Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6026
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato rājā pāṇḍusuto nāradaṃ pratyabhāṣata / (1.2) Par.?
bhagavañ śrotum icchāmi suvarṇaṣṭhīvisaṃbhavam // (1.3) Par.?
evam uktaḥ sa ca munir dharmarājena nāradaḥ / (2.1) Par.?
ācacakṣe yathā vṛttaṃ suvarṇaṣṭhīvinaṃ prati // (2.2) Par.?
evam etanmahārāja yathāyaṃ keśavo 'bravīt / (3.1) Par.?
kāryasyāsya tu yaccheṣaṃ tat te vakṣyāmi pṛcchataḥ // (3.2) Par.?
ahaṃ ca parvataścaiva svasrīyo me mahāmuniḥ / (4.1) Par.?
vastukāmāvabhigatau sṛñjayaṃ jayatāṃ varam // (4.2) Par.?
tatra sampūjitau tena vidhidṛṣṭena karmaṇā / (5.1) Par.?
sarvakāmaiḥ suvihitau nivasāvo 'sya veśmani // (5.2) Par.?
vyatikrāntāsu varṣāsu samaye gamanasya ca / (6.1) Par.?
parvato mām uvācedaṃ kāle vacanam arthavat // (6.2) Par.?
āvām asya narendrasya gṛhe paramapūjitau / (7.1) Par.?
uṣitau samaye brahmaṃścintyatām atra sāṃpratam // (7.2) Par.?
tato 'ham abruvaṃ rājan parvataṃ śubhadarśanam / (8.1) Par.?
sarvam etat tvayi vibho bhāgineyopapadyate // (8.2) Par.?
vareṇa chandyatāṃ rājā labhatāṃ yad yad icchati / (9.1) Par.?
āvayostapasā siddhiṃ prāpnotu yadi manyase // (9.2) Par.?
tata āhūya rājānaṃ sṛñjayaṃ śubhadarśanam / (10.1) Par.?
parvato 'numataṃ vākyam uvāca munipuṃgavaḥ // (10.2) Par.?
prītau svo nṛpa satkāraistava hyārjavasaṃbhṛtaiḥ / (11.1) Par.?
āvābhyām abhyanujñāto varaṃ nṛvara cintaya // (11.2) Par.?
devānām avihiṃsāyāṃ yad bhavenmānuṣakṣamam / (12.1) Par.?
tad gṛhāṇa mahārāja pūjārho nau mato bhavān // (12.2) Par.?
sṛñjaya uvāca / (13.1) Par.?
prītau bhavantau yadi me kṛtam etāvatā mama / (13.2) Par.?
eṣa eva paro lābho nirvṛtto me mahāphalaḥ // (13.3) Par.?
nārada uvāca / (14.1) Par.?
tam evaṃvādinaṃ bhūyaḥ parvataḥ pratyabhāṣata / (14.2) Par.?
vṛṇīṣva rājan saṃkalpo yaste hṛdi ciraṃ sthitaḥ // (14.3) Par.?
sṛñjaya uvāca / (15.1) Par.?
abhīpsāmi sutaṃ vīraṃ vīryavantaṃ dṛḍhavratam / (15.2) Par.?
āyuṣmantaṃ mahābhāgaṃ devarājasamadyutim // (15.3) Par.?
parvata uvāca / (16.1) Par.?
bhaviṣyatyeṣa te kāmo na tvāyuṣmān bhaviṣyati / (16.2) Par.?
devarājābhibhūtyarthaṃ saṃkalpo hyeṣa te hṛdi // (16.3) Par.?
suvarṇaṣṭhīvanāccaiva svarṇaṣṭhīvī bhaviṣyati / (17.1) Par.?
rakṣyaśca devarājāt sa devarājasamadyutiḥ // (17.2) Par.?
nārada uvāca / (18.1) Par.?
tacchrutvā sṛñjayo vākyaṃ parvatasya mahātmanaḥ / (18.2) Par.?
prasādayāmāsa tadā naitad evaṃ bhaved iti // (18.3) Par.?
āyuṣmānme bhavet putro bhavatastapasā mune / (19.1) Par.?
na ca taṃ parvataḥ kiṃcid uvācendravyapekṣayā // (19.2) Par.?
tam ahaṃ nṛpatiṃ dīnam abruvaṃ punar eva tu / (20.1) Par.?
smartavyo 'haṃ mahārāja darśayiṣyāmi te smṛtaḥ // (20.2) Par.?
ahaṃ te dayitaṃ putraṃ pretarājavaśaṃ gatam / (21.1) Par.?
punar dāsyāmi tad rūpaṃ mā śucaḥ pṛthivīpate // (21.2) Par.?
evam uktvā tu nṛpatiṃ prayātau svo yathepsitam / (22.1) Par.?
sṛñjayaśca yathākāmaṃ praviveśa svamandiram // (22.2) Par.?
sṛñjayasyātha rājarṣeḥ kasmiṃścit kālaparyaye / (23.1) Par.?
jajñe putro mahāvīryastejasā prajvalann iva // (23.2) Par.?
vavṛdhe sa yathākālaṃ sarasīva mahotpalam / (24.1) Par.?
babhūva kāñcanaṣṭhīvī yathārthaṃ nāma tasya tat // (24.2) Par.?
tad adbhutatamaṃ loke paprathe kurusattama / (25.1) Par.?
bubudhe tacca devendro varadānaṃ mahātmanoḥ // (25.2) Par.?
tatastvabhibhavād bhīto bṛhaspatimate sthitaḥ / (26.1) Par.?
kumārasyāntaraprekṣī babhūva balavṛtrahā // (26.2) Par.?
codayāmāsa vajraṃ sa divyāstraṃ mūrtisaṃsthitam / (27.1) Par.?
vyāghro bhūtvā jahīmaṃ tvaṃ rājaputram iti prabho // (27.2) Par.?
vivṛddhaḥ kila vīryeṇa mām eṣo 'bhibhaviṣyati / (28.1) Par.?
sṛñjayasya suto vajra yathainaṃ parvato dadau // (28.2) Par.?
evam uktastu śakreṇa vajraḥ parapuraṃjayaḥ / (29.1) Par.?
kumārasyāntaraprekṣī nityam evānvapadyata // (29.2) Par.?
sṛñjayo 'pi sutaṃ prāpya devarājasamadyutim / (30.1) Par.?
hṛṣṭaḥ sāntaḥpuro rājā vananityo 'bhavat tadā // (30.2) Par.?
tato bhāgīrathītīre kadācid vananirjhare / (31.1) Par.?
dhātrīdvitīyo bālaḥ sa krīḍārthaṃ paryadhāvata // (31.2) Par.?
pañcavarṣakadeśīyo bālo nāgendravikramaḥ / (32.1) Par.?
sahasotpatitaṃ vyāghram āsasāda mahābalaḥ // (32.2) Par.?
tena caiva viniṣpiṣṭo vepamāno nṛpātmajaḥ / (33.1) Par.?
vyasuḥ papāta medinyāṃ tato dhātrī vicukruśe // (33.2) Par.?
hatvā tu rājaputraṃ sa tatraivāntaradhīyata / (34.1) Par.?
śārdūlo devarājasya māyayāntarhitastadā // (34.2) Par.?
dhātryāstu ninadaṃ śrutvā rudatyāḥ paramārtavat / (35.1) Par.?
abhyadhāvata taṃ deśaṃ svayam eva mahīpatiḥ // (35.2) Par.?
sa dadarśa gatāsuṃ taṃ śayānaṃ pītaśoṇitam / (36.1) Par.?
kumāraṃ vigatānandaṃ niśākaram iva cyutam // (36.2) Par.?
sa tam utsaṅgam āropya paripīḍitavakṣasam / (37.1) Par.?
putraṃ rudhirasaṃsiktaṃ paryadevayad āturaḥ // (37.2) Par.?
tatastā mātarastasya rudantyaḥ śokakarśitāḥ / (38.1) Par.?
abhyadhāvanta taṃ deśaṃ yatra rājā sa sṛñjayaḥ // (38.2) Par.?
tataḥ sa rājā sasmāra mām antargatamānasaḥ / (39.1) Par.?
taccāhaṃ cintitaṃ jñātvā gatavāṃstasya darśanam // (39.2) Par.?
sa mayaitāni vākyāni śrāvitaḥ śokalālasaḥ / (40.1) Par.?
yāni te yaduvīreṇa kathitāni mahīpate // (40.2) Par.?
saṃjīvitaścāpi mayā vāsavānumate tadā / (41.1) Par.?
bhavitavyaṃ tathā tacca na tacchakyam ato 'nyathā // (41.2) Par.?
ata ūrdhvaṃ kumāraḥ sa svarṇaṣṭhīvī mahāyaśāḥ / (42.1) Par.?
cittaṃ prasādayāmāsa pitur mātuśca vīryavān // (42.2) Par.?
kārayāmāsa rājyaṃ sa pitari svargate vibhuḥ / (43.1) Par.?
varṣāṇām ekaśatavat sahasraṃ bhīmavikramaḥ // (43.2) Par.?
tata iṣṭvā mahāyajñair bahubhir bhūridakṣiṇaiḥ / (44.1) Par.?
tarpayāmāsa devāṃśca pitṝṃścaiva mahādyutiḥ // (44.2) Par.?
utpādya ca bahūn putrān kulasaṃtānakāriṇaḥ / (45.1) Par.?
kālena mahatā rājan kāladharmam upeyivān // (45.2) Par.?
sa tvaṃ rājendra saṃjātaṃ śokam etannivartaya / (46.1) Par.?
yathā tvāṃ keśavaḥ prāha vyāsaśca sumahātapāḥ // (46.2) Par.?
pitṛpaitāmahaṃ rājyam āsthāya duram udvaha / (47.1) Par.?
iṣṭvā puṇyair mahāyajñair iṣṭāṃl lokān avāpsyasi // (47.2) Par.?
Duration=0.4658670425415 secs.