Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11207
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad indrāhaṃ yathā tvam īśīya vasva eka it / (1.1) Par.?
yat
indecl.
indra
v.s.m.
← sakhi (1.2) [vocative]
∞ mad
n.s.a.
yathā
indecl.
tvad
n.s.a.
īś
1. sg., Pre. opt.
← sakhi (1.2) [advcl]
vasu
g.s.n.
eka
n.s.m.
id,
indecl.
stotā me goṣakhā syāt // (1.2) Par.?
stotṛ
n.s.m.
mad
g.s.a.
go
comp.
∞ sakhi
n.s.m.
root
→ indra (1.1) [vocative]
→ īś (1.1) [advcl:cond]
as.
3. sg., Pre. opt.
śikṣeyam asmai ditseyaṃ śacīpate manīṣiṇe / (2.1) Par.?
yad ahaṃ gopatiḥ syām // (2.2) Par.?
dhenuṣ ṭa indra sūnṛtā yajamānāya sunvate / (3.1) Par.?
gām aśvam pipyuṣī duhe // (3.2) Par.?
na te vartāsti rādhasa indra devo na martyaḥ / (4.1) Par.?
yad ditsasi stuto magham // (4.2) Par.?
yajña indram avardhayad yad bhūmiṃ vy avartayat / (5.1) Par.?
cakrāṇa opaśaṃ divi // (5.2) Par.?
vāvṛdhānasya te vayaṃ viśvā dhanāni jigyuṣaḥ / (6.1) Par.?
ūtim indrā vṛṇīmahe // (6.2) Par.?
vy antarikṣam atiran made somasya rocanā / (7.1) Par.?
indro yad abhinad valam // (7.2) Par.?
ud gā ājad aṅgirobhya āviṣkṛṇvan guhā satīḥ / (8.1) Par.?
arvāñcaṃ nunude valam // (8.2) Par.?
indreṇa rocanā divo dṛᄆhāni dṛṃhitāni ca / (9.1) Par.?
sthirāṇi na parāṇude // (9.2) Par.?
apām ūrmir madann iva stoma indrājirāyate / (10.1) Par.?
ap
g.p.f.
ūrmi
n.s.m.
mad
Pre. ind., n.s.m.
iva
indecl.
stoma
n.s.m.
indra
v.s.m.
∞ ajirāy.
3. sg., Pre. ind.
root
vi te madā arājiṣuḥ // (10.2) Par.?
vi
indecl.
tvad
g.s.a.
mada
n.p.m.
rāj.
3. pl., is-aor.
root
tvaṃ hi stomavardhana indrāsy ukthavardhanaḥ / (11.1) Par.?
stotṝṇām uta bhadrakṛt // (11.2) Par.?
indram it keśinā harī somapeyāya vakṣataḥ / (12.1) Par.?
upa yajñaṃ surādhasam // (12.2) Par.?
apām phenena namuceḥ śira indrod avartayaḥ / (13.1) Par.?
viśvā yad ajaya spṛdhaḥ // (13.2) Par.?
māyābhir utsisṛpsata indra dyām ārurukṣataḥ / (14.1) Par.?
ava dasyūṃr adhūnuthāḥ // (14.2) Par.?
asunvām indra saṃsadaṃ viṣūcīṃ vy anāśayaḥ / (15.1) Par.?
somapā uttaro bhavan // (15.2) Par.?
Duration=0.054248094558716 secs.