Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic hymns, śastras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11778
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā na indro dūrād ā na āsād iti sūktam eti prathame 'hani prathamasyāhno rūpam // (1) Par.?
sampātau bhavato niṣkevalyamarutvatīyayor nividdhāne vāmadevo vā imāṃllokān apaśyat tān sampātaiḥ samapatad yat sampātaiḥ samapatat tat sampātānāṃ sampātatvaṃ tad yat sampātau prathame 'hani śaṃsati svargasya lokasya samaṣṭyai sampattyai saṃgatyai // (2) Par.?
tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam // (3) Par.?
yuñjate mana uta yuñjate dhiya iti sāvitraṃ yuktavat prathame 'hani prathamasyāhno rūpam // (4) Par.?
pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdheti dyāvāpṛthivīyam preti prathame 'hani prathamasyāhno rūpam // (5) Par.?
iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati // (6) Par.?
devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame pade devatā nirucyante prathame 'hani prathamasyāhno rūpam // (7) Par.?
mahāntaṃ vā ete 'dhvānam eṣyanto bhavanti ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yad devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati svastitāyai // (8) Par.?
svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati // (9) Par.?
vaiśvānarāya pṛthupājase vipa ity āgnimārutasya pratipat prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam // (10) Par.?
pratvakṣaso pratavaso virapśina iti mārutam preti prathame 'hani prathamasyāhno rūpam // (11) Par.?
jātavedase sunavāma somam iti jātavedasyām purastāt sūktasya śaṃsati svastyayanaṃ vai jātavedasyāḥ svastitāyai // (12) Par.?
svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda // (13) Par.?
pra tavyasīṃ navyasīṃ dhītim agnaya iti jātavedasyam preti prathame 'hani prathamasyāhno rūpam // (14) Par.?
samānam āgnimārutam bhavati yac cāgniṣṭome yad vai yajñe samānaṃ kriyate tat prajā anusamananti tasmāt samānam āgnimārutam bhavati // (15) Par.?
Duration=0.027576923370361 secs.