Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10930
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yuvāṃ narā paśyamānāsa āpyam prācā gavyantaḥ pṛthuparśavo yayuḥ / (1.1) Par.?
dāsā ca vṛtrā hatam āryāṇi ca sudāsam indrāvaruṇāvasāvatam // (1.2) Par.?
yatrā naraḥ samayante kṛtadhvajo yasminn ājā bhavati kiṃ cana priyam / (2.1) Par.?
yatrā bhayante bhuvanā svardṛśas tatrā na indrāvaruṇādhi vocatam // (2.2) Par.?
sam bhūmyā antā dhvasirā adṛkṣatendrāvaruṇā divi ghoṣa āruhat / (3.1) Par.?
asthur janānām upa mām arātayo 'rvāg avasā havanaśrutā gatam // (3.2) Par.?
indrāvaruṇā vadhanābhir aprati bhedaṃ vanvantā pra sudāsam āvatam / (4.1) Par.?
brahmāṇy eṣāṃ śṛṇutaṃ havīmani satyā tṛtsūnām abhavat purohitiḥ // (4.2) Par.?
indrāvaruṇāv abhy ā tapanti māghāny aryo vanuṣām arātayaḥ / (5.1) Par.?
yuvaṃ hi vasva ubhayasya rājatho 'dha smā no 'vatam pārye divi // (5.2) Par.?
yuvāṃ havanta ubhayāsa ājiṣv indraṃ ca vasvo varuṇaṃ ca sātaye / (6.1) Par.?
yatra rājabhir daśabhir nibādhitam pra sudāsam āvataṃ tṛtsubhiḥ saha // (6.2) Par.?
daśa rājānaḥ samitā ayajyavaḥ sudāsam indrāvaruṇā na yuyudhuḥ / (7.1) Par.?
satyā nṛṇām admasadām upastutir devā eṣām abhavan devahūtiṣu // (7.2) Par.?
dāśarājñe pariyattāya viśvataḥ sudāsa indrāvaruṇāv aśikṣatam / (8.1) Par.?
śvityañco yatra namasā kapardino dhiyā dhīvanto asapanta tṛtsavaḥ // (8.2) Par.?
vṛtrāṇy anyaḥ samitheṣu jighnate vratāny anyo abhi rakṣate sadā / (9.1) Par.?
havāmahe vāṃ vṛṣaṇā suvṛktibhir asme indrāvaruṇā śarma yacchatam // (9.2) Par.?
asme indro varuṇo mitro aryamā dyumnaṃ yacchantu mahi śarma saprathaḥ / (10.1) Par.?
avadhraṃ jyotir aditer ṛtāvṛdho devasya ślokaṃ savitur manāmahe // (10.2) Par.?
Duration=0.086786985397339 secs.