Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for long life, longevity, old age, long live, āyus

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11139
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viśve devāso abhi rakṣatemam utādityā jāgṛta yūyam asmin / (1.1) Par.?
memaṃ samāna uta vānyanābhir memaṃ prāpat pauruṣeyo vadho yaḥ // (1.2) Par.?
ye vo devāḥ pitaro ye ca putrāḥ sacetaso me śṛṇutedam uktam / (2.1) Par.?
sarvebhyo vaḥ pari dadāmy etaṃ ta enaṃ svasti jarase nayātha // (2.2) Par.?
ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣv apsu / (3.1) Par.?
te kṛṇuta jarasam āyur asmai śatam anyān pari vṛṇakta mṛtyūn // (3.2) Par.?
yeṣāṃ prayājā uta vānuyājā hutabhāgā ahutādaś ca devāḥ / (4.1) Par.?
yeṣāṃ vaḥ pañca pradiśo vibhaktās tān vo asmai sattrasadaḥ kṛṇomi // (4.2) Par.?
Duration=0.013647079467773 secs.