Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Creation of the world, Prajāpati, Prajāpati creates the world, high position of Brahmins, varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11707
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir vāvedam agra āsīt // (1) Par.?
mano ha vai prajāpatir devatā // (2) Par.?
so 'kāmayata bahuḥ syāṃ prajāyeya bhūmānaṃ gaccheyam iti // (3) Par.?
sa śīrṣata eva mukhatas trivṛtaṃ stomam asṛjata gāyatrīṃ chando rathantaraṃ sāmāgniṃ devatāṃ brāhmaṇaṃ manuṣyam ajaṃ paśum // (4) Par.?
tasmād brāhmaṇo gāyatrīcchandā āgneyo devatayā // (5) Par.?
tasmād u mukhaṃ prajānāṃ mukhāddhyenam asṛjata // (6) Par.?
so 'kāmayata praiva jāyeyeti // (7) Par.?
sa bāhubhyām evorasaḥ pañcadaśaṃ stomam asṛjata triṣṭubhaṃ chando bṛhat sāmendraṃ devatāṃ rājanyaṃ manuṣyam aśvaṃ paśum // (8) Par.?
tasmād rājanyas triṣṭupchandā aindro devatayā // (9) Par.?
tasmād u bāhubhyāṃ vīryaṃ karoti bāhubhyāṃ hy enam uraso vīryād asṛjata // (10) Par.?
so 'kāmayata praiva jāyeyeti // (11) Par.?
Duration=0.036060810089111 secs.