Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10118
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samit samit sumanā bodhy asme śucā śucā sumatiṃ rāsi vasvaḥ / (1.1) Par.?
ā deva devān yajathāya vakṣi sakhā sakhīn sumanā yakṣy agne // (1.2) Par.?
yaṃ devāsas trir ahann āyajante dive dive varuṇo mitro agniḥ / (2.1) Par.?
semaṃ yajñam madhumantaṃ kṛdhī nas tanūnapād ghṛtayoniṃ vidhantam // (2.2) Par.?
pra dīdhitir viśvavārā jigāti hotāram iḍaḥ prathamaṃ yajadhyai / (3.1) Par.?
acchā namobhir vṛṣabhaṃ vandadhyai sa devān yakṣad iṣito yajīyān // (3.2) Par.?
ūrdhvo vāṃ gātur adhvare akāry ūrdhvā śocīṃṣi prasthitā rajāṃsi / (4.1) Par.?
divo vā nābhā ny asādi hotā stṛṇīmahi devavyacā vi barhiḥ // (4.2) Par.?
sapta hotrāṇi manasā vṛṇānā invanto viśvam prati yann ṛtena / (5.1) Par.?
nṛpeśaso vidatheṣu pra jātā abhīmaṃ yajñaṃ vi caranta pūrvīḥ // (5.2) Par.?
ā bhandamāne uṣasā upāke uta smayete tanvā virūpe / (6.1) Par.?
yathā no mitro varuṇo jujoṣad indro marutvāṁ uta vā mahobhiḥ // (6.2) Par.?
daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti / (7.1) Par.?
ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ // (7.2) Par.?
ā bhāratī bhāratībhiḥ sajoṣā iḍā devair manuṣyebhir agniḥ / (8.1) Par.?
sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṃ sadantu // (8.2) Par.?
tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva / (9.1) Par.?
yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ // (9.2) Par.?
vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti / (10.1) Par.?
sed u hotā satyataro yajāti yathā devānāṃ janimāni veda // (10.2) Par.?
ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ / (11.1) Par.?
barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām // (11.2) Par.?
Duration=0.053297996520996 secs.