Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pūṣan

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10770
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śukraṃ te anyad yajataṃ te anyad viṣurūpe ahanī dyaur ivāsi / (1.1) Par.?
viśvā hi māyā avasi svadhāvo bhadrā te pūṣann iha rātir astu // (1.2) Par.?
ajāśvaḥ paśupā vājapastyo dhiyañjinvo bhuvane viśve arpitaḥ / (2.1) Par.?
aṣṭrām pūṣā śithirām udvarīvṛjat saṃcakṣāṇo bhuvanā deva īyate // (2.2) Par.?
yās te pūṣan nāvo antaḥ samudre hiraṇyayīr antarikṣe caranti / (3.1) Par.?
tābhir yāsi dūtyāṃ sūryasya kāmena kṛta śrava icchamānaḥ // (3.2) Par.?
pūṣā subandhur diva ā pṛthivyā iᄆas patir maghavā dasmavarcāḥ / (4.1) Par.?
yaṃ devāso adaduḥ sūryāyai kāmena kṛtaṃ tavasaṃ svañcam // (4.2) Par.?
Duration=0.015214920043945 secs.