Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Creation of the world, Vedic metres in sacrifice, ṣaḍaha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11761
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
chandāṃsi vā anyonyasyāyatanam abhyadhyāyan gāyatrī triṣṭubhaś ca jagatyai cāyatanam abhyadhyāyat triṣṭub gāyatryai ca jagatyai ca jagatī gāyatryai ca triṣṭubhaś ca tato vā etam prajāpatir vyūᄆhachandasaṃ dvādaśāham apaśyat tam āharat tenāyajata tena sa sarvān kāmāṃś chandāṃsy agamayat // (1) Par.?
sarvān kāmān gacchati ya evaṃ veda // (2) Par.?
chandāṃsi vyūhaty ayātayāmatāyai // (3) Par.?
chandāṃsy eva vyūhati tad yathādo 'śvair vānaᄆudbhir vānyair anyair aśrāntatarair aśrāntatarair upavimokaṃ yānty evam evaitac chandobhir anyair anyair aśrāntatarair aśrāntatarair upavimokaṃ svargaṃ lokam yanti yacchandāṃsi vyūhati // (4) Par.?
imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām // (5) Par.?
naudhasenaiveyam amūṃ jinvati śyaitenāsāv imāṃ dhūmenaiveyam amūṃ jinvati vṛṣṭyāsāv imāṃ devayajanam eveyam amuṣyām adadhāt paśūn asāv asyām // (6) Par.?
etad vā iyam amuṣyāṃ devayajanam adadhād yad etaccandramasi kṛṣṇam iva // (7) Par.?
tasmād āpūryamāṇapakṣeṣu yajanta etad evopepsantaḥ // (8) Par.?
ūṣān asāv asyāṃ taddhāpi turaḥ kāvaṣeya uvācoṣaḥ poṣo janamejayaketi tasmāddhāpyetarhi gavyam mīmāṃsamānāḥ pṛcchanti santi tatroṣāḥ iti ūṣo hi poṣo 'sau vai loka imaṃ lokam abhiparyāvartata // (9) Par.?
tato vai dyāvāpṛthivī abhavatāṃ na dyāvāntarikṣān nāntarikṣād bhūmiḥ // (10) Par.?
Duration=0.058282136917114 secs.