Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 2, 2.0 añjanti tvām adhvare devayanta ity anvāha //
AB, 2, 2, 3.0 adhvare hy enaṃ devayanto 'ñjanti //
AB, 2, 5, 2.0 agnir hotā no adhvara iti tṛcam āgneyaṃ gāyatram anvāha paryagni kriyamāṇe svayaivainaṃ tad devatayā svena chandasā samardhayati //
Atharvaveda (Śaunaka)
AVŚ, 8, 4, 18.2 vayo ye bhūtvā patayanti naktabhir ye vā ripo dadhire deve adhvare //
AVŚ, 18, 1, 21.1 adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ vir ābharad iṣiraḥ śyeno adhvare /
AVŚ, 18, 1, 41.1 sarasvatīṃ devayanto havante sarasvatīm adhvare tāyamāne /
AVŚ, 18, 4, 45.1 sarasvatīṃ devayanto havante sarasvatīm adhvare tāyamāne /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 26.1 sā yadyaśru kuryāt tām anumantrayate jīvāṃ rudantī vimayanto adhvare dīrghām anuprasitiṃ dīdhiyurnaraḥ /
BaudhGS, 4, 1, 11.2 jīvāṃ rudanti vi mayante adhvare dīrghāmanu prasitiṃ dīdhiyurnaraḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 13, 16.0 ūrdhve samidhāv ādadhāti vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara iti dakṣiṇāṃ tūṣṇīm uttarām abhyādhāya //
BaudhŚS, 2, 3, 22.0 sarve saumye 'dhvare //
Gopathabrāhmaṇa
GB, 2, 2, 17, 1.0 tad āhur atha kasmāt saumya evādhvare pravṛtāhutīr juhvati na haviryajña iti //
GB, 2, 2, 17, 4.0 tasmāt saumya evādhvare pravṛtāhutīr juhvati //
GB, 2, 4, 15, 18.0 tad vai khalv ā vāṃ rājānāv adhvare vavṛtyām iti //
Kauśikasūtra
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
Kauṣītakibrāhmaṇa
KauṣB, 6, 6, 11.0 caturgṛhītam ājyaṃ gṛhītvānvāhāryapacane prāyaścittāhutiṃ juhuyāddhaviryajña āgnīdhrīye saumye 'dhvare bhuvaḥ svāheti //
KauṣB, 10, 3, 1.0 añjanti tvām adhvare devayanta ity aktavatīm abhirūpām ajyamānāyānvāha //
KauṣB, 10, 10, 10.0 tad āhuḥ kasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti //
KauṣB, 10, 10, 13.0 tasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti //
Kāṭhakasaṃhitā
KS, 12, 4, 43.0 sarvāṇi hi cchandāṃsi saumye 'dhvare 'nūcyante //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 9.1 ā vo devāsa īmahe vāmaṃ prayaty adhvare /
MS, 2, 13, 8, 2.1 tvam agne gṛhapatis tvaṃ hotā no adhvare /
MS, 3, 11, 5, 42.0 devaṃ barhir vāritīnām adhvare stīrṇam aśvibhyām //
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 1.1 añjanti tvām adhvare devayantaḥ /
Taittirīyasaṃhitā
TS, 1, 1, 11, 2.4 vītihotraṃ tvā kave dyumantaṃ sam idhīmahy agne bṛhantam adhvare /
Taittirīyāraṇyaka
TĀ, 2, 8, 9.0 atho saumye 'py adhvara etad vrataṃ brūyāt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 4.2 agne bṛhantam adhvare //
VSM, 4, 5.1 ā vo devāsa īmahe vāmaṃ prayaty adhvare /
Āpastambaśrautasūtra
ĀpŚS, 19, 15, 10.1 sāvitranāciketacāturhotravaiśvasṛjāruṇaketukān samasyan saumye 'pyadhvare cinvīta //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.3 arcantas tveti sūkte agne pāvaka dūtaṃ va iti sūkte agnir hotā no adhvara iti tisro agnir hotāgna iḍeti catasraḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 6.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara ity etayā gāyatryā gāyatrīm evaitat saminddhe sā gāyatrī samiddhānyāni chandāṃsi samindhe chandāṃsi samiddhāni devebhyo yajñaṃ vahanti //
ŚBM, 1, 4, 1, 11.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantamadhvare videgheti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 5, 2, 11.2 ā vaṣaṭkārāt taṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ siñcaty agnirvai yonir yajñasya sa tataḥ prajāyata iti nu haviryajñe 'tha saumye 'dhvare //
ŚBM, 3, 1, 3, 24.2 ā vo devāsa īmahe vāmam prayatyadhvare ā vo devāsa āśiṣo yajñiyāso havāmaha iti tadasmai svāḥ satīrṛtvija āśiṣa āśāsate //
ŚBM, 4, 6, 7, 1.7 saiṣā trayī vidyā saumye 'dhvare prayujyate //
Ṛgveda
ṚV, 1, 12, 7.1 kavim agnim upa stuhi satyadharmāṇam adhvare /
ṚV, 1, 15, 7.1 draviṇodā draviṇaso grāvahastāso adhvare /
ṚV, 1, 16, 3.1 indram prātar havāmaha indram prayaty adhvare /
ṚV, 1, 47, 2.2 kaṇvāso vām brahma kṛṇvanty adhvare teṣāṃ su śṛṇutaṃ havam //
ṚV, 1, 57, 3.1 asmai bhīmāya namasā sam adhvara uṣo na śubhra ā bharā panīyase /
ṚV, 1, 94, 13.1 devo devānām asi mitro adbhuto vasur vasūnām asi cārur adhvare /
ṚV, 1, 121, 1.2 pra yad ānaḍ viśa ā harmyasyoru kraṃsate adhvare yajatraḥ //
ṚV, 1, 121, 7.1 svidhmā yad vanadhitir apasyāt sūro adhvare pari rodhanā goḥ /
ṚV, 1, 142, 5.1 stṛṇānāso yatasruco barhir yajñe svadhvare /
ṚV, 1, 142, 13.2 indrā gahi śrudhī havaṃ tvāṃ havante adhvare //
ṚV, 1, 165, 2.1 kasya brahmāṇi jujuṣur yuvānaḥ ko adhvare maruta ā vavarta /
ṚV, 3, 4, 4.1 ūrdhvo vāṃ gātur adhvare akāry ūrdhvā śocīṃṣi prasthitā rajāṃsi /
ṚV, 3, 8, 1.1 añjanti tvām adhvare devayanto vanaspate madhunā daivyena /
ṚV, 3, 10, 1.2 devam martāsa indhate sam adhvare //
ṚV, 3, 10, 7.1 agne yajiṣṭho adhvare devān devayate yaja /
ṚV, 3, 14, 7.1 tubhyaṃ dakṣa kavikrato yānīmā deva martāso adhvare akarma /
ṚV, 3, 16, 6.1 śagdhi vājasya subhaga prajāvato 'gne bṛhato adhvare /
ṚV, 3, 27, 4.1 samidhyamāno adhvare 'gniḥ pāvaka īḍyaḥ /
ṚV, 3, 27, 12.1 ūrjo napātam adhvare dīdivāṃsam upa dyavi /
ṚV, 3, 28, 3.2 sahasaḥ sūnur asy adhvare hitaḥ //
ṚV, 3, 53, 10.1 haṃsā iva kṛṇutha ślokam adribhir madanto gīrbhir adhvare sute sacā /
ṚV, 3, 57, 4.1 acchā vivakmi rodasī sumeke grāvṇo yujāno adhvare manīṣā /
ṚV, 4, 9, 4.1 uta gnā agnir adhvara uto gṛhapatir dame /
ṚV, 4, 15, 1.1 agnir hotā no adhvare vājī san pari ṇīyate /
ṚV, 4, 55, 1.2 sahīyaso varuṇa mitra martāt ko vo 'dhvare varivo dhāti devāḥ //
ṚV, 5, 17, 1.2 agniṃ kṛte svadhvare pūrur īᄆītāvase //
ṚV, 5, 26, 3.2 agne bṛhantam adhvare //
ṚV, 5, 28, 6.1 ā juhotā duvasyatāgnim prayaty adhvare /
ṚV, 5, 44, 5.2 dhāravākeṣv ṛjugātha śobhase vardhasva patnīr abhi jīvo adhvare //
ṚV, 6, 2, 3.2 yad dha sya mānuṣo janaḥ sumnāyur juhve adhvare //
ṚV, 6, 10, 1.1 puro vo mandraṃ divyaṃ suvṛktim prayati yajñe agnim adhvare dadhidhvam /
ṚV, 6, 15, 7.1 samiddham agniṃ samidhā girā gṛṇe śucim pāvakam puro adhvare dhruvam /
ṚV, 6, 16, 2.1 sa no mandrābhir adhvare jihvābhir yajā mahaḥ /
ṚV, 6, 16, 46.1 vītī yo devam marto duvasyed agnim īᄆītādhvare haviṣmān /
ṚV, 6, 50, 9.1 uta tvaṃ sūno sahaso no adyā devāṁ asminn adhvare vavṛtyāḥ /
ṚV, 7, 3, 1.1 agniṃ vo devam agnibhiḥ sajoṣā yajiṣṭhaṃ dūtam adhvare kṛṇudhvam /
ṚV, 7, 7, 4.1 sadyo adhvare rathiraṃ jananta mānuṣāso vicetaso ya eṣām /
ṚV, 7, 16, 5.1 tvam agne gṛhapatis tvaṃ hotā no adhvare /
ṚV, 7, 39, 4.2 tāṁ adhvara uśato yakṣy agne śruṣṭī bhagaṃ nāsatyā purandhim //
ṚV, 7, 84, 1.1 ā vāṃ rājānāv adhvare vavṛtyāṃ havyebhir indrāvaruṇā namobhiḥ /
ṚV, 7, 104, 18.2 vayo ye bhūtvī patayanti naktabhir ye vā ripo dadhire deve adhvare //
ṚV, 8, 3, 5.1 indram id devatātaya indram prayaty adhvare /
ṚV, 8, 7, 6.2 yuṣmān prayaty adhvare //
ṚV, 8, 12, 31.2 jāmim padeva pipratīm prādhvare //
ṚV, 8, 12, 32.2 nābhā yajñasya dohanā prādhvare //
ṚV, 8, 12, 33.2 hoteva pūrvacittaye prādhvare //
ṚV, 8, 13, 30.1 ayaṃ dīrghāya cakṣase prāci prayaty adhvare /
ṚV, 8, 27, 1.1 agnir ukthe purohito grāvāṇo barhir adhvare /
ṚV, 8, 35, 23.1 namovāke prasthite adhvare narā vivakṣaṇasya pītaye /
ṚV, 8, 44, 13.2 asmin yajñe svadhvare //
ṚV, 8, 46, 18.2 yajñam mahiṣvaṇīnāṃ sumnaṃ tuviṣvaṇīnām prādhvare //
ṚV, 8, 50, 5.1 ā naḥ some svadhvara iyāno atyo na tośate /
ṚV, 8, 50, 10.1 yathā kaṇve maghavan medhe adhvare dīrghanīthe damūnasi /
ṚV, 8, 60, 2.1 acchā hi tvā sahasaḥ sūno aṅgiraḥ srucaś caranty adhvare /
ṚV, 8, 66, 1.2 bṛhad gāyantaḥ sutasome adhvare huve bharaṃ na kāriṇam //
ṚV, 8, 71, 12.1 agniṃ vo devayajyayāgnim prayaty adhvare /
ṚV, 8, 93, 23.1 iṣṭā hotrā asṛkṣatendraṃ vṛdhāso adhvare /
ṚV, 9, 67, 1.1 tvaṃ somāsi dhārayur mandra ojiṣṭho adhvare /
ṚV, 9, 72, 5.2 āprāḥ kratūn sam ajair adhvare matīr ver na druṣac camvor āsadaddhariḥ //
ṚV, 9, 82, 3.2 svasāra āpo abhi gā utāsaran saṃ grāvabhir nasate vīte adhvare //
ṚV, 9, 98, 3.2 dhārā ya ūrdhvo adhvare bhrājā naiti gavyayuḥ //
ṚV, 9, 102, 6.2 kavim maṃhiṣṭham adhvare puruspṛham //
ṚV, 9, 102, 8.2 hinvann ṛtasya dīdhitim prādhvare //
ṚV, 10, 8, 3.1 ā yo mūrdhānam pitror arabdha ny adhvare dadhire sūro arṇaḥ /
ṚV, 10, 11, 4.1 adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ vir ābharad iṣitaḥ śyeno adhvare /
ṚV, 10, 17, 7.1 sarasvatīṃ devayanto havante sarasvatīm adhvare tāyamāne /
ṚV, 10, 21, 6.1 tvāṃ yajñeṣv īḍate 'gne prayaty adhvare /
ṚV, 10, 30, 15.1 āgmann āpa uśatīr barhir edaṃ ny adhvare asadan devayantīḥ /
ṚV, 10, 40, 10.1 jīvaṃ rudanti vi mayante adhvare dīrghām anu prasitiṃ dīdhiyur naraḥ /
ṚV, 10, 77, 8.2 te no 'vantu rathatūr manīṣām mahaś ca yāmann adhvare cakānāḥ //
ṚV, 10, 94, 14.1 sute adhvare adhi vācam akratā krīḍayo na mātaraṃ tudantaḥ /
ṚV, 10, 122, 7.2 tvāṃ devā mahayāyyāya vāvṛdhur ājyam agne nimṛjanto adhvare //
Ṛgvedakhilāni
ṚVKh, 3, 2, 10.1 yathā kaṇve maghavan medhe adhvare dīrghanīthe damūnasi /
ṚVKh, 4, 9, 2.1 dhruvam agnir no dūto rodasī havyavāḍ devāṁ ā vakṣad adhvare /
ṚVKh, 4, 9, 7.3 ghṛtair havyebhir āhutaṃ dyumat sūryo na rocan te 'gnau havyāni dhattanāgnau brahmāṇi kevalāgne bṛhantam adhvare /
Mahābhārata
MBh, 1, 2, 126.20 aṣṭāvakrasya viprarṣer janakasyādhvare 'bhavat /
MBh, 1, 21, 16.2 abhiṣṭutaḥ pibasi ca somam adhvare vaṣaṭkṛtānyapi ca havīṃṣi bhūtaye //
MBh, 1, 127, 7.2 śvā hutāśasamīpasthaṃ puroḍāśam ivādhvare //
MBh, 1, 188, 22.79 sutā mamādhvare kṛṣṇā sarvavedavidāṃ vara /
MBh, 2, 19, 36.2 saṃpradīptāstrayo lakṣmyā mahādhvara ivāgnayaḥ //
MBh, 2, 33, 21.2 mahādhvare mahābuddhistasthau sa bahumānataḥ //
MBh, 3, 209, 5.1 prathamenājyabhāgena pūjyate yo 'gnir adhvare /
MBh, 3, 213, 38.1 bhāgārthaṃ tapasopāttaṃ teṣāṃ somaṃ tathādhvare /
MBh, 5, 16, 4.2 yajanti satraistvām eva yajñaiśca paramādhvare //
MBh, 7, 9, 62.2 tāvatīr gā dadau vīra uśīnarasuto 'dhvare //
MBh, 7, 35, 22.2 saṃtastāra kṣitiṃ kṣipraṃ kuśair vedim ivādhvare //
MBh, 8, 12, 22.2 jaitreṇa vidhināhūtaṃ vāyur indram ivādhvare //
MBh, 8, 26, 13.2 ṛtviksadasyair indrāgnī hūyamānāv ivādhvare //
MBh, 9, 16, 55.2 samyagghuta iva sviṣṭaḥ praśānto 'gnir ivādhvare //
MBh, 12, 29, 37.2 tāvatīḥ pradadau gāḥ sa śibir auśīnaro 'dhvare //
MBh, 12, 47, 26.1 yaṃ bṛhantaṃ bṛhatyukthe yam agnau yaṃ mahādhvare /
MBh, 12, 99, 16.2 ājyaśeṣaṃ pibantyete haviḥ prāśnanti cādhvare //
MBh, 12, 311, 10.1 yathādhvare samiddho 'gnir bhāti havyam upāttavān /
MBh, 12, 327, 12.2 kimarthaṃ cādhvare brahmannijyante tridivaukasaḥ //
MBh, 13, 2, 34.2 vidhinā vedadṛṣṭena vasor dhārām ivādhvare //
MBh, 13, 16, 48.2 yajurbhir yaṃ tridhā vedyaṃ juhvatyadhvaryavo 'dhvare //
MBh, 13, 143, 15.1 tam adhvare śaṃsitāraḥ stuvanti rathaṃtare sāmagāśca stuvanti /
MBh, 13, 143, 21.2 sa māsi māsyadhvarakṛd vidhatte tam adhvare vedavidaḥ paṭhanti //
MBh, 13, 143, 26.2 sa mahendraḥ stūyate vai mahādhvare viprair eko ṛksahasraiḥ purāṇaiḥ //
MBh, 14, 53, 10.1 udgātā cāpi māṃ stauti gītaghoṣair mahādhvare /
MBh, 14, 72, 5.2 vibabhau dyutimān bhūyaḥ prajāpatir ivādhvare //
MBh, 14, 95, 11.1 evaṃvidhestv agastyasya vartamāne mahādhvare /
Manusmṛti
ManuS, 6, 53.2 teṣām adbhiḥ smṛtaṃ śaucaṃ camasānām ivādhvare //
Rāmāyaṇa
Rām, Ay, 55, 13.2 naitāni yātayāmāni kurvanti punar adhvare //
Rām, Ay, 93, 18.2 viśālāṃ mṛdubhistīrṇāṃ kuśair vedim ivādhvare //
Rām, Ay, 96, 29.2 vṛtāḥ suhṛdbhiś ca virejur adhvare yathā sadasyaiḥ sahitās trayo 'gnayaḥ //
Rām, Utt, 92, 17.2 trayaḥ samiddhā iva dīptatejasā hutāgnayaḥ sādhu mahādhvare trayaḥ //
Saundarānanda
SaundĀ, 9, 20.2 samitsamiddhā jvalanā ivādhvare hatāsavo bhasmani paryavasthitāḥ //
Amarakośa
AKośa, 2, 413.1 mantravyākhyākṛdācārya ādeṣṭā tvadhvare vratī /
Kirātārjunīya
Kir, 14, 38.2 puraḥ samāveśitasatpaśuṃ dvijaiḥ patiṃ paśūnām iva hūtam adhvare //
Kir, 16, 48.2 mahādhvare vidhyapacāradoṣaḥ karmāntareṇeva mahodayena //
Kūrmapurāṇa
KūPur, 1, 26, 17.1 ye tu dakṣādhvare śaptā dadhīcena dvijottamāḥ /
KūPur, 1, 28, 27.2 dadhīcaśāpanirdagdhāḥ purā dakṣādhvare dvijāḥ //
Liṅgapurāṇa
LiPur, 1, 70, 240.2 evaṃ paśvoṣadhīḥ sṛṣṭvāyūyujat so'dhvare prabhuḥ //
Matsyapurāṇa
MPur, 51, 40.1 ityete hyagnayaḥ proktāḥ praṇītā ye hi cādhvare /
Suśrutasaṃhitā
Su, Sū., 34, 17.2 udgātṛhotṛbrahmāṇo yathādhvaryuṃ vinādhvare //
Viṣṇupurāṇa
ViPur, 1, 5, 50.3 sṛṣṭvā paśvoṣadhīḥ samyag yuyoja sa tadādhvare //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 8.2 labdhā sabhā mayakṛtādbhutaśilpamāyā digbhyo 'haran nṛpatayo balim adhvare te //
BhāgPur, 1, 15, 9.2 tenāhṛtāḥ pramathanāthamakhāya bhūpā yanmocitāstadanayan balim adhvare te //
BhāgPur, 4, 4, 24.2 ity adhvare dakṣam anūdya śatruhan kṣitāv udīcīṃ niṣasāda śāntavāk /
BhāgPur, 4, 7, 41.2 yattejasāhaṃ susamiddhatejā havyaṃ vahe svadhvara ājyasiktam /
BhāgPur, 4, 25, 7.2 bho bhoḥ prajāpate rājanpaśūnpaśya tvayādhvare /
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 5.0 tam adhvaryur adhvare yunakti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 17.1 saptadvīpasamudreṣu saritsu ca sarassu ca agniratti jagatsarvamājyāhutimivādhvare //
SkPur (Rkh), Revākhaṇḍa, 22, 12.1 tāsāṃ putrā bhaviṣyanti hyagnayo ye 'dhvare smṛtāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 16, 8.0 daśabhiś caritvā paryagnaya ity ukto 'gnir hotā no 'dhvara iti tisro 'nvāha //