Occurrences

Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 5, 19, 1.2 bhṛguṃ hiṃsitvā sṛñjayā vaitahavyāḥ parābhavan //
Kāṭhakasaṃhitā
KS, 12, 3, 48.0 etena vai sṛñjayā ayajanta //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 5, 32.0 etena vai sṛñjayā ayajanta //
Taittirīyasaṃhitā
TS, 6, 6, 2, 21.0 yat sṛñjayān bahuyājino 'yīyajo yajñe yajñam praty atiṣṭhipā3 yajñapatā3v iti sa hovāca //
TS, 6, 6, 2, 23.0 satyād vai sṛñjayāḥ parābabhūvur iti hovāca //
Ṛgveda
ṚV, 4, 15, 4.1 ayaṃ yaḥ sṛñjaye puro daivavāte samidhyate /
ṚV, 6, 27, 7.2 sa sṛñjayāya turvaśam parādād vṛcīvato daivavātāya śikṣan //
Mahābhārata
MBh, 1, 1, 168.1 vainyaṃ mahārathaṃ vīraṃ sṛñjayaṃ jayatāṃ varam /
MBh, 1, 128, 4.67 tataste hanyamānā vai pāñcālāḥ sṛñjayāstathā /
MBh, 1, 176, 9.7 vaiyyāghrapadyasograṃ vai sṛñjayasya mahīpateḥ /
MBh, 3, 34, 12.1 yāṃ na kṛṣṇo na bībhatsur nābhimanyur na sṛñjayaḥ /
MBh, 3, 34, 85.1 sṛñjayaiḥ saha kaikeyair vṛṣṇīnām ṛṣabheṇa ca /
MBh, 3, 36, 15.1 sarve te priyam icchanti bāndhavāḥ saha sṛñjayaiḥ /
MBh, 5, 22, 9.2 mādrīputrau sṛñjayāścāpi sarve purā yuddhāt sādhu tasya pradānam //
MBh, 5, 22, 38.1 samānīya pāṇḍavān sṛñjayāṃśca janārdanaṃ yuyudhānaṃ virāṭam /
MBh, 5, 24, 9.2 dhārtarāṣṭrāḥ pāṇḍavāḥ sṛñjayāśca ye cāpyanye pārthivāḥ saṃniviṣṭāḥ //
MBh, 5, 25, 1.2 samāgatāḥ pāṇḍavāḥ sṛñjayāśca janārdano yuyudhāno virāṭaḥ /
MBh, 5, 25, 14.1 kṛtāñjaliḥ śaraṇaṃ vaḥ prapadye kathaṃ svasti syāt kurusṛñjayānām /
MBh, 5, 26, 18.1 so 'haṃ na paśyāmi parīkṣamāṇaḥ kathaṃ svasti syāt kurusṛñjayānām /
MBh, 5, 28, 11.1 śaineyā hi caitrakāścāndhakāśca vārṣṇeyabhojāḥ kaukurāḥ sṛñjayāśca /
MBh, 5, 47, 5.2 tathāśṛṇvan pāṇḍavāḥ sṛñjayāśca kirīṭinā vācam uktāṃ samarthām //
MBh, 5, 47, 37.1 yadā draṣṭā sṛñjayānām anīke dhṛṣṭadyumnaṃ pramukhe rocamānam /
MBh, 5, 47, 93.2 kṣayaṃ mahāntaṃ kurusṛñjayānāṃ nivedayante pāṇḍavānāṃ jayaṃ ca //
MBh, 5, 56, 33.1 kāśayaścedayaścaiva matsyāḥ sarve ca sṛñjayāḥ /
MBh, 5, 69, 2.1 īrayantaṃ bhāratīṃ bhāratānām abhyarcanīyāṃ śaṃkarīṃ sṛñjayānām /
MBh, 5, 70, 81.1 mocayeyaṃ mṛtyupāśāt saṃrabdhān kurusṛñjayān /
MBh, 5, 80, 11.1 śakṣyanti hi mahābāho pāṇḍavāḥ sṛñjayaiḥ saha /
MBh, 5, 80, 14.2 tvayā caiva mahābāho pāṇḍavaiḥ saha sṛñjayaiḥ //
MBh, 5, 80, 19.2 pāṇḍavaiḥ saha dāśārha sṛñjayaiśca sasainikaiḥ //
MBh, 5, 91, 8.2 kurūṇāṃ sṛñjayānāṃ ca saṃgrāme vinaśiṣyatām //
MBh, 5, 125, 11.2 dhārtarāṣṭrāñ jighāṃsanti pāṇḍavāḥ sṛñjayaiḥ saha //
MBh, 5, 158, 4.3 sṛñjayānāṃ ca sarveṣāṃ kṛṣṇasya ca yaśasvinaḥ //
MBh, 5, 164, 15.2 gacched antaṃ sṛñjayānāṃ priyastvasya dhanaṃjayaḥ //
MBh, 5, 175, 7.2 sa ca rājā vayovṛddhaḥ sṛñjayo hotravāhanaḥ //
MBh, 5, 175, 12.3 sṛñjayo me priyasakho rājarṣir iti pārthiva //
MBh, 5, 175, 28.3 śarīrakartā mātur me sṛñjayo hotravāhanaḥ //
MBh, 5, 176, 4.1 sṛñjayasya vacaḥ śrutvā tava caiva śucismite /
MBh, 5, 176, 17.2 virajā rājaśārdūla so 'bhyayāt sṛñjayaṃ nṛpam //
MBh, 5, 176, 20.2 sṛñjayaśca sa rājarṣir jāmadagnyaśca bhārata //
MBh, 5, 176, 26.2 yathāsi sṛñjayasyāsya tathā mama nṛpātmaje /
MBh, 6, 15, 25.1 yad abhyavarṣat kaunteyān sapāñcālān sasṛñjayān /
MBh, 6, 15, 32.1 vāme cakre vartamānāḥ ke 'ghnan saṃjaya sṛñjayān /
MBh, 6, 16, 14.2 hanyād gupto hyasau pārthān somakāṃśca sasṛñjayān //
MBh, 6, 16, 42.2 sṛñjayāśca maheṣvāsā dhṛṣṭadyumnapurogamāḥ //
MBh, 6, 55, 22.1 tam ekaṃ samare śūraṃ pāṇḍavāḥ sṛñjayāstathā /
MBh, 6, 56, 28.2 dadarśa lokaḥ kurusṛñjayāśca tad dvairathaṃ bhīṣmadhanaṃjayābhyām //
MBh, 6, 68, 15.2 yam akurvan raṇe vīrāḥ sṛñjayāḥ kurubhiḥ saha //
MBh, 6, 69, 39.2 bāhubhiḥ samayudhyanta sṛñjayāḥ kurubhiḥ saha //
MBh, 6, 70, 37.2 pāṇḍavāḥ sṛñjayaiḥ sārdhaṃ kuravaśca yathāvidhi //
MBh, 6, 71, 32.2 sṛñjayāḥ kekayaiḥ sārdhaṃ palāyanaparābhavan //
MBh, 6, 82, 3.1 tataḥ sarathanāgāśvāḥ samakampanta sṛñjayāḥ /
MBh, 6, 82, 26.2 prayayau sṛñjayān kruddhaḥ strītvaṃ cintya śikhaṇḍinaḥ //
MBh, 6, 82, 27.1 sṛñjayāstu tato hṛṣṭā dṛṣṭvā bhīṣmaṃ mahāratham /
MBh, 6, 84, 3.1 sa tu bhīṣmo raṇaślāghī somakān sahasṛñjayān /
MBh, 6, 85, 20.1 droṇastu rathināṃ śreṣṭhaḥ somakān sṛñjayaiḥ saha /
MBh, 6, 85, 21.1 tatrākrando mahān āsīt sṛñjayānāṃ mahātmanām /
MBh, 6, 86, 76.1 tathaiva tāvakā rājan sṛñjayāśca mahābalāḥ /
MBh, 6, 91, 80.2 pāñcālaiḥ sṛñjayaiścaiva kekayaiścodyatāyudhaiḥ //
MBh, 6, 94, 13.1 svayaṃ vairaṃ mahat kṛtvā pāṇḍavaiḥ sahasṛñjayaiḥ /
MBh, 6, 103, 8.1 bhīṣmo 'pi samare jitvā pāṇḍavān saha sṛñjayaiḥ /
MBh, 6, 103, 10.2 sṛñjayāśca durādharṣā mantrāya samupāviśan //
MBh, 6, 104, 23.2 vadhyamānāḥ śitair bāṇaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ //
MBh, 6, 104, 26.3 pīḍite tava putrasya sainye pāṇḍavasṛñjayaiḥ //
MBh, 6, 104, 29.1 sa pāṇḍavānmaheṣvāsaḥ pāñcālāṃśca sasṛñjayān /
MBh, 6, 105, 3.2 ayudhyata mahāvīryaḥ pāṇḍavaiḥ sahasṛñjayaiḥ //
MBh, 6, 105, 35.2 vadhāyābhyadravan bhīṣmaṃ sṛñjayāśca mahārathāḥ //
MBh, 6, 110, 40.2 ayodhayan raṇe bhīṣmaṃ saṃhatāḥ saha sṛñjayaiḥ //
MBh, 6, 111, 1.3 ayudhyata mahāvīryaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ //
MBh, 6, 111, 15.1 tasmāt pārthaṃ purodhāya pāñcālān sṛñjayāṃstathā /
MBh, 6, 111, 16.2 bhīṣmaṃ pratiyayau yattaḥ saṃgrāme saha sṛñjayaiḥ //
MBh, 6, 111, 20.1 na vai bhīṣmād bhayaṃ kiṃcit kartavyaṃ yudhi sṛñjayāḥ /
MBh, 6, 113, 16.2 abhidravata gāṅgeyaṃ somakāḥ sṛñjayaiḥ saha //
MBh, 6, 113, 17.1 senāpativacaḥ śrutvā somakāḥ saha sṛñjayaiḥ /
MBh, 6, 113, 18.2 amarṣavaśam āpanno yodhayāmāsa sṛñjayān //
MBh, 6, 114, 3.3 atāḍayan raṇe bhīṣmaṃ sahitāḥ sarvasṛñjayāḥ //
MBh, 6, 114, 101.2 pāṇḍavāḥ sṛñjayāścaiva siṃhanādaṃ pracakrire //
MBh, 7, 2, 31.2 vāsudevaḥ sātyakiḥ sṛñjayāśca manye balaṃ tad ajayyaṃ mahīpaiḥ //
MBh, 7, 6, 33.1 droṇam abhyudyataṃ dṛṣṭvā pāṇḍavāḥ saha sṛñjayaiḥ /
MBh, 7, 6, 35.2 apīḍayat kṣaṇenaiva droṇaḥ pāṇḍavasṛñjayān //
MBh, 7, 6, 41.1 te kampyamānā droṇena bāṇaiḥ pāṇḍavasṛñjayāḥ /
MBh, 7, 8, 1.2 kiṃ kurvāṇaṃ raṇe droṇaṃ jaghnuḥ pāṇḍavasṛñjayāḥ /
MBh, 7, 11, 1.3 yathā sa nyapatad droṇaḥ sāditaḥ pāṇḍusṛñjayaiḥ //
MBh, 7, 12, 19.2 na śekuḥ sṛñjayā rājaṃstaddhi droṇena pālitam //
MBh, 7, 12, 23.2 anekam iva saṃtrāsānmenire pāṇḍusṛñjayāḥ //
MBh, 7, 13, 2.2 dṛṣṭvā rukmarathaṃ yuddhe samakampanta sṛñjayāḥ //
MBh, 7, 15, 11.2 pāñcālāḥ kekayā matsyāḥ sṛñjayāścodyatāyudhāḥ //
MBh, 7, 15, 50.2 tato 'bhituṣṭuvuḥ pārthaṃ prahṛṣṭāḥ pāṇḍusṛñjayāḥ /
MBh, 7, 20, 23.2 pāñcālān sṛñjayān pāṇḍūn bhāradvājaḥ punaḥ punaḥ //
MBh, 7, 20, 24.2 dṛṣṭvā rukmarathaṃ kruddhaṃ samakampanta sṛñjayāḥ //
MBh, 7, 20, 34.2 raṇabhūmivahāṃ ghorāṃ kurusṛñjayavāhinīm /
MBh, 7, 20, 49.2 sṛñjayān pāṇḍavāṃścaiva droṇo vyakṣobhayad balī //
MBh, 7, 21, 7.3 pāñcālān pāṇḍavānmatsyān sṛñjayāṃścedikekayān //
MBh, 7, 21, 16.1 eṣa bhīmo dṛḍhakrodho hīnaḥ pāṇḍavasṛñjayaiḥ /
MBh, 7, 34, 5.2 kekayāśca mahāvīryāḥ sṛñjayāśca sahasraśaḥ //
MBh, 7, 34, 10.2 yad enaṃ nābhyavartanta pāñcālāḥ sṛñjayaiḥ saha //
MBh, 7, 39, 17.2 kekayā dhṛṣṭaketuśca matsyapāñcālasṛñjayāḥ //
MBh, 7, 55, 13.1 dhik kekayāṃstathā cedīnmatsyāṃścaivātha sṛñjayān /
MBh, 7, 70, 23.1 dhārtarāṣṭrāstridhābhūtā vadhyante pāṇḍusṛñjayaiḥ /
MBh, 7, 72, 34.1 tato droṇaṃ śineḥ pautro grasantam iva sṛñjayān /
MBh, 7, 83, 30.2 vahantīṃ bahudhā rājaṃścedipāñcālasṛñjayān //
MBh, 7, 85, 20.2 pāṇḍavānāṃ ca bhadraṃ te sṛñjayānāṃ ca sarvaśaḥ //
MBh, 7, 85, 26.1 vadhyamānā raṇe rājan pāṇḍavāḥ sṛñjayāstathā /
MBh, 7, 85, 31.1 pāñcālān sṛñjayānmatsyān kekayān pāṇḍavān api /
MBh, 7, 86, 45.2 nakulaḥ sahadevaśca pāñcālāḥ sṛñjayāstathā /
MBh, 7, 90, 47.1 pārthāñ jitvājayaccedīn pāñcālān sṛñjayān api /
MBh, 7, 98, 57.1 teṣu pradravamāṇeṣu pāñcālān sṛñjayāṃstathā /
MBh, 7, 101, 50.1 cedayaśca mahārāja sṛñjayāḥ somakāstathā /
MBh, 7, 101, 68.1 tān sametān raṇe śūrāṃścedipāñcālasṛñjayān /
MBh, 7, 105, 21.2 nirotsyāmi ca pāñcālān sahitān pāṇḍusṛñjayaiḥ //
MBh, 7, 126, 31.2 imāni pāṇḍavānāṃ ca sṛñjayānāṃ ca bhārata /
MBh, 7, 126, 38.2 rātrāvapi hi yotsyante saṃrabdhāḥ kurusṛñjayāḥ //
MBh, 7, 126, 39.1 evam uktvā tataḥ prāyād droṇaḥ pāṇḍavasṛñjayān /
MBh, 7, 129, 18.2 droṇasya ca mahārāja sṛñjayānāṃ ca sarvaśaḥ //
MBh, 7, 129, 34.2 droṇam abhyadravan kruddhāḥ sahitāḥ pāṇḍusṛñjayāḥ //
MBh, 7, 130, 1.2 tasmin praviṣṭe durdharṣe sṛñjayān amitaujasi /
MBh, 7, 132, 41.1 tau tadā sṛñjayāścaiva pāñcālāśca mahaujasaḥ /
MBh, 7, 135, 19.1 te hanyamānāḥ samare pāñcālāḥ sṛñjayāstathā /
MBh, 7, 135, 51.1 te vadhyamānāḥ pāñcālāḥ samare saha sṛñjayaiḥ /
MBh, 7, 136, 14.1 tau tadā sṛñjayāścaiva pāñcālāśca mahārathāḥ /
MBh, 7, 139, 24.2 sa guptaḥ somakān hanyāt sṛñjayāṃśca sarājakān //
MBh, 7, 139, 25.1 sṛñjayeṣvatha sarveṣu nihateṣu camūmukhe /
MBh, 7, 139, 31.1 drauṇiḥ pāñcālarājānaṃ bhāradvājaśca sṛñjayān /
MBh, 7, 141, 32.2 pāñcālāḥ sṛñjayāścaiva siṃhanādaṃ pracakrire //
MBh, 7, 141, 60.1 pāñcālāḥ kekayā matsyāḥ sṛñjayāśca viśāṃ pate /
MBh, 7, 148, 15.1 te vadhyamānāḥ samare pāñcālāḥ sṛñjayaiḥ saha /
MBh, 7, 152, 31.1 pāñcālāḥ sṛñjayāścaiva vājinaḥ paramadvipāḥ /
MBh, 7, 157, 2.1 tasmin hate hatā hi syuḥ sarve pāṇḍavasṛñjayāḥ /
MBh, 7, 157, 35.1 tasmin vinihate sarve pāṇḍavāḥ sṛñjayaiḥ saha /
MBh, 7, 158, 13.2 sṛñjayāḥ saha pāñcālaiste 'pyakurvan kathaṃ raṇam //
MBh, 7, 158, 15.2 kathaṃ pratyudyayur droṇam asyantaṃ pāṇḍusṛñjayāḥ //
MBh, 7, 161, 32.1 tato droṇo 'jayad yuddhe cedikekayasṛñjayān /
MBh, 7, 164, 60.1 vadhyamānā mahārāja pāñcālāḥ sṛñjayāstathā /
MBh, 7, 164, 85.1 punaḥ pañcaśatānmatsyān ṣaṭsahasrāṃśca sṛñjayān /
MBh, 7, 165, 8.1 yudhiṣṭhirasamājñaptāḥ sṛñjayānāṃ mahārathāḥ /
MBh, 7, 165, 58.1 hate droṇe nirutsāhān kurūn pāṇḍavasṛñjayāḥ /
MBh, 7, 170, 20.2 dṛṣṭvāntarikṣam āvignāḥ pāṇḍupāñcālasṛñjayāḥ //
MBh, 8, 2, 18.1 sa sṛñjayānāṃ sarveṣāṃ pāñcālānāṃ ca paśyatām /
MBh, 8, 4, 3.2 kurūṇāṃ sṛñjayānāṃ ca ke nu jīvanti ke mṛtāḥ //
MBh, 8, 6, 31.2 bhaviṣyanti sahāmātyāḥ pāñcālaiḥ sṛñjayaiḥ saha //
MBh, 8, 16, 5.1 aśvatthāmnaś ca saṃkalpāddhatāḥ karṇena sṛñjayāḥ /
MBh, 8, 16, 22.1 pāṇḍusṛñjayapāñcālāñ śaragocaram ānayat /
MBh, 8, 16, 24.1 vyāyacchamānāḥ subhṛśaṃ kurupāṇḍavasṛñjayāḥ /
MBh, 8, 17, 117.1 te vadhyamānāḥ samare sūtaputreṇa sṛñjayāḥ /
MBh, 8, 18, 11.2 pāñcālān sṛñjayāṃś caiva vinighnan niśitaiḥ śaraiḥ //
MBh, 8, 23, 15.2 tathā naśyantu kaunteyāḥ sapāñcālāḥ sasṛñjayāḥ //
MBh, 8, 26, 51.2 vāsudevaḥ sṛñjayāḥ sātyakiś ca yamau ca kas tau viṣahen mad anyaḥ //
MBh, 8, 26, 52.1 tasmāt kṣipraṃ madrapate prayāhi raṇe pāñcālān pāṇḍavān sṛñjayāṃś ca /
MBh, 8, 32, 15.1 atha pāñcālacedīnāṃ sṛñjayānāṃ ca māriṣa /
MBh, 8, 35, 2.1 karṇo hy eko raṇe hantā sṛñjayān pāṇḍavaiḥ saha /
MBh, 8, 38, 4.2 sṛñjayāḥ śātayāmāsuḥ śalabhānāṃ vrajā iva //
MBh, 8, 38, 16.1 bhīmasenaṃ karūṣāṃś ca kekayān sahasṛñjayān /
MBh, 8, 40, 2.1 tatas tu cedikārūṣān sṛñjayāṃś ca mahārathān /
MBh, 8, 40, 4.2 sṛñjayāṃś ca maheṣvāsān nijaghāna sahasraśaḥ //
MBh, 8, 40, 61.2 karṇāgninā raṇe tadvad dagdhā bhārata sṛñjayāḥ //
MBh, 8, 40, 81.1 dīryate ca mahat sainyaṃ sṛñjayānāṃ mahāraṇe /
MBh, 8, 41, 3.2 pāñcālānāṃ sṛñjayānāṃ pāṇḍavānāṃ ca yan mukham /
MBh, 8, 42, 1.2 tataḥ punaḥ samājagmur abhītāḥ kurusṛñjayāḥ /
MBh, 8, 43, 32.1 eṣa karṇo raṇe jitvā pāñcālān pāṇḍusṛñjayān /
MBh, 8, 43, 34.2 trāsayanto raṇe pārthān sṛñjayāṃś ca sahasraśaḥ //
MBh, 8, 43, 36.2 yathā jīvan na vaḥ kaścin mucyate yudhi sṛñjayaḥ //
MBh, 8, 43, 52.2 vṛtaḥ sṛñjayasainyena sātyakena ca bhārata //
MBh, 8, 44, 1.3 vadhyamāne bale cāpi māmake pāṇḍusṛñjayaiḥ //
MBh, 8, 45, 44.1 te vadhyamānāḥ samare sūtaputreṇa sṛñjayāḥ /
MBh, 8, 46, 41.1 kaccit saṃgrāme vidito vā tadāyaṃ samāgamaḥ sṛñjayakauravāṇām /
MBh, 8, 51, 5.1 ete ca sarve pāñcālāḥ sṛñjayāś ca sahānvayāḥ /
MBh, 8, 51, 33.3 na śekuḥ sṛñjayā draṣṭuṃ tathaivānye mahīkṣitaḥ //
MBh, 8, 51, 35.1 sa tu vidrāvya samare pāṇḍavān sṛñjayān api /
MBh, 8, 51, 105.2 sṛñjayair yodhayan karṇaṃ pīḍyate sma śitaiḥ śaraiḥ //
MBh, 8, 51, 106.1 pāṇḍavān sṛñjayāṃś caiva pāñcālāṃś caiva bhārata /
MBh, 8, 53, 6.1 karṇasya putras tu rathī suṣeṇaṃ samāgataḥ sṛñjayāṃś cottamaujāḥ /
MBh, 8, 57, 8.1 rādheyo 'py anyathā pārthān sṛñjayāṃś ca mahārathān /
MBh, 8, 57, 67.2 kurupravīrāḥ saha sṛñjayair yathāsurāḥ purā devavarair ayodhayan //
MBh, 8, 62, 40.1 athābhavad yuddham atīva dāruṇaṃ punaḥ kurūṇāṃ saha pāṇḍusṛñjayaiḥ /
MBh, 8, 69, 37.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca pāṇḍupāñcālasṛñjayāḥ /
MBh, 9, 6, 9.2 martyadharmāṇa iha tu kimu somakasṛñjayān //
MBh, 9, 8, 1.3 sṛñjayaiḥ saha rājendra ghoraṃ devāsuropamam //
MBh, 9, 8, 32.2 prāvartata nadī raudrā kurusṛñjayasaṃkulā //
MBh, 9, 12, 28.2 nihatān pāṇḍavānmene pāñcālān atha sṛñjayān //
MBh, 9, 18, 28.2 prabhagnāṃstāvakān rājan sṛñjayāḥ pṛṣṭhato 'nvayuḥ //
MBh, 9, 19, 6.1 te pāṇḍavāḥ somakāḥ sṛñjayāśca tam eva nāgaṃ dadṛśuḥ samantāt /
MBh, 9, 19, 10.2 senāpatiḥ pāṇḍavasṛñjayānāṃ pāñcālaputro na mamarṣa roṣāt //
MBh, 9, 19, 21.1 tat karma śālvasya samīkṣya sarve pāñcālamatsyā nṛpa sṛñjayāśca /
MBh, 9, 28, 14.2 ekādaśa hatā yuddhe tāḥ prabho pāṇḍusṛñjayaiḥ //
MBh, 9, 31, 30.2 pāñcālān sṛñjayāṃścaiva ye cānye tava sainikāḥ //
MBh, 9, 32, 28.2 sṛñjayaiḥ saha tiṣṭhantaṃ tapantam iva bhāskaram //
MBh, 9, 32, 50.1 tasya tad vacanaṃ śrutvā pāñcālāḥ sahasṛñjayāḥ /
MBh, 9, 33, 11.1 pariṣvajya tadā rāmaḥ pāṇḍavān sṛñjayān api /
MBh, 9, 54, 38.2 sṛñjayaiḥ saha tiṣṭhantaṃ tapantam iva bhāskaram //
MBh, 9, 56, 53.2 udatiṣṭhat tato nādaḥ sṛñjayānāṃ jagatpate //
MBh, 9, 56, 54.1 teṣāṃ tu ninadaṃ śrutvā sṛñjayānāṃ nararṣabhaḥ /
MBh, 9, 58, 9.2 yudhiṣṭhiraṃ keśavasṛñjayāṃśca dhanaṃjayaṃ mādravatīsutau ca //
MBh, 9, 60, 1.3 pāṇḍavāḥ sṛñjayāścaiva kim akurvata saṃjaya //
MBh, 9, 60, 3.2 pāñcālāḥ sṛñjayāścaiva nihate kurunandane //
MBh, 9, 60, 20.1 bahuśo viduradroṇakṛpagāṅgeyasṛñjayaiḥ /
MBh, 10, 8, 74.1 apetaśastrasaṃnāhān saṃrabdhān pāṇḍusṛñjayān /
MBh, 10, 8, 141.2 pāñcālān sṛñjayāṃścaiva vinikṛttān sahasraśaḥ /
MBh, 11, 1, 22.3 sṛñjaye putraśokārte yad ūcur munayaḥ purā //
MBh, 11, 26, 33.1 bṛhantaṃ somadattaṃ ca sṛñjayāṃśca śatādhikān /
MBh, 12, 29, 12.2 sṛñjayaṃ putraśokārtaṃ yathāyaṃ prāha nāradaḥ //
MBh, 12, 29, 13.1 sukhaduḥkhair ahaṃ tvaṃ ca prajāḥ sarvāśca sṛñjaya /
MBh, 12, 29, 16.1 āvikṣitaṃ maruttaṃ me mṛtaṃ sṛñjaya śuśruhi /
MBh, 12, 29, 21.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 22.1 suhotraṃ ced vaitithinaṃ mṛtaṃ sṛñjaya śuśruma /
MBh, 12, 29, 27.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 28.1 aṅgaṃ bṛhadrathaṃ caiva mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 34.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 35.1 śibim auśīnaraṃ caiva mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 39.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 40.1 bharataṃ caiva dauḥṣantiṃ mṛtaṃ sṛñjaya śuśruma /
MBh, 12, 29, 45.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 46.1 rāmaṃ dāśarathiṃ caiva mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 55.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 56.1 bhagīrathaṃ ca rājānaṃ mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 63.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 64.1 dilīpaṃ caivailavilaṃ mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 73.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 74.1 māndhātāraṃ yauvanāśvaṃ mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 86.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 87.1 yayātiṃ nāhuṣaṃ caiva mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 92.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 93.1 ambarīṣaṃ ca nābhāgaṃ mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 97.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 98.1 śaśabinduṃ caitrarathaṃ mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 103.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 104.1 gayam āmūrtarayasaṃ mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 112.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 113.1 rantidevaṃ ca sāṃkṛtyaṃ mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 121.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 122.1 sagaraṃ ca mahātmānaṃ mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 128.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 129.1 rājānaṃ ca pṛthuṃ vainyaṃ mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 136.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 137.1 kiṃ vai tūṣṇīṃ dhyāyasi sṛñjaya tvaṃ na me rājan vācam imāṃ śṛṇoṣi /
MBh, 12, 29, 138.1 sṛñjaya uvāca /
MBh, 12, 30, 1.2 sa kathaṃ kāñcanaṣṭhīvī sṛñjayasya suto 'bhavat /
MBh, 12, 30, 2.2 katham aprāptakaumāraḥ sṛñjayasya suto mṛtaḥ //
MBh, 12, 30, 9.2 sṛñjayaṃ śvaityam abhyetya rājānam idam ūcatuḥ //
MBh, 12, 30, 29.1 atha tām alabhat kanyāṃ nāradaḥ sṛñjayātmajām /
MBh, 12, 31, 4.2 vastukāmāvabhigatau sṛñjayaṃ jayatāṃ varam //
MBh, 12, 31, 10.1 tata āhūya rājānaṃ sṛñjayaṃ śubhadarśanam /
MBh, 12, 31, 13.1 sṛñjaya uvāca /
MBh, 12, 31, 15.1 sṛñjaya uvāca /
MBh, 12, 31, 18.2 tacchrutvā sṛñjayo vākyaṃ parvatasya mahātmanaḥ /
MBh, 12, 31, 22.2 sṛñjayaśca yathākāmaṃ praviveśa svamandiram //
MBh, 12, 31, 23.1 sṛñjayasyātha rājarṣeḥ kasmiṃścit kālaparyaye /
MBh, 12, 31, 28.2 sṛñjayasya suto vajra yathainaṃ parvato dadau //
MBh, 12, 31, 30.1 sṛñjayo 'pi sutaṃ prāpya devarājasamadyutim /
MBh, 12, 31, 38.2 abhyadhāvanta taṃ deśaṃ yatra rājā sa sṛñjayaḥ //
MBh, 13, 116, 67.2 raivatena rantidevena vasunā sṛñjayena ca //
Rāmāyaṇa
Rām, Bā, 46, 14.2 dhūmrāśvatanayaś cāpi sṛñjayaḥ samapadyata //
Rām, Bā, 46, 15.1 sṛñjayasya sutaḥ śrīmān sahadevaḥ pratāpavān /
Harivaṃśa
HV, 23, 16.2 kālānalasya dharmajñaḥ sṛñjayo nāma vai sutaḥ //
HV, 23, 17.1 sṛñjayasyābhavat putro vīro rājā puraṃjayaḥ /
HV, 23, 96.2 mudgalaḥ sṛñjayaś caiva rājā bṛhadiṣus tathā //
HV, 23, 100.1 āsīt pañcavanaḥ putraḥ sṛñjayasya mahātmanaḥ /
Matsyapurāṇa
MPur, 44, 49.2 sṛñjayasya sute dve tu bāhyakāstu tadābhavan //
MPur, 46, 3.1 anādhṛṣṭiḥ śiniścaiva nandaścaiva sasṛñjayaḥ /
MPur, 46, 27.3 virājaśca dhanuścaiva śyāmaśca sṛñjayastathā //
Viṣṇupurāṇa
ViPur, 4, 1, 36.1 tasmāc ca sucandrastattanayo dhūmrāśvastasyāpi sṛñjayo 'bhūt //
ViPur, 4, 1, 37.1 sṛñjayāt sahadevaḥ tataḥ kṛśāśvo nāma putro 'bhavat //
ViPur, 4, 5, 31.1 tasyāpi śatadhvajaḥ tataḥ kṛtiḥ kṛter añjanaḥ tatputraḥ kurujit tato 'riṣṭanemiḥ tasmācchrutāyuḥ śrutāyuṣaḥ supārśvaḥ tasmāt sṛñjayaḥ tataḥ kṣemāvī kṣemāvino 'nenāḥ /
ViPur, 4, 18, 3.1 kālānalāt sṛñjayaḥ //
ViPur, 4, 18, 4.1 sṛñjayāt purañjayaḥ //
ViPur, 4, 19, 59.1 tasmān mudgalasṛñjayabṛhadiṣuyavīnarakāmpilyasaṃjñāḥ pañcānām eva teṣāṃ viṣayāṇāṃ rakṣaṇāyālam ete matputrā iti pitrābhihitāḥ pāñcālāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 13.1 yadā mṛdhe kauravasṛñjayānāṃ vīreṣvatho vīragatiṃ gateṣu /
BhāgPur, 2, 7, 35.1 ye vā mṛdhe samitiśālina āttacāpāḥ kāmbojamatsyakurusṛñjayakaikayādyāḥ /
Bhāratamañjarī
BhāMañj, 5, 114.2 cedisṛñjayapāñcālamatsyamāgadhakekayaiḥ //
BhāMañj, 6, 460.2 sṛñjayāḥ saha pāñcālaiḥ somakaiśca sahādravan //
BhāMañj, 7, 18.1 tataḥ sṛñjayapāñcālamatsyasenāsu duḥsahāḥ /
BhāMañj, 7, 66.1 nighnanrukmarathaścedimatsyapāñcālasṛñjayān /
BhāMañj, 7, 119.1 pāñcāleṣvatha bhagneṣu sṛñjayeṣu ca sarvataḥ /
BhāMañj, 7, 355.1 sa kṛtvā matsyapāñcālacedisṛñjayakekayān /
BhāMañj, 7, 452.1 avāritā viśantyeva sarve pāñcālasṛñjayāḥ /
BhāMañj, 7, 712.1 cedisomakapāñcālamatsyakekayasṛñjayāḥ /
BhāMañj, 8, 22.1 tataḥ karṇamukhairvīraiḥ kīrṇāḥ pāñcālasṛñjayāḥ /
BhāMañj, 10, 72.1 pāñcālasṛñjayānīke saṃdehākulite tataḥ /
BhāMañj, 11, 56.2 matsyasṛñjayapāñcālāḥ kālaṃ dadṛśurantike //
BhāMañj, 13, 131.1 sṛñjayaṃ nāma bhūpālaṃ bhagavāneṣa nāradaḥ /
BhāMañj, 13, 150.2 mā śucas tava madvākyātputraḥ sṛñjaya jīvatu //
BhāMañj, 13, 152.1 kathaṃ sa kāñcanaṣṭhīvī sṛñjayasya suto 'bhavat /
BhāMañj, 13, 153.1 sṛñjayasya kṣitipatestathā nāradaparvatau /
BhāMañj, 13, 155.1 sṛñjayas tatsaparyāyai kanyāṃ lāvaṇyabhūṣaṇām /
BhāMañj, 13, 160.1 vitīrṇāṃ sṛñjayenātha kanyāṃ kālena nāradaḥ /
BhāMañj, 13, 165.2 uṣitvā sṛñjayagṛhe paritoṣamupāgataḥ //
BhāMañj, 13, 166.1 asmadvarāttato rājñaḥ sṛñjayasya suto gataḥ /
BhāMañj, 13, 168.1 sṛñjayastaṃ hataṃ dṛṣṭvā putraṃ rājīvalocanam /
Garuḍapurāṇa
GarPur, 1, 138, 13.1 dhūmrāśvaścaiva candrāttu dhūmrāśvātsṛñjayastathā /
GarPur, 1, 138, 55.1 supārśvāt sṛṃjayo jātaḥ kṣemāriḥ sṛñjayātsmṛtaḥ /
GarPur, 1, 138, 55.1 supārśvāt sṛṃjayo jātaḥ kṣemāriḥ sṛñjayātsmṛtaḥ /
GarPur, 1, 139, 69.1 kālañjayātsṛñjayo 'bhūtsṛñjayāttu puruñjayaḥ /
GarPur, 1, 139, 69.1 kālañjayātsṛñjayo 'bhūtsṛñjayāttu puruñjayaḥ /
GarPur, 1, 140, 19.1 yavīnaro bṛhadbhānuḥ kampillaḥ sṛñjayastathā /