Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 1, 1.2 vācaspatir balā teṣāṃ tanvo adya dadhātu me //
AVŚ, 1, 2, 2.1 jyāke pari ṇo namāśmānaṃ tanvaṃ kṛdhi /
AVŚ, 1, 3, 1.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 2.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 3.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 4.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 5.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 6, 3.1 āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama /
AVŚ, 1, 7, 2.1 ājyasya parameṣṭhin jātavedas tanūvaśin /
AVŚ, 1, 12, 1.2 sa no mṛḍāti tanva ṛjugo rujan ya ekam ojas tredhā vicakrame //
AVŚ, 1, 12, 4.2 śaṃ me caturbhyo aṅgebhyaḥ śam astu tanve mama //
AVŚ, 1, 13, 2.2 mṛḍayā nas tanūbhyo mayas tokebhyas kṛdhi //
AVŚ, 1, 18, 3.1 yat ta ātmani tanvāṃ ghoram asti yad vā keśeṣu praticakṣaṇe vā /
AVŚ, 1, 23, 4.1 asthijasya kilāsasya tanūjasya ca yat tvaci /
AVŚ, 1, 26, 4.1 suṣūdata mṛḍata mṛḍayā nas tanūbhyo /
AVŚ, 1, 33, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVŚ, 2, 13, 4.1 ehy aśmānam ā tiṣṭhāśmā bhavatu te tanūḥ /
AVŚ, 2, 29, 1.1 pārthivasya rase devā bhagasya tanvo bale /
AVŚ, 2, 31, 5.2 ye asmākaṃ tanvam āviviśuḥ sarvaṃ taddhanmi janima krimīṇām //
AVŚ, 3, 22, 1.1 hastivarcasaṃ prathatāṃ bṛhad yaśo adityā yat tanvaḥ saṃbabhūva /
AVŚ, 3, 28, 5.1 yatrā suhārdaḥ sukṛto madanti vihāya rogaṃ tanvaḥ svāyāḥ /
AVŚ, 4, 4, 4.2 saṃ puṃsām indra vṛṣṇyam asmin dhehi tanūvaśin //
AVŚ, 4, 4, 8.2 atha ṛṣabhasya ye vājās tān asmin dhehi tanūvaśin //
AVŚ, 4, 15, 10.1 apām agnis tanūbhiḥ saṃvidāno ya oṣadhīnām adhipā babhūva /
AVŚ, 4, 25, 5.1 rayiṃ me poṣaṃ savitota vāyus tanū dakṣam ā suvatāṃ suśevam /
AVŚ, 4, 32, 5.2 taṃ tvā manyo akratur jihīḍāhaṃ svā tanūr baladāvā na ehi //
AVŚ, 5, 1, 3.1 yas te śokāya tanvaṃ rireca kṣaraddhiraṇyaṃ śucayo 'nu svāḥ /
AVŚ, 5, 1, 7.1 utāmṛtāsur vrata emi kṛṇvann asur ātmā tanvas tat sumadguḥ /
AVŚ, 5, 2, 9.1 evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva /
AVŚ, 5, 3, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvam puṣema /
AVŚ, 5, 3, 5.2 daivāḥ hotāraḥ saniṣan na etad ariṣṭāḥ syāma tanvā suvīrāḥ //
AVŚ, 5, 3, 7.1 tisro devīr mahi naḥ śarma yacchata prajāyai nas tanve yac ca puṣṭam /
AVŚ, 5, 3, 7.2 mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan //
AVŚ, 5, 4, 10.1 śīrṣāmayam upahatyām akṣyos tanvo rapaḥ /
AVŚ, 5, 6, 11.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 12.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 13.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 14.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 8, 2.3 tebhiḥ śakema vīryaṃ jātavedas tanūvaśin //
AVŚ, 5, 8, 6.2 tanūpānaṃ paripāṇaṃ kṛṇvānā yad upocire sarvaṃ tad arasaṃ kṛdhi //
AVŚ, 5, 30, 14.1 prāṇenāgne cakṣuṣā saṃ sṛjemaṃ sam īraya tanvā saṃ balena /
AVŚ, 6, 9, 1.1 vāñcha me tanvaṃ pādau vāñchākṣyau vāñcha sakthyau /
AVŚ, 6, 41, 3.1 mā no hāsiṣur ṛṣayo daivyā ye tanūpā ye nas tanvas tanūjāḥ /
AVŚ, 6, 41, 3.1 mā no hāsiṣur ṛṣayo daivyā ye tanūpā ye nas tanvas tanūjāḥ /
AVŚ, 6, 41, 3.1 mā no hāsiṣur ṛṣayo daivyā ye tanūpā ye nas tanvas tanūjāḥ /
AVŚ, 6, 49, 1.1 nahi te agne tanvaḥ krūram ānaṃśa martyaḥ /
AVŚ, 6, 53, 2.2 vaiśvānaro no adabdhas tanūpā antas tiṣṭhāti duritāni viśvā //
AVŚ, 6, 53, 3.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
AVŚ, 6, 53, 3.2 tvaṣṭā no atra varīyaḥ kṛṇotv anu no mārṣṭu tanvo yad viriṣṭam //
AVŚ, 6, 62, 2.1 vaiśvānarīṃ sūnṛtām ā rabhadhvaṃ yasyā āśās tanvo vītapṛṣṭhāḥ /
AVŚ, 6, 74, 1.1 saṃ vaḥ pṛcyantāṃ tanvaḥ saṃ manāṃsi sam u vratā /
AVŚ, 6, 91, 1.2 tenā te tanvo rapo 'pācīnam apa vyaye //
AVŚ, 6, 92, 3.1 tanūṣṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhāvatu śarma tubhyam /
AVŚ, 6, 92, 3.1 tanūṣṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhāvatu śarma tubhyam /
AVŚ, 6, 110, 1.2 svām cāgne tanvaṃ piprāyasvāsmabhyaṃ ca saubhagam ā yajasva //
AVŚ, 6, 120, 3.1 yatrā suhārdaḥ sukṛto madanti vihāya rogaṃ tanvaḥ svāyāḥ /
AVŚ, 6, 124, 2.2 yatrāspṛkṣat tanvo yacca vāsasa āpo nudantu nirṛtiṃ parācaiḥ //
AVŚ, 6, 140, 3.2 anyatra vāṃ ghoraṃ tanvaḥ paraitu dantau mā hiṃsiṣṭaṃ pitaraṃ mātaraṃ ca //
AVŚ, 7, 3, 1.2 sa pratyudaid dharuṇaṃ madhvo agraṃ svayā tanvā tanvam airayata //
AVŚ, 7, 42, 2.1 somārudrā yuvam etāny asmad viśvā tanūṣu bheṣajāni dhattam /
AVŚ, 7, 42, 2.2 ava syataṃ muñcataṃ yan no asat tanūṣu baddhaṃ kṛtam eno asmat //
AVŚ, 7, 57, 1.2 yad ātmani tanvo me viriṣṭaṃ sarasvatī tad ā pṛṇad ghṛtena //
AVŚ, 7, 104, 1.2 bṛhaspatinā sakhyaṃ juṣāṇo yathāvaśaṃ tanvaḥ kalpayāti //
AVŚ, 7, 109, 1.1 idam ugrāya babhrave namo yo akṣeṣu tanūvaśī /
AVŚ, 8, 1, 5.2 sūryas te tanve śaṃ tapāti tvām mṛtyur dayatāṃ mā pra meṣṭhāḥ //
AVŚ, 8, 2, 16.2 śivaṃ te tanve tat kṛṇmaḥ saṃsparśe 'rūkṣṇam astu te //
AVŚ, 8, 4, 10.1 yo no rasaṃ dipsati pitvo agne aśvānāṃ gavāṃ yas tanūnām /
AVŚ, 8, 4, 10.2 ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca //
AVŚ, 8, 4, 11.1 paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ /
AVŚ, 8, 4, 17.1 pra yā jigāti khargaleva naktam apa druhus tanvaṃ gūhamānā /
AVŚ, 8, 5, 19.2 tan me tanvaṃ trāyatāṃ sarvato bṛhad āyuṣmāṁ jaradaṣṭir yathāsāni //
AVŚ, 8, 5, 20.2 imaṃ methim abhisaṃviśadhvaṃ tanūpānaṃ trivarūtham ojase //
AVŚ, 8, 9, 2.2 vatsaḥ kāmadugho virājaḥ sa guhā cakre tanvaḥ parācaiḥ //
AVŚ, 9, 2, 25.1 yās te śivās tanvaḥ kāma bhadrā yābhiḥ satyaṃ bhavati yad vṛṇīṣe /
AVŚ, 9, 3, 6.2 pra te tāni cṛtāmasi śivā mānasya patni na uddhitā tanve bhava //
AVŚ, 9, 4, 20.1 gāvaḥ santu prajāḥ santv atho astu tanūbalam /
AVŚ, 9, 5, 26.1 pañca rukmā jyotir asmai bhavanti varma vāsāṃsi tanve bhavanti /
AVŚ, 11, 2, 29.2 mā no hiṃsīḥ pitaraṃ mātaraṃ ca svāṃ tanvaṃ rudra mā rīriṣo naḥ //
AVŚ, 11, 3, 32.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 32.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 33.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 33.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 34.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 34.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 35.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 35.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 36.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 36.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 37.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 37.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 38.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 38.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 39.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 39.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 40.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 40.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 41.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 41.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 42.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 42.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 43.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 43.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 44.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 44.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 45.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 45.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 46.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 46.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 47.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 47.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 48.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 48.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 49.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 49.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 4, 9.1 yā te prāṇa priyā tanūr yo te prāṇa preyasī /
AVŚ, 11, 10, 17.2 tanūpānaṃ paripāṇaṃ kṛṇvānā yad upocire sarvaṃ tad arasaṃ kṛdhi //
AVŚ, 12, 1, 12.1 yat te madhyaṃ pṛthivi yac ca nabhyaṃ yās ta ūrjas tanvaḥ saṃbabhūvuḥ /
AVŚ, 12, 1, 30.1 śuddhā na āpas tanve kṣarantu yo naḥ syedur apriye taṃ nidadhmaḥ /
AVŚ, 12, 3, 22.1 pṛthivīṃ tvā pṛthivyām āveśayāmi tanūḥ samānī vikṛtā ta eṣā /
AVŚ, 12, 3, 54.1 tanvaṃ svargo bahudhā vicakre yathā vida ātmann anyavarṇām /
AVŚ, 13, 1, 34.2 prajāṃ ca rohāmṛtaṃ ca roha rohitena tanvaṃ saṃspṛśasva //
AVŚ, 13, 2, 27.2 dvipāddha ṣaṭpado bhūyo vicakrame ta ekapadas tanvaṃ samāsate //
AVŚ, 13, 2, 33.1 tigmo vibhrājan tanvaṃ śiśāno 'raṃgamāsaḥ pravato rarāṇaḥ /
AVŚ, 14, 1, 21.2 enā patyā tanvaṃ saṃspṛśasvātha jivrir vidatham āvadāsi //
AVŚ, 14, 1, 27.1 aślīlā tanūr bhavati ruśatī pāpayāmuyā /
AVŚ, 14, 1, 38.1 idam ahaṃ ruśantaṃ grābhaṃ tanūdūṣim apohāmi /
AVŚ, 14, 1, 40.2 śaṃ ta āpaḥ śatapavitrā bhavantu śam u patyā tanvaṃ saṃspṛśasva //
AVŚ, 14, 2, 32.1 devā agre nyapadyanta patnīḥ samaspṛśanta tanvas tanūbhiḥ /
AVŚ, 14, 2, 32.1 devā agre nyapadyanta patnīḥ samaspṛśanta tanvas tanūbhiḥ /
AVŚ, 14, 2, 50.1 yā me priyatamā tanūḥ sā me bibhāya vāsasaḥ /
AVŚ, 16, 1, 3.0 mroko manohā khano nirdāha ātmadūṣis tanūdūṣiḥ //
AVŚ, 16, 1, 7.0 yo 'psv agnir ati taṃ sṛjāmi mrokaṃ khaniṃ tanūdūṣim //
AVŚ, 16, 1, 12.0 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacaṃ me //
AVŚ, 17, 1, 13.1 yā ta indra tanūr apsu yā pṛthivyāṃ yāntar agnau yā te indra pavamāne svarvidi /
AVŚ, 17, 1, 13.2 yayendra tanvāntarikṣaṃ vyāpitha tayā na indra tanvā śarma yaccha taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 13.2 yayendra tanvāntarikṣaṃ vyāpitha tayā na indra tanvā śarma yaccha taved viṣṇo bahudhā vīryāṇi /
AVŚ, 18, 1, 3.2 ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviṣyāḥ //
AVŚ, 18, 1, 8.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
AVŚ, 18, 1, 12.2 kāmamūtā bahv etad rapāmi tanvā me tanvaṃ saṃ pipṛgdhi //
AVŚ, 18, 1, 13.1 na te nāthaṃ yamy atrāham asmi na te tanūṃ tanvā sam papṛcyām /
AVŚ, 18, 1, 13.1 na te nāthaṃ yamy atrāham asmi na te tanūṃ tanvā sam papṛcyām /
AVŚ, 18, 1, 14.1 na vā u te tanūṃ tanvā saṃ papṛcyāṃ pāpam āhur yaḥ svasāraṃ nigacchāt /
AVŚ, 18, 1, 14.1 na vā u te tanūṃ tanvā saṃ papṛcyāṃ pāpam āhur yaḥ svasāraṃ nigacchāt /
AVŚ, 18, 2, 8.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
AVŚ, 18, 2, 10.2 āyur vasāna upa yātu śeṣaḥ saṃ gacchatāṃ tanvā suvarcāḥ //
AVŚ, 18, 2, 24.2 mā te hāsta tanvaḥ kiṃcaneha //
AVŚ, 18, 2, 36.1 śaṃ tapa māti tapo agne mā tanvaṃ tapaḥ /
AVŚ, 18, 3, 7.2 saṃveśane tanvā cārur edhi priyo devānāṃ parame sadhasthe //
AVŚ, 18, 3, 9.1 pra cyavasva tanvaṃ saṃ bharasva mā te gātrā vi hāyi mo śarīram /
AVŚ, 18, 3, 41.2 bṛhaspatir yajñam atanuta ṛṣiḥ priyāṃ yamas tanvam ā rireca //
AVŚ, 18, 3, 59.2 tebhyaḥ svarāḍ asunītir no adya yathāvaśaṃ tanvaḥ kalpayāti //
AVŚ, 18, 4, 10.1 yūyam agne śaṃtamābhis tanūbhir ījānam abhi lokaṃ svargam /
AVŚ, 18, 4, 52.2 yathāparu tanvaṃ saṃ bharasva gātrāṇi te brahmaṇā kalpayāmi //
AVŚ, 19, 55, 3.2 vasorvasor vasudāna edhi vayaṃ tvendhānās tanvaṃ puṣema //