Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Āpri hymn

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10693
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samiddho viśvatas patiḥ pavamāno vi rājati / (1.1) Par.?
prīṇan vṛṣā kanikradat // (1.2) Par.?
tanūnapāt pavamānaḥ śṛṅge śiśāno arṣati / (2.1) Par.?
antarikṣeṇa rārajat // (2.2) Par.?
īᄆenyaḥ pavamāno rayir vi rājati dyumān / (3.1) Par.?
madhor dhārābhir ojasā // (3.2) Par.?
barhiḥ prācīnam ojasā pavamāna stṛṇan hariḥ / (4.1) Par.?
deveṣu deva īyate // (4.2) Par.?
ud ātair jihate bṛhad dvāro devīr hiraṇyayīḥ / (5.1) Par.?
pavamānena suṣṭutāḥ // (5.2) Par.?
suśilpe bṛhatī mahī pavamāno vṛṣaṇyati / (6.1) Par.?
naktoṣāsā na darśate // (6.2) Par.?
ubhā devā nṛcakṣasā hotārā daivyā huve / (7.1) Par.?
pavamāna indro vṛṣā // (7.2) Par.?
bhāratī pavamānasya sarasvatīᄆā mahī / (8.1) Par.?
imaṃ no yajñam ā gaman tisro devīḥ supeśasaḥ // (8.2) Par.?
tvaṣṭāram agrajāṃ gopām puroyāvānam ā huve / (9.1) Par.?
indur indro vṛṣā hariḥ pavamānaḥ prajāpatiḥ // (9.2) Par.?
vanaspatim pavamāna madhvā sam aṅgdhi dhārayā / (10.1) Par.?
sahasravalśaṃ haritam bhrājamānaṃ hiraṇyayam // (10.2) Par.?
viśve devāḥ svāhākṛtim pavamānasyā gata / (11.1) Par.?
vāyur bṛhaspatiḥ sūryo 'gnir indraḥ sajoṣasaḥ // (11.2) Par.?
Duration=0.29333400726318 secs.