Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10238
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vi hy akhyam manasā vasya icchann indrāgnī jñāsa uta vā sajātān / (1.1) Par.?
nānyā yuvat pramatir asti mahyaṃ sa vāṃ dhiyaṃ vājayantīm atakṣam // (1.2) Par.?
aśravaṃ hi bhūridāvattarā vāṃ vijāmātur uta vā ghā syālāt / (2.1) Par.?
athā somasya prayatī yuvabhyām indrāgnī stomaṃ janayāmi navyam // (2.2) Par.?
mā chedma raśmīṃr iti nādhamānāḥ pitṝṇāṃ śaktīr anuyacchamānāḥ / (3.1) Par.?
indrāgnibhyāṃ kaṃ vṛṣaṇo madanti tā hy adrī dhiṣaṇāyā upasthe // (3.2) Par.?
indra
comp.
∞ agni
d.d.m.
kaṃ
indecl.
vṛṣan
n.p.m.
mad.
3. pl., Pre. ind.
tad
n.d.m.
hi
indecl.
adri
n.d.m.
upastha.
l.s.n.
root
yuvābhyāṃ devī dhiṣaṇā madāyendrāgnī somam uśatī sunoti / (4.1) Par.?
tāv aśvinā bhadrahastā supāṇī ā dhāvatam madhunā pṛṅktam apsu // (4.2) Par.?
yuvām indrāgnī vasuno vibhāge tavastamā śuśrava vṛtrahatye / (5.1) Par.?
tāv āsadyā barhiṣi yajñe asmin pra carṣaṇī mādayethāṃ sutasya // (5.2) Par.?
pra carṣaṇibhyaḥ pṛtanāhaveṣu pra pṛthivyā riricāthe divaś ca / (6.1) Par.?
pra sindhubhyaḥ pra giribhyo mahitvā prendrāgnī viśvā bhuvanāty anyā // (6.2) Par.?
ā bharataṃ śikṣataṃ vajrabāhū asmāṁ indrāgnī avataṃ śacībhiḥ / (7.1) Par.?
ime nu te raśmayaḥ sūryasya yebhiḥ sapitvam pitaro na āsan // (7.2) Par.?
purandarā śikṣataṃ vajrahastāsmāṁ indrāgnī avatam bhareṣu / (8.1) Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (8.2) Par.?
Duration=0.064774036407471 secs.