Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11051
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abhi priyāṇi pavate canohito nāmāni yahvo adhi yeṣu vardhate / (1.1) Par.?
ā sūryasya bṛhato bṛhann adhi rathaṃ viṣvañcam aruhad vicakṣaṇaḥ // (1.2) Par.?
ṛtasya jihvā pavate madhu priyaṃ vaktā patir dhiyo asyā adābhyaḥ / (2.1) Par.?
dadhāti putraḥ pitror apīcyaṃ nāma tṛtīyam adhi rocane divaḥ // (2.2) Par.?
ava dyutānaḥ kalaśāṁ acikradan nṛbhir yemānaḥ kośa ā hiraṇyaye / (3.1) Par.?
abhīm ṛtasya dohanā anūṣatādhi tripṛṣṭha uṣaso vi rājati // (3.2) Par.?
adribhiḥ suto matibhiś canohitaḥ prarocayan rodasī mātarā śuciḥ / (4.1) Par.?
romāṇy avyā samayā vi dhāvati madhor dhārā pinvamānā dive dive // (4.2) Par.?
pari soma pra dhanvā svastaye nṛbhiḥ punāno abhi vāsayāśiram / (5.1) Par.?
ye te madā āhanaso vihāyasas tebhir indraṃ codaya dātave magham // (5.2) Par.?
Duration=0.017355918884277 secs.