Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11158
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaryaṇāvati somam indraḥ pibatu vṛtrahā / (1.1) Par.?
balaṃ dadhāna ātmani kariṣyan vīryam mahad indrāyendo pari srava // (1.2) Par.?
ā pavasva diśām pata ārjīkāt soma mīḍhvaḥ / (2.1) Par.?
ṛtavākena satyena śraddhayā tapasā suta indrāyendo pari srava // (2.2) Par.?
parjanyavṛddham mahiṣaṃ taṃ sūryasya duhitābharat / (3.1) Par.?
taṃ gandharvāḥ praty agṛbhṇan taṃ some rasam ādadhur indrāyendo pari srava // (3.2) Par.?
ṛtaṃ vadann ṛtadyumna satyaṃ vadan satyakarman / (4.1) Par.?
śraddhāṃ vadan soma rājan dhātrā soma pariṣkṛta indrāyendo pari srava // (4.2) Par.?
satyamugrasya bṛhataḥ saṃ sravanti saṃsravāḥ / (5.1) Par.?
saṃ yanti rasino rasāḥ punāno brahmaṇā hara indrāyendo pari srava // (5.2) Par.?
yatra brahmā pavamāna chandasyāṃ vācaṃ vadan / (6.1) Par.?
grāvṇā some mahīyate somenānandaṃ janayann indrāyendo pari srava // (6.2) Par.?
yatra jyotir ajasraṃ yasmiṃl loke svar hitam / (7.1) Par.?
tasmin māṃ dhehi pavamānāmṛte loke akṣita indrāyendo pari srava // (7.2) Par.?
yatra rājā vaivasvato yatrāvarodhanaṃ divaḥ / (8.1) Par.?
yatrāmūr yahvatīr āpas tatra mām amṛtaṃ kṛdhīndrāyendo pari srava // (8.2) Par.?
yatrānukāmaṃ caraṇaṃ trināke tridive divaḥ / (9.1) Par.?
lokā yatra jyotiṣmantas tatra mām amṛtaṃ kṛdhīndrāyendo pari srava // (9.2) Par.?
yatra kāmā nikāmāś ca yatra bradhnasya viṣṭapam / (10.1) Par.?
svadhā ca yatra tṛptiś ca tatra mām amṛtaṃ kṛdhīndrāyendo pari srava // (10.2) Par.?
yatrānandāś ca modāś ca mudaḥ pramuda āsate / (11.1) Par.?
kāmasya yatrāptāḥ kāmās tatra mām amṛtaṃ kṛdhīndrāyendo pari srava // (11.2) Par.?
Duration=0.04554295539856 secs.