaṃ pradāsyāmi pāṇḍavānāṃ pitāmaha / (15.2) Par.?
yuddhāvacārikaṃ yat tu tacchīghraṃ saṃvidhīyatām // (15.3) Par.?
bhīṣma uvāca / (16.1) Par.?
atra yā māmakī buddhiḥ śrūyatāṃ yadi rocate / (16.2) Par.?
kṣipraṃ balacaturbhāgaṃ gṛhya gaccha puraṃ prati / (16.3) Par.?
tato 'paraścaturbhāgo gāḥ samādāya gacchatu // (16.4) Par.?
vayaṃ tvardhena sainyena pratiyotsyāma pāṇḍavam / (17.1) Par.?
matsyaṃ vā punar āyātam atha vāpi śatakratum // (17.2) Par.?
ācāryo madhyatastiṣṭhatvaśvatthāmā tu savyataḥ / (18.1) Par.?
kṛpaḥ śāradvato dhīmān pārśvaṃ rakṣatu dakṣiṇam // (18.2) Par.?
agrataḥ sūtaputrastu karṇastiṣṭhatu daṃśitaḥ / (19.1) Par.?
ahaṃ sarvasya sainyasya paścāt sthāsyāmi pālayan // (19.2) Par.?
Duration=0.068742036819458 secs.